Samaveda Kauthuma

Download as pdf or txt
Download as pdf or txt
You are on page 1of 328

सामवदॆ संिहता

n
pp
कौथमु शाखा

PPN © July 2020


|| ॐ नमः सामवेदाय ||

n
pp

नीलाेपलदलाभासः सामवेदाे हयाननः |


अमालावताे दे वामे कबुधरः ृतः ||

Typeset in XƎLATEX with Siddhanta Unicode Fonts


(July 2020)
© PPN
INTRODUCTION

1 The Sāmaveda and its Schools

n
pp
The collection of texts known as the Veda-s are revealed to the world through a divine
process. (यय िनसतं वेदः ||). The word ’veda’ is derived from the root ✓वद् - vid -
to know, to exist, to obtain, to think, etc. There are four Veda-s: Ṛgveda, Yajurveda,
Sāmaveda, and the Atharvaveda. Each Veda has four divisions: Samhita, Brahmaṇa,
Āraṇyaka, and the Upaniṣad. The Samhita part of each Veda is as follows: Ṛgveda,
as we have it today, has two schools: Śākala, and Bhāṣkala. The Yajurveda has two
branches: Śukla (white) Yajurveda and the Kṛṣṇa (black) Yajurveda. The Śukla Ya-
jurveda has Mādhyandina, and Kaṇva as two recensions, and the Kṛṣṇa Yajurveda has
four recensions: Taittarīya, Maitrāyaṇi, Kāṭaka, and Kaṭha-kapisthala. Even though
Sāmaveda was originally supposed to have 1000 recensions (Patanjali: सहव सामवेदः
(”sahasravartma sāmvedaḥ”), only three recensions have now survived. They are:
Kauthuma, Rāṇāyanīya, and Jaiminīya. Finally, the Atharvaveda is available in two

recensions: Śaunaka, and Pillalāda.
The Samhita-s consist of Mantra portions only. These are known as Ṛk (in Ṛgveda),
Yajus (in Yajurveda), Sāman (in Sāmaveda), and Mantra in Atharvavedava. Each Veda
has its own way of rendering the Samhita pātha into Pada pātha, and vice versa, with
some minor, but several essential differences.
The present work here is on the Kauthuma Samhita that belongs to the Sāma-
veda.

2 Sāmaveda Kauthuma Samhita


”वेदानां सामवेदाे” declated Lord Kṛṣṇa to Arjuna in the Bhagavadgīta (10-22). This
speaks volumes about the glory and magnanimity of the sacred literature of the Sāma-
veda. The Kauthuma Samhita of Sāmaveda consists of 1875 mantra-s arranged in two
primary divisions, namely, the Pūrvārcikā, and the Uttarārcikā. The Pūrvārcikā has
650 mantra-s and the remaining 1225 belong to the Uttarārcikā. Further, the Pūrvā-
rcikā has additional subdivisions: Āraṇya Kāṇḍa, Aindra Kāṇḍa, Pavamāna Kāṇḍa

1
and, then follow the Āraṇya Arcikā, and the Mahānāmnya Ārcikā. The last two are
considered as separate units. Thus, the contents can be summarized as follows:

Mantra sequence

n
Pūrvārcikā

pp
Āgnēya Kāṇḍa 1- 114
Aindra Kāṇḍa 115-466
Pavamāna Kāṇḍa 467-585
Āraṇya Ārcikā 586-640
Mahānāmnya Ārcikā 641-650
Uttarārcikā 651-1875

3 The Organization in Kauthuma Samhita


A group of Ṛk-s is called Ārcikam. Each of them has a Ṛṣi, Devatā and Chandas, associ-
ated with it. These verses (ṙcā-s) are arranged in decades (daśati-s). The fundamental
unit of division in the Pūrvārcikā is what is called a Prapāṭhaka. Each Prapāṭhaka is

