सामग्री पर जाएँ

"रास्या" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Добавил информацию о стране с помощью гугл переводчика
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
 
पङ्क्तिः १: पङ्क्तिः १:
[[File:Russian Federation (orthographic projection).svg|thumb|The Russian Federation]]
[[File:Russian Federation (orthographic projection).svg|thumb|The Russian Federation]]


[[एशिया]] '''रूसः अथवा रूसीसङ्घः''' (abbr. '''RF''') पूर्वीय-यूरोप-उत्तर-एशिया-देशयोः एकं राज्यम् अस्ति । रूसदेशः विश्वस्य बृहत्तमः राज्यः अस्ति, अन्तर्राष्ट्रीयमान्यताप्राप्तसीमासु अस्य क्षेत्रस्य विस्तारः १७,०९८,२४६ कि.मी. समानसीमासु, परन्तु युक्रेनदेशस्य क्रीमिया-देशेन सह मिलित्वा यस्य देशस्य जप्तीकरणं तदनन्तरं विलयं च अन्तर्राष्ट्रीयमान्यतां न प्राप्तवान्, तस्य जनसंख्या १४६,१५०,७८९ जनाः सन्ति (२०२४; विश्वे ९ स्थानं)।
[[एशिया]] खण्डस्य कश्चन देशः। यु एस् एस् आर् देशस्य कश्चन भागः आसीत्।


[[वर्गः:रशियादेशः]]
[[वर्गः:रशियादेशः]]

वर्तमाना आवृत्तिः १९:००, १८ जून् २०२४ इति समये

The Russian Federation

एशिया रूसः अथवा रूसीसङ्घः (abbr. RF) पूर्वीय-यूरोप-उत्तर-एशिया-देशयोः एकं राज्यम् अस्ति । रूसदेशः विश्वस्य बृहत्तमः राज्यः अस्ति, अन्तर्राष्ट्रीयमान्यताप्राप्तसीमासु अस्य क्षेत्रस्य विस्तारः १७,०९८,२४६ कि.मी. समानसीमासु, परन्तु युक्रेनदेशस्य क्रीमिया-देशेन सह मिलित्वा यस्य देशस्य जप्तीकरणं तदनन्तरं विलयं च अन्तर्राष्ट्रीयमान्यतां न प्राप्तवान्, तस्य जनसंख्या १४६,१५०,७८९ जनाः सन्ति (२०२४; विश्वे ९ स्थानं)।

"https://sa.wikipedia.org/w/index.php?title=रास्या&oldid=486903" इत्यस्माद् प्रतिप्राप्तम्