सामग्री पर जाएँ

राजस्थानीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राजस्थानी (Rajasthani) भारतस्य एका प्रमुखा उपभाषा । इदं राजस्थाने प्रमुखभाषात्वेन वर्तते । राजस्थानीभाषा देवनागरीलिप्या लिख्यते ।

मारवाड़ी, शेखावटी, ढूंढाड़ी, मेवाड़ी इत्यादयः अस्याः भाषायाः प्रमुखभेदाः सन्ति ।