further divided into two ardha-s (halves). In Pūrvārcikā, there are six Prapāṭhakā-s.
A group of ten mantra-s is a Daśati. Though a Daśati should normally be a collection
of 10 mantra-s, many of them have anywhere from 6 to 14 mantra-s. The first five
Prapāṭhaka-s have 10 Daśati-s each, the fifth one has only 9 and the sixth Prapāṭhaka,
that is associated with the Āraṇya Kāṇḍa has only 5 Daśati-s. Thus, (leaving out the
Mahānm̄ nyārcikā), there are six Prapāṭhaka-s, with a total of 64 Daśati-s in the Pūrvā-
rcikā. The Mahānāmnyārcikā, which exists prior to the Uttarārcikā, sits as a separate
single unit, and has got ten mantra-s. Unlike other mantra-s, these do not have Ṛṣi
or Chandas. Also no division is made here. In general, the Pavamāna Kāṇḍa, Āraṇya
Kāṇḍa and the Mahānm̄ nyārcikā are considered as separate units outside the Pūrvā-
rcikā. and so lack some of the divisions.
The structure of various Daśati-s in the entire Pūrvārcikā can be classifiecd as
follows

2
No.of verses No. of Total number
in each Daśati Daśati-s Mantra-s
6 1 6

n
7 1 7

pp
8 7 56
9 5 45
10 41* 400
11 1 11
12 5 60
13 1 13
14 3 42
Total 65* 650

(* - including the 10 mantra-s in the Mahānāmnyarcikā)


The arrangement of material in the Uttarārcikā is slightly different. The Uttarā-
rcikā consists of nine Prapāṭhaka-s (with 22 ardha-s) (since four of them have three
ardha s each.). Instead of Daśati-s, there are Sūkta-s. These Sūkta-s in the Uttarārcikā

usually contain 3 mantra-s each, but some have anywhere from 1 to 14 mantras. There
are in all a total of 400 Sūkta-s that are distributed as follows:

No.of verses No. of Total no. Total


in each Sūka Sūkta-s of Sūkta-s mantra-s
ekartca (1) एकच 11 11
dvyarca (2) यृच 66 132
tryṛca (3) तृच 287 861
catur-ṛca (4) चतऋच 9 36
pañcarca (5) पच 4 20
ṣaḍ-ṛca (6) षड् -ऋच 10 60
saptarca (7) सच 2 14
aṣṭarca (8) अच 1 8
navarca (9) नवच 3 27
daśarca (10) दशच 3 30
dvādaśārca(12) ादशच 2 24
Total Sūkta-s सू 400 1225

3
The above organization is the older one, but there is also a second tradition in
vogue (assigned by some commentators). Here, the primary division is an Adhyāya,
which has Khaṇḍa-s as subdivision (anywhere from 3 to 12), and these Khaṇḍa, in
turn have the usual Daśast-s containg the group of ṛca-s.. There are six Adhyāya-s,

n
covering a total of 120 Khaṇḍa-s in the Pūrvārcikā. The Uttarārcikā is arranged in 21

pp
adhyāya-s and has 125 Khaṇḍa-s.
The modern trend (which is the simplest) is to assign a serial number (from 1 to
1875) to each mantra, which makes it easy to locate a particulart mantra.
We have provided both classifications in this work, and the exact arrangement
of the various segments and categories are furnished in a table (both Roman and
Devanāgari) at the end of this introduction.

4 From Rgveda
Of the 1875 Ṛca-s found in Kauthuma Samhita, 1776 are reproductions of Ṛgvedic
mantra-s with some minor verbal differences. Among the remaining 99 mantra-s, 11

appear only in Atharvaveda, and 4 only in Yajurveda, and two are present in both
Atharvaveda and Yajurveda
The following mantra-s (not appearing in other veda-s) occur twice in Sāmaveda,
namely, 438=1768, 444=1115. 445=1114, 446-1114, 453=1770. The verses 444,
445, 446 are repetitively abbreviated into a single composite verse 1113-1115.
Among repetitions in Kauthuma Samhita, there are two types:

1. Pūrvarcikā verses repeatd in the Pūrvarcikā itself: there are 262 in number.

2. Pūrvarcikā verses repeatd in Uttarārcikā: only seven.

5 Sage, Deity amd Metric information


Each of these mantra-s is revealed to certain Ṛṣi (sage) and is composed in a parti-
cular Chandas (poetical metre). This information is provided throught the Samhita,
at the beginning of each Daśati in the Pūrvārcikā, and at the commencement of each
adhyāya in the Uttarārcikā (in some books, under each mantra separately). Each

