सामग्री पर जाएँ

लाला लाजपत राय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१७:२०, ४ मार्च् २०१६ पर्यन्तं Udit Sharma (सम्भाषणम् | योगदानानि) (→‎top: सारमञ्जूषा योजनीया using AWB) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)


अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श. १९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । पञ्जाबस्य जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु भारतीयराष्टियकङ्ग्रेस्पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः बालगङ्गाधर तिलकः बिपिन् चन्द्र पालः च ।