सामग्री पर जाएँ

"रक्तदुर्गम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5
 
(२० योजकैः क्रितानि ३६ संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox World Heritage Site
रेडफोर्ट्
|Name = रक्तदुर्गम्
|चित्रम् = [[Image:Redfort.JPG|250px]]<br><small>The Red Fort is a prominent fort in Delhi</small>
|Native_name =
अस्माकं देशस्य प्रसिद्धासु भवनरचनासु देहलीस्थं रक्तदुर्गम् अस्ति प्रमुखम् । एतत् मोगलनां वैभवस्य द्योतकम् अस्ति । शाहजहानः एतस्य निर्माणं करितवान् । १६३९ तमे वर्षे एतस्य निर्माणकार्यम् आरब्धम् । नवानां वर्षणाम् अनन्तरं, तन्नाम् १६४८ तमे वर्षे, शाहजहानः महता वैभवेन एतत् दुर्गं प्रविष्टवान् वासाय ।
|Native_language = [[punjabi]]
{{Wide image|Red Fort courtyard buildings.jpg|1000px|View of the pavilions in the courtyard}}
|Image = [[File:Red Fort 2.jpg|250px]]<br><small>रक्तदुर्गम् is a prominent fort in Delhi</small>
[[File:RedFortDelhi-NaqqarKhana-20080210-2.jpg|thumb|नख्खर् खन्न]]
|State Party= India
रक्तदुर्गस्य प्रवेशद्वारद्वयम् अस्ति । पश्चिमीयेन मार्गेण जनाः प्रविशन्ति । लाहोरद्वारम् इति एतस्य नाम । राजभवनस्य मुखद्वारे भेरीगृहम् अस्ति । एतत् शिलया सिकताभिः च निर्मितं भवनम् । एतस्य अभिमुखम् एकत्र ‘हरिततृणाङ्गणम् (लान् )अस्ति, अपरत्र आस्थानभवनम् अस्ति ।
|Type = Cultural
|Criteria = ii, iii, vi
|ID = 231
|Link = http://whc.unesco.org/en/list/231/
|Region = [[List of World Heritage Sites in Asia|Asia-Pacific]]
|Year = 2007
|Session =
|Extension =
|Danger =
}}
अस्माकं देशस्य प्रसिद्धासु भवनरचनासु देहलीस्थं '''रक्तदुर्गम्''' अस्ति प्रमुखम् । एतत् मोगलनां वैभवस्य द्योतकम् अस्ति । शाहजहानः एतस्य निर्माणं करितवान् । १६३९ तमे वर्षे एतस्य निर्माणकार्यम् आरब्धम् । नवानां वर्षणाम् अनन्तरं, तन्नाम् १६४८ तमे वर्षे, शाहजहानः महता वैभवेन एतत् दुर्गं प्रविष्टवान् वासाय ।


रक्तदुर्गं [[देहली]]राज्ये [[आग्रा]]नगरस्य समीपे अस्ति । 'प्रसिद्ध[[ताजमहल्]]’तः सार्ध द्वे कि.मि दूरे अस्ति । रक्तदुर्गम् (लालखिला) वास्तविकतया दुर्गैः आवृतम् प्रासादनगरम् इति आह्वातुं शक्यते ।
{{Wide image|ऱक्तदुर्गस्य भवनम्.jpg|1000px|View of the pavilions in the courtyard}}