4
mantra in the entire Kauthuma Samhita is in praise of a Devata (supreme person or
a certain illuminated being like Indra, Agni, Soma Pavanama, etc).
A variety of Vedic metres are employed in these mantra verses, and all these are
mentioned at the beginning of each Adhyāya. The standard Vedic metres Gāyatri,

n
Uṣṇik, Anuṣṭup, Bṛhati, Paṅkti, Triṣṭup, Jagati, and several of their variants are avail-

pp
able. Long metres like Atijagati, Sakvari, Atyaṣti, etc., also show up. In vedic termi-
nology, when two verses occurring together as a pair are recited together, the pair
is known as a pragatha. Every Sūkta (particularly in the Uttarācika) which contain
only two mantra-s is a pragatha. The pairing of two Bṛhati or one Bṛhati followed by
another metre is known as Bārhata pragatha. There are plenty of them in the second
half. Other varieties are Uṣṇik pragatha, Kakup pragatha, Anuṣṭup pragatha.

6 Accent Notation
Ṛgveda utilizes three kinds of svara notations: udātta, anudātta, and svarita. The
anudātta is indicated by a horizontal bar below the syllable, the svarita by a vertical

bar above, and udātta has no symbol. However, in Sāmaveda, the udātta is indicated
by the Devanāgari numeral (१) placed on top of the syllable, the svarita by the numeral
(२), and the anudātta by the numeral (३). If a syllable is not indicated by any three
of these, then it is a pracaya. Certain syllables in the mantra are indicated with the
letter combinations: २र, ३क, or २उ placed above them. A brief explanation for the
usage of these accent marks above a syllable is as follows:

२र - If two udātta-s occur in sequence, then the first udātta is indicated by the numeral
१, and the second is not accented, but the svarita which follows this second udātta
gets the accent mark २र (for example, as १ – none – २र).

३क - If an anudātta is followed by a svarita, then the svarita is accented as २र, and


the anudātta is accented as ३क (for example, as ३क – २र).

२उ - If an anudātta occurs after two udātta-s in sequence, the first udātta is indicated
by २उ, and the second udātta is not indicated (as in २उ – none – none).

5
7 Parity check for Accuracy
Our Vedic sages were very practical in developing devises to make the chanting very
accurately, so that the correct version is passed on to the next generation.. To make

n
the pronunciation and recitation error-free, our ancestors have cleverly devised some

pp
parity checks (similar to the ones we see these days in ISBN numbers in published
books or the numbers attached to bar codes in products). We find some count calcula-
tion entry (telling how many occurrances), appearing after each daśaka in Pūrvārcikā
and after each Sūkta in Uttarārcikā. They are written as follows:
For example: [वरताः ९ | उ॰ ना॰ | धा॰ | वे ॥], [व॰ ३९ | उ॰ २ | धा॰ ५२ | खा ॥],
[व॰ ९ | उ॰ २ | धा॰ ५७ | थे ॥], [व॰ ९ | उ॰ ३ | धा॰ ८३ | द ॥], and so on.
In this procedure, an entire group (Daśati or Sūkta) is regarded as a single unit. At
the end of each, a syllable is given. The syllables for the first five daśati-s in Pūrvārcikā
are: वॆ, खा, टे , धी, षा. From the syllable खा , we can infer the following numbers tor the
entire group.

a) the number of unmarked syllables (धार ) not at end of a verse in the entire group,

modulo 5.

b) the number of syllables marked २उ .

c) the number of svarita symbols marked २र.

All these numbers are given in their (modulo 5) versions.


For instance, consider the second daśati of the Uttarārcikā. The letter at the end
is खा . From this letter, we can infer the following.

(i) Number of dhārī symbols (not at the end): 2 (modulo 5)

(ii) Number of syllables marked २उ is: 2

(iii) Number of syllables marked २र is: 6

To illustrate this error detection procedure, consider the group of 3 mantras, (1084-
1086) from Uttarārcikā.

