सामग्री पर जाएँ

सदस्यः:2311512anvita/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम अन्विता कन्नन् । समृद्धसंस्कृत्या प्रसिद्धे चेन्नैनगरे जन्म प्राप्य भारतस्य सिलिकन-उपत्यकायाः ​​बेङ्गलूरु-नगरे वर्धिता। बेङ्गलूरुनगरे वर्धिता मम दृष्टिकोणानां लक्ष्याणां च आकारं दत्त्वा परम्परायाः आधुनिकतायाः च मिश्रणं प्राप्तवती। अहं दिल्ली पब्लिक स्कूल बेङ्गलूरु ईस्ट् गच्छामि, तत्र मया दृढं शैक्षणिकं आधारं शिक्षणप्रेमं च विकसितम्। विद्यालये न केवलं शैक्षणिकविषयेषु अपि तु पाठ्येतरक्रियासु व्यक्तिगतवृद्धौ च केन्द्रीकृत्या सुगोलशिक्षा प्रदत्ता आसीत्। अहं विभिन्नेषु क्लबेषु समाजेषु च भागं गृहीतवती, यैः मम नेतृत्वस्य सामूहिककार्यस्य च कौशलनिर्माणे मम साहाय्यं कृतम्। एते अनुभवाः मम व्यक्तित्वस्य स्वरूपनिर्माणे उच्चशिक्षायाः सज्जीकरणे च महत्त्वपूर्णाः आसन्।

अहं सम्प्रति क्राइस्ट् विश्वविद्यालये बेङ्गलूरु इत्यत्र रणनीतिकवित्तविषये वाणिज्यस्नातकपदवीं (BCom) इति अध्ययनं करोमि। शैक्षणिककार्यक्रमः मुख्यतया CMA परीक्षायाः विषये केन्द्रितः अस्ति, तथा च विश्वविद्यालयस्य व्यावहारिकशिक्षणस्य विषये केन्द्रीकरणेन वित्तीयसंकल्पनानां विषये मम अवगमनं गभीरं जातम्, तेषां वास्तविकजगति अनुप्रयोगाः च। विश्वविद्यालये इण्टर्न्शिप्-इत्यस्य उद्योग-प्रकाशनस्य च बहवः अवसराः अपि प्राप्यन्ते, ये अनुभवाय अत्यावश्यकाः इति मम मतम्।

मम परिवारः सर्वदा मम सर्वाधिकं समर्थनं कृतवान् अस्ति। मम माता गृहिणी अस्ति, यस्याः समर्पणं प्रेम च मम नित्यं बलस्य प्रेरणायाः स्रोतः अभवत्। सा मां धैर्यस्य, सहानुभूतिः, परिश्रमस्य च मूल्यानि शिक्षितवती अस्ति। मम पिता सॉफ्टवेयर-इञ्जिनीयरः अस्ति, यः बहुधा मम आदर्शः अभवत्। तस्य कार्ये समर्पणं, कार्यस्य पारिवारिकजीवनस्य च सन्तुलनं कर्तुं तस्य क्षमता च कार्यजीवनस्य सन्तुलनं स्थापयितुं महत्त्वं दर्शितवती अस्ति। मम शैक्षणिकव्यक्तिगतवृद्धौ तेषां अचञ्चलसमर्थनं महत्त्वपूर्णं जातम्।

शैक्षणिकक्षेत्रेभ्यः बहिः मम पठनं, सङ्गीतं श्रवणं च बहु रोचते। पठनेन अहं नूतनानां लोकानां अन्वेषणं, ज्ञानं प्राप्तुं, आरामं च कर्तुं शक्नोमि। हिन्दुपौराणिककथासु, विविधदेवकथासु च मम अतीव रुचिः अस्ति। सङ्गीतं तु मम जीवनस्य महत्त्वपूर्णः भागः अभवत्। अहं प्रशिक्षितः कर्नाटकगायकः अस्मि, विगत १२ वर्षेभ्यः एतस्य कलारूपस्य अभ्यासं करोमि। कर्नाटकसङ्गीतं समृद्धेन इतिहासेन जटिलरचनाभिः च मम कृते सृजनात्मकं निष्कासनं दत्त्वा अनुशासनं धैर्यं च शिक्षितवान्। विभिन्नेषु सांस्कृतिककार्यक्रमेषु स्पर्धासु च प्रदर्शनं चुनौतीपूर्णं फलप्रदं च अभवत्, येन मम सिद्धेः आनन्दस्य च भावः प्राप्तः।

अग्रे पश्यन् अहं निवेशबैंकिङ्गक्षेत्रे करियरं साधयितुं आकांक्षामि, तथैव मम CMA प्रमाणपत्रं अपि सम्पादयामि। अहं मन्ये यत् निवेशबैंकिङ्ग-क्षेत्रे करियरं कृत्वा वित्तीय-उद्योगे महत्त्वपूर्णं योगदानं दातुं शक्नोमि। अहं अस्मिन क्षेत्रे उत्कृष्टतां प्राप्तुं आवश्यकं कौशलं ज्ञानं च प्राप्तुं प्रतिबद्धः अस्मि तथा च मम करियरस्य दृढं आधारं निर्मातुं अवसरान् अपि अन्विष्यामि।

यदा अहं मम व्यावसायिकलक्ष्येषु केन्द्रितः अस्मि, तदा मम सङ्गीतयात्रायाः निरन्तरतायां अपि अहं भावुकः अस्मि। अहं मन्ये यत् सङ्गीतसदृशेन सृजनात्मकेन कार्येण सह आग्रही करियरस्य सन्तुलनं मम जीवनं समृद्धं करिष्यति, सुगोलदृष्टिकोणं च प्रदास्यति। सङ्गीतं मम कृते सर्वदा आनन्दस्य आरामस्य च स्रोतः आसीत्, अहं च मम व्यावसायिकप्रयत्नानाम् पार्श्वे कर्नाटकसङ्गीतस्य अभ्यासं प्रदर्शनं च कर्तुं प्रतिबद्धः अस्मि। एतेभ्यः विहाय अहं आध्यात्मिकप्रवणः अपि मम प्रियः देवः विष्णुः अस्ति। तेषां धारितस्य शान्तिस्य सौन्दर्यस्य च कृते मन्दिराणां भ्रमणं मम आनन्दः भवति।

उपसंहारः अस्ति यत् मम अद्यावधि यात्रा शैक्षणिक-अनुसन्धानस्य, व्यक्तिगत-वृद्धेः, सृजनात्मक-अन्वेषणस्य च मिश्रणं जातम्। मम परिवारस्य समर्थनेन, मया प्राप्तैः अनुभवैः च अहं वित्तस्य निवेशबैंकिङ्गस्य जगति पदानि स्थापयितुं उत्साहितः अस्मि। तत्सह, अहं सङ्गीतस्य अनुरागं जीविते स्थापयितुं निश्चितः अस्मि, यत् एतत् मम जीवनपर्यन्तं प्रेरयिष्यति, प्रेरयिष्यति च इति विश्वासं करोमि।