==इतिहास==
आस्थानभवनस्य पूर्वभागे सिंहासनं भवति स्म पूर्वम् । आस्थानभवनस्य पृष्ठभागे रङ्गमन्दिरस्य मध्ये सङ्गमरमरशिलया निर्मितः कुण्डः भवति । एत्स्य अधोभागाः पद्माकारेण रमणीयतया निर्मितः अस्ति । रङ्गमन्दिरस्य पार्श्वे ममताज्मद्निरम् अस्ति । एतत् काचकमन्दिरम् इत्यपि निर्दिश्यते । रङ्गमन्दिरस्य उत्तरस्यां दिशि ‘महिलाखास्’ भवनम् स्ति । एअत्स्य भ्वनस्य पार्श्वे एव किञ्चन गोलभवनम् अस्ति । इतः उत्तरस्यां दिशि गतं चेत् आन्तरङ्गिकभवनं प्राप्यते । गजत्प्रसिद्धं मयूरसिंहसनम अत्रैव भवति स्म ।
षोडषतमे शतमानस्य अन्ते अक्बरस्य काले मोघलवंशीयाः एतत् दुर्गम् लूदीवंशात् अलभन् । अक्बरः स्वराज्यपरिपालनसमये राजधानीं देहलीतः आग्रां प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकसंपन्नं संजातम् । अक्बरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्माययति स्म, च रक्तदुर्गेऽपि अस्य प्रभावं दृष्टुं शक्यते । रक्तदुर्गम् न केवलम् दुर्गत्वेन अपितु राज्ञाम् एवं तेषां दाराणाम् निवासत्वेनापि उपयोगः आरब्धः । रक्तदुर्गस्य इदानींतनरुपम् अक्बरस्य प्रपौत्रः षाअजानस्य काले प्राप्तम् । षाजहानस्य काले शिल्पकलायाम् श्वेतामृतशिलाम् अधिकतया उपयुज्यन्ते स्म (उदाहरणार्थम् - ताजमहल्) । षाहाजानः अत्रत्य केषाञ्चनसौधान् नाशयित्वा स्वकीयसौधाः निर्मितवान् । अनन्तरवर्षेषु षाजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्कदुर्गे बन्धितवान् अपि । षाजहानः अस्मिन्नेव रक्तदुर्गे 'मुसम्मुन् बुर्ज' नामके गोपुरे इति मृतवान् इति भावयन्ति । एषःअमृतशिलायाम् निर्मितः । (''ताजमहल्'') ताजसौधानस्य अद्भुतम् दृश्यम् अस्मात् सौधात् सम्यक् दृश्यते ।
[[File:Inside Diwan-i-Aam, Lal Quila, Delhi.jpg|thumb|]]

आन्तरङ्गिकभवनस्य उत्तरभागो राजपरिवारीयाणां स्नानगॄहाणि द्दश्यन्ते । स्नानगृहाणां पार्श्वे एव् ‘मोतीमसजिद्’ अस्ति । औरङ्गजेबः एतत् सङ्गमामरशिलया निर्मापितवान् । एतस्य अन्यस्मिन् पार्श्वे उद्यानं, सरोवरः च द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । उद्यानस्य मध्ये एव द्वितीयेन बहादुरशाहेन गते शतके सिकताभिः शिलाभिः च् निर्मापितं भवनं द्दश्यते
[[File:RedFortDelhi-NaqqarKhana-20080210-2.jpg|thumb|नख्खर् खन्न]]
==रक्तदुर्गस्य चित्रणम्==
रक्तदुर्गस्य प्रवेशद्वारद्वयम् अस्ति । पश्चिमीयेन मार्गेण जनाः प्रविशन्ति । लाहोरद्वारम् इति एतस्य नाम । राजभवनस्य मुखद्वारे भेरीगृहम् अस्ति । एतत् शिलया सिकताभिः च निर्मितं भवनम् । एतस्य अभिमुखम् एकत्र 'हरिततृणाङ्गणम् (लान् )अस्ति, अपरत्र आस्थानभवनम् अस्ति ।