रे ꣣व꣡ती꣢नः सध꣣मा꣢द꣣ इ꣡े꣢ सत त꣣व꣡वा꣢जाः। ꣣म꣢ताे꣣ या꣢भ꣣म꣡दे꣢म ।।7.5.1 ।।

अा꣢ घ꣣ वा꣢वा꣣न् ꣡ना꣢ यु꣣ः꣢ ताे꣣तृ꣡याे꣢ धृणवीया꣣नः꣢। ऋ꣣णाे꣢उं꣣ न꣢ च


꣣ ꣬याे꣢ ः꣯ ।।7.5.2||

6
अा꣡ यव
ु ꣢ ः꣯ शतत꣣वा꣡ कामं꣢꣯ जरतृ़꣣णा꣢म्। ऋ꣣णाे꣢उं꣣ न꣡ शची꣢꣯भः ।।7.5.3 ।। (ठ)
[धा. 18 । उ 2 । व. 4।]

Note that उ = udatta; व = svarita; धा = dhārī (Number of syllables (dhārī) without

n
any accent). The mysiric syllable associated with this Sūkta is ठ. From this syllable,

pp
we can derive the following:

1. Number of syllable (dhārī) without any accent; call it धा

2. Number with mark २उ; call it उ

3. Number with mark २र; call it व

We can obtain the three numbers from the text:


There are धा: 18, उ:2, and व: 4
Note in counting धा, we exclude syllables at the end. These 18 are displayed below.
In the first mantra -> नः स स त = 4 letters In the second mantra धृ ण व र = 4
letters In the third mantra य दु श त  का = 10 letters
Accent mark 2उ : mantra 2 -> णाॆ : 3 णाॆ

Hence number उ is 2.
Accent mark २र: mantra 2-> याॆ , mantra 3-> वः मै जी Number व equals 4.
The question is “how can we derive these numbers from the single syllable ठ only
without looking at the text of the mantra?”
Note: ठ = ठ् + ई (consonant) + (vowel)
1) The number for व : it is given by the order of vowel in the vowel in ठ . namely
ई has order 4 (remember the order अ (1), अा ( 2 ), इ (3), ई (4), उ (5), ऊ (6)-...)
Hence व -> 4
Arrange the first 25 consonants in groups of 5 as follows and read off the 3 number
from the line in which the consonant occurs.
उ.१ -- क च ट त प
उ.२ -- ख छ ठ थ फ
उ.३ -- ग ज ड द ब
उ.४ -- घ झ ढ ध भ
उ.५ -- ङ ञ ण न म
Hence the consonant is ठ् , it is in line 2 indicating उ is 2.

7
the dhārī count is determined by the varga to which the consonant belongs:
Varga 1 क च ट त प
Varga 2 ख छ ठ थ फ
Varga 3 ग ज ड द ब

n
Varga 5 ङ ञ ण न म

pp
Here the consonant ठ् belongs to varga 3. Hence That it can be 3, 8, 13 or 18. Here
it is 18.
All this look complicated, but our vedic sages had the correct vision.
The material for this section is borrowed from the books: of Dr Śrīpāda Dāmodara
Sātvalekar, and the English book by R.L. Kashyap, (bith mentioned in the Bibliograpgy).
Our sincere thanks to these great authors.

8 The Sāma Gāna Texts


The entire chant literature (Mantra-s in musical setting) of the Kauthuma Samhita
falls under four heads:

1. Veya (or Grāmageya) - chanted in public, before an audience

2. Āraṇya - chanted in forests in contemplation,

3. Ūhā - sung during the Soma yajna. The singing here followed a rather compli-
cated pattern

4. Ūhya (mystic) singing within oneself

The Sāma Gāna-s belonging to Kauthuma Branch are distributed as follws:

Gāyati chant 1
Grāmageya gāna 1197
Āranya gāna 296
Ūhā gāna 936
Ūhya gāna 209
Total number of gāna-s 2639

According to some authorities, the total number is reckoned as 2723, with 297 in
Āranya, 1026 in Ūha, and 205 in Ūhya.

8
There are eight modifications of a Sāma mantra to generate a Gāna.

No. Modificatiion Type Illustration


अे -> अाेाय

n
1 vikāra one letter in place of another
वीतये -> वाेइताेयारय

pp
2 viśleṣa breaking up a sandhi
3 vikarṣaṇa prolongation ये -> याय
4. abhyāsa repeatedly pronouncing ताेयारय -ताेयारय
5 virāma pause even in the middle णानाे हयदातये -> गृणनाेह | यदातये |
of a syllable णानाे हयदातये -> गृणनाेह | यदातये |
6. stobha meaningless letter अाे, हाेवा, हाउ, हावु
7. Āgama more letter than in a mantra वरे यम् -> वरे णयम्
चाेदयात् -> चाे५९२५९२
8. lopa letter left unpronounced म्꣡ १, अा २१ दांयाे अा ३꣡ ४꣢ ५꣡

We illustrate how a Gāna takes shape from a Samhitā mantra, with two examples
below. The first one is the very first mantra in Pūrvārcikā:

अ꣢꣣ अा꣡ या꣢ह वी꣣त꣡ये꣢ गृणा꣣नाे꣢ ह꣣य꣡दा꣢तये ।



िन꣡ हाेत꣢ ा꣯ सस ब꣣ह꣡ष꣢ ॥ १ ॥ 1.1.1.1

According to what is known as Parka of Gotama (गाेतमय पकम्) the Sāman chant
corresponding to the above mantra is given below:

अा꣤ ाई । अा꣢꣯ या꣯ ह ऽ३ वाे इते या ऽ२ इ ।


ताे꣡ या ऽ२ इ । गृ꣡णा꣯नाे꣢꣯ ह । य दा꣡ ताे या ऽ२ह ।
ताेय ऽ२ इ । ना꣡ ही꣢꣯ ता सा ऽ२३ ।सा꣡ ऽ२꣡ इ ।
वा २३४ अाे꣥꣯हाे꣯वा । हाे३ ऽ२ ३४ वी५ ॥

There is yet another version of the Gāna attributed to Kāśyapa, known as कायपय
बहषम् , which is slightly different from the above.
As a second example, the following mantra (number 598) appears in Pūrvārcikā.

अ꣣ह꣡म꣢ थम꣣जा꣢ ऋत ꣣ य
꣢ ꣣ पूव
꣡ ꣢ देवे
꣣ याे
꣡ ꣢ अमृ
꣣ त
꣡ य
꣢ ꣣ ना꣡म꣢ ।
याे꣢ मा꣣ द꣡दा꣢ित꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫म꣣म꣡꣢म꣣द꣡त꣢म ॥ ५९४ ॥ 1.6.1.9

9
When rendered as a Gāna in the Āraṇya gāna book, this gets transformed into the
following Sāma gāna:
॥ वयम्, सेतषाम, पुषगितवा | जापित ऋषः | िु प् छदः | अाा देवता ॥

हा꣢꣯ उहा꣯ उहा꣯ उ । से꣢꣯तू꣯ꣳ त꣢र । (३) दुत꣡ । रान् (२-३) दा꣡꣯ने꣢꣯ना꣡꣯ दा꣯न꣢म् । (३)

n
हा꣢꣯ उहा꣯ उहा꣯ उ । अहमथमजा꣯ऋ꣡ताऽ२३ या꣢ऽ३꣡४꣡५꣡ ।

pp
हा꣢꣯ उहा꣯ उहा꣯ उ । से꣡꣯तू꣯ꣳ त꣢र । (३) दुत꣡ । रान् (२-३) अ꣡ाे꣯धे꣯न ाे꣡꣯ध꣢म् । (२) अ꣡ाे
꣯ ꣢ ꣢धे꣯न ाे꣢꣯धम् ।

हा꣢꣯ उहा꣯ उहा꣯ उ । पू꣯वदे꣯वे꣯याे꣯ अमृतय꣡नाऽ२३ मा꣢ऽ३꣡४꣡५꣡ ॥


हा꣢꣯ उहा꣯ उहा꣯ उ । से꣢꣯तू꣯ꣳ त꣢र । (३) दुत꣡ । रान् (२-३) । ꣢꣡या꣯ ा꣢꣯म् । (३)
हा꣢꣯उहा꣯ उहा꣯ उ । याे꣯मा꣯ ददा꣯ित सइदे꣯व꣡ माऽ२३वा꣢ऽ३꣡४꣡५꣡त् ॥
हा꣢꣯ उहा꣯ उहा꣯ उ । से꣡꣯तू꣯ꣳ त꣢र । (३) दु꣢त꣡ । रान् (२-३) । स꣢ये꣡꣯ना꣯ नृत꣢म् । (३)
हा꣢꣯ उहा꣯ उहा꣯ उ । अहमममदत꣡माऽ२३ ी꣢ऽ३꣡४꣡५꣡ ।
हा꣢ उहा उहा उ ॥ ए꣢꣯षा꣡꣯ गितः (३) । ए꣢꣯त꣡द꣢मृ꣡तम् । (३) व꣡ग꣢छ । (३)
याे꣡꣯ितग꣢ (३) से꣡꣯तू꣯ꣳ ती꣢꣯वा꣡꣯ च꣢꣡तराऽ३꣡४꣢५ः꣡ ॥

The Gāna texts of Kauthuma Samhita are very vast. These are the ones we often

hear in regular Sāmaveda chanting sessions.Some of the Gāna-s have popular names:
Gāyati Sāma, Rathanthara Sāma, Bṙhat Sāma, Vāmadevya Sāma, and so on.

9 A Short Bibliography
1. Benfey, Theodor, Hymnen des Sama-veda, Die, [herausgegeben übersetzt, und
mit Glossar versehen von], Leipzig, F A Brockhaus, 1848

2. Devi Chand [translated by], Sama Veda, 1st edition, Hoshiarpur, 1963

3. Ganapati, S.V., [translated by] Sama veda. 1st edition, Shri Jainendra Press,
Motilal Banarassidas, New Delhi, 1982

4. Griffith, Ralph, T.H., [translated by], Singh, Nag Sharan & Pratap, Surendra
[enlarged by] Samaveda Samhitā, The Revised and Enlarged Edition, Nag Pub-
lishers, Delhi, 1991

5. Kashyap, R.L., Essentials of Sama Veda and Its Music, Sri Aurobindo Kapāli
Sāstry Institute of Vedic Culture, Bangalore (second edition) 2008.

10
6. Sarasvati, Swami Satya Prakash [translated by], assisted by Satyakam, Vidyalankar,
सामवेद संहता Sāmaveda Saṁhitā. two Volumes, Veda Pratisthana,Arya Samaj,
Mandir Marg, New Delhi, 1991-1992

n
7. Sātvalekar, Padmabhushan DrŚrīpāda Dāmodara [sampādaka], सामवेद का सबाेध

pp
अनुवाद (Hindi) - सामवेद संहता, 4th saṁskraraṇam, pāraḍi Ji, Balasāda, svādhyāya
Manḍala, 1985 (also available in 10 volumes)

8. Stevenson, The Rev. J, (DD), Translation of The Samhitā of The Sāma Veda, (Lon-
don), Calcutta, 1906

9. Tulsi Ram (Dr), सामवेद संहता, text with English Translation, Paropakarini sabha,
Ajmer.

10 Colophon
This work was typeset, and the PDF file generated using the XƎLATEX typesetting
program (a sibilant of the popular TEX/LATEX system. The graphics (page borders and

the cover page designs) were created using TikZ. The Unicode Devanagari Vedic
Font used was Siddhanta designed by Mihail Bayaryn. The Keyman Map for typing
Sāmevedic accents were kindly created by Shree Devi Kumar. The Operating system
was Ubuntu 18.04 Linux system. We offer our sincere thanks to the creaters of all
these FREE software packages.

NOTE: In addition to numbering each mantra sequentially from 1 to 1875, we have


also inserted a four number ordering (such as 1.4.3.9, 2.8.3.7, etc.,) that appears at
the end of each mantra at the far right. These four entries refer to the number of the
arcika, adhyāya, khaṇḍa and Ṛk (pūrvārcