यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दान¦ न॰

३ त॰। कन्याया वाङ्मात्रेण दाने
“ततोवाग्दानपर्य्यन्तं यावदेकाहमेव च” शु॰ त॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वाग्दान/ वाग्--दान n. " gift by word of mouth " , the promise or betrothment of a maiden in marriage Sin6ha7s. Kull.

"https://sa.wiktionary.org/w/index.php?title=वाग्दान&oldid=245963" इत्यस्माद् प्रतिप्राप्तम्