आस्थानभवनस्य पूर्वभागे सिंहासनं भवति स्म पूर्वम् । आस्थानभवनस्य पृष्ठभागे रङ्गमन्दिरस्य मध्ये सङ्गमरमरशिलया निर्मितः कुण्डः भवति । एत्स्य अधोभागाः पद्माकारेण रमणीयतया निर्मितः अस्ति । रङ्गमन्दिरस्य पार्श्वे ममताज्मद्निरम् अस्ति । एतत् काचकमन्दिरम् इत्यपि निर्दिश्यते । रङ्गमन्दिरस्य उत्तरस्यां दिशि 'महिलाखास्’ भवनम् स्ति । एअत्स्य भ्वनस्य पार्श्वे एव किञ्चन गोलभवनम् अस्ति । इतः उत्तरस्यां दिशि गतं चेत् आन्तरङ्गिकभवनं प्राप्यते । गजत्प्रसिद्धं मयूरसिंहसनम अत्रैव भवति स्म ।
[[File:Inside Diwan-i-Aam, Lal Quila, Delhi.jpg|thumb|दिवान्-ऐ-आम् अन्तश्चित्रम्]]
आन्तरङ्गिकभवनस्य उत्तरभागो राजपरिवारीयाणां स्नानगॄहाणि द्दश्यन्ते । स्नानगृहाणां पार्श्वे एव् 'मोतीमसजिद्’ अस्ति । औरङ्गजेबः एतत् सङ्गमामरशिलया निर्मापितवान् । एतस्य अन्यस्मिन् पार्श्वे उद्यानं, सरोवरः च द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । उद्यानस्य मध्ये एव द्वितीयेन बहादुरशाहेन गते शतके सिकताभिः शिलाभिः निर्मापितं भवनं दृश्यते
[[File:RedFortDelhi-Rang-Mahal-20080210-2.jpg|thumb|रङ्ग महल्]]
[[File:RedFortDelhi-Rang-Mahal-20080210-2.jpg|thumb|रङ्ग महल्]]

== Red Fort today ==
[[Image:Delhi red fort night.jpg|thumb|रात्रौ रक्तदुर्गम्.]]
[[Image:Delhi red fort night.jpg|thumb|रात्रौ रक्तदुर्गम्.]]
==बाह्यानुबन्धाः==
== External links ==
{{commonscat|Red Fort|रक्तदुर्गम्}}
{{sisterlinks|wikt=no|b=no|q=no|s=no|n=no|v=no}}
*[http://www.exploredelhi.com/red-fort/index.html Red Fort, Delhi]
*[http://www.exploredelhi.com/red-fort/index.html देहल्याः रक्तदुर्गः] {{Webarchive|url=https://web.archive.org/web/20080616070020/http://www.exploredelhi.com/red-fort/index.html |date=2008-06-16 }}
*[http://www.ianandwendy.com/OtherTrips/India/Delhi/Red%20Fort/slideshow.htm Pictures of the Delhi Fort (Red Fort)]
*[http://www.ianandwendy.com/OtherTrips/India/Delhi/Red%20Fort/slideshow.htm रक्तदुर्गस्य चित्राणि]
*[http://www.d2i.in/visit/Red-Fort-of-Delhi_Chandni-Chowk_Delhi-NCR_Monument/3358 Doors2India - Delhi/NCR Visit Places]
*[http://www.d2i.in/visit/Red-Fort-of-Delhi_Chandni-Chowk_Delhi-NCR_Monument/3358 भारतस्य देहली/एन्.सि.आर्.दर्शनीयस्थानानि] {{Webarchive|url=https://web.archive.org/web/20110721155324/http://www.d2i.in/visit/Red-Fort-of-Delhi_Chandni-Chowk_Delhi-NCR_Monument/3358 |date=2011-07-21 }}
*[http://www.delhitourism.nic.in/delhitourism/tourist_place/red_fort.jsp Delhi Tourism Site]
*[http://www.delhitourism.nic.in/delhitourism/tourist_place/red_fort.jsp देहलीप्रवासोद्यमः] {{Webarchive|url=https://web.archive.org/web/20101121144755/http://delhitourism.nic.in/delhitourism/tourist_place/red_fort.jsp |date=2010-11-21 }}


{{Wide image|Red Fort courtyard buildings.jpg|1000px|क्रीडाङ्गणे विश्रान्तिस्थानानि}}
{{Delhi landmarks}}
{{Forts in India}}
{{World Heritage Sites in India}}
{{Mughal Empire|state=collapsed}}


{{भारतस्य विश्वपरम्परास्थानानि}}
[[Category:Mughal architecture]]
[[Category:Buildings and structures in Delhi]]
[[Category:Visitor attractions in Delhi]]
[[Category:Royal residences in India]]
[[Category:Forts in Delhi]]
[[Category:Palaces in India]]
[[Category:Indian National Army trials]]
[[Category:World Heritage Sites in India]]


[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]]
[[ar:لال قلعة]]
[[वर्गः:स्टब्स् भारतसम्बद्धाः]]
[[bn:লালকেল্লা]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[cs:Červená pevnost]]
[[de:Rotes Fort (Delhi)]]
[[dv:ރެޑް ފޯރޓް]]
[[es:Fuerte rojo de Delhi]]
[[eo:Ruĝa fortikaĵo]]
[[eu:Gotorleku Gorria]]
[[fa:قلعه سرخ (دهلی)]]
[[fr:Fort Rouge (Delhi)]]
[[gu:લાલ કિલ્લો]]
[[ko:델리 성]]
[[hi:लाल किला]]
[[hr:Crvena utvrda]]
[[it:Forte rosso]]
[[ka:წითელი ფორტი (დელი)]]
[[hu:Vörös Erőd (Delhi)]]
[[ml:ചെങ്കോട്ട]]
[[mr:लाल किल्ला]]
[[nl:Rode Fort (Delhi)]]
[[ja:赤い城]]
[[pnb:لال قلعہ]]
[[pl:Czerwony Fort]]
[[pt:Forte Vermelho]]
[[ru:Красный форт (Дели)]]
[[fi:Punainen linnoitus]]
[[sv:Röda fortet i Delhi]]
[[tl:Pulang Kuta]]
[[ta:செங்கோட்டை (டெல்லி கோட்டை )]]
[[te:ఎఱ్ఱకోట]]
[[uk:Червоний форт (Делі)]]
[[ur:لال قلعہ]]
[[vi:Pháo đài Đỏ]]
[[zh:德里红堡]]
{{Wide image|Red Fort courtyard buildings.jpg|1000px|View of the pavilions in the courtyard}}{{Wide image|Red Fort courtyard buildings.jpg|1000px|View of the pavilions in the courtyard}}

वर्तमाना आवृत्तिः १८:१३, २७ नवेम्बर् २०२३ इति समये

रक्तदुर्गम्
विश्वपरम्परास्थानानि


रक्तदुर्गम् is a prominent fort in Delhi
राष्ट्रम् India
प्रकारः Cultural
मानदण्डः ii, iii, vi
अनुबन्धाः 231
क्षेत्रम् Asia-Pacific
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः 2007  (31st सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

अस्माकं देशस्य प्रसिद्धासु भवनरचनासु देहलीस्थं रक्तदुर्गम् अस्ति प्रमुखम् । एतत् मोगलनां वैभवस्य द्योतकम् अस्ति । शाहजहानः एतस्य निर्माणं करितवान् । १६३९ तमे वर्षे एतस्य निर्माणकार्यम् आरब्धम् । नवानां वर्षणाम् अनन्तरं, तन्नाम् १६४८ तमे वर्षे, शाहजहानः महता वैभवेन एतत् दुर्गं प्रविष्टवान् वासाय ।

रक्तदुर्गं देहलीराज्ये आग्रानगरस्य समीपे अस्ति । 'प्रसिद्धताजमहल्’तः सार्ध द्वे कि.मि दूरे अस्ति । रक्तदुर्गम् (लालखिला) वास्तविकतया दुर्गैः आवृतम् प्रासादनगरम् इति आह्वातुं शक्यते ।

इतिहास

[सम्पादयतु]

षोडषतमे शतमानस्य अन्ते अक्बरस्य काले मोघलवंशीयाः एतत् दुर्गम् लूदीवंशात् अलभन् । अक्बरः स्वराज्यपरिपालनसमये राजधानीं देहलीतः आग्रां प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकसंपन्नं संजातम् । अक्बरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्माययति स्म, च रक्तदुर्गेऽपि अस्य प्रभावं दृष्टुं शक्यते । रक्तदुर्गम् न केवलम् दुर्गत्वेन अपितु राज्ञाम् एवं तेषां दाराणाम् निवासत्वेनापि उपयोगः आरब्धः । रक्तदुर्गस्य इदानींतनरुपम् अक्बरस्य प्रपौत्रः षाअजानस्य काले प्राप्तम् । षाजहानस्य काले शिल्पकलायाम् श्वेतामृतशिलाम् अधिकतया उपयुज्यन्ते स्म (उदाहरणार्थम् - ताजमहल्) । षाहाजानः अत्रत्य केषाञ्चनसौधान् नाशयित्वा स्वकीयसौधाः निर्मितवान् । अनन्तरवर्षेषु षाजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्कदुर्गे बन्धितवान् अपि । षाजहानः अस्मिन्नेव रक्तदुर्गे 'मुसम्मुन् बुर्ज' नामके गोपुरे इति मृतवान् इति भावयन्ति । एषःअमृतशिलायाम् निर्मितः । (ताजमहल्) ताजसौधानस्य अद्भुतम् दृश्यम् अस्मात् सौधात् सम्यक् दृश्यते ।

नख्खर् खन्न

रक्तदुर्गस्य चित्रणम्

[सम्पादयतु]

रक्तदुर्गस्य प्रवेशद्वारद्वयम् अस्ति । पश्चिमीयेन मार्गेण जनाः प्रविशन्ति । लाहोरद्वारम् इति एतस्य नाम । राजभवनस्य मुखद्वारे भेरीगृहम् अस्ति । एतत् शिलया सिकताभिः च निर्मितं भवनम् । एतस्य अभिमुखम् एकत्र 'हरिततृणाङ्गणम् (लान् )अस्ति, अपरत्र आस्थानभवनम् अस्ति ।

आस्थानभवनस्य पूर्वभागे सिंहासनं भवति स्म पूर्वम् । आस्थानभवनस्य पृष्ठभागे रङ्गमन्दिरस्य मध्ये सङ्गमरमरशिलया निर्मितः कुण्डः भवति । एत्स्य अधोभागाः पद्माकारेण रमणीयतया निर्मितः अस्ति । रङ्गमन्दिरस्य पार्श्वे ममताज्मद्निरम् अस्ति । एतत् काचकमन्दिरम् इत्यपि निर्दिश्यते । रङ्गमन्दिरस्य उत्तरस्यां दिशि 'महिलाखास्’ भवनम् स्ति । एअत्स्य भ्वनस्य पार्श्वे एव किञ्चन गोलभवनम् अस्ति । इतः उत्तरस्यां दिशि गतं चेत् आन्तरङ्गिकभवनं प्राप्यते । गजत्प्रसिद्धं मयूरसिंहसनम अत्रैव भवति स्म ।

दिवान्-ऐ-आम् अन्तश्चित्रम्

आन्तरङ्गिकभवनस्य उत्तरभागो राजपरिवारीयाणां स्नानगॄहाणि द्दश्यन्ते । स्नानगृहाणां पार्श्वे एव् 'मोतीमसजिद्’ अस्ति । औरङ्गजेबः एतत् सङ्गमामरशिलया निर्मापितवान् । एतस्य अन्यस्मिन् पार्श्वे उद्यानं, सरोवरः च द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । उद्यानस्य मध्ये एव द्वितीयेन बहादुरशाहेन गते शतके सिकताभिः शिलाभिः च निर्मापितं भवनं दृश्यते ।

रङ्ग महल्
रात्रौ रक्तदुर्गम्.

बाह्यानुबन्धाः

[सम्पादयतु]
क्रीडाङ्गणे विश्रान्तिस्थानानि
"https://sa.wikipedia.org/w/index.php?title=रक्तदुर्गम्&oldid=483094" इत्यस्माद् प्रतिप्राप्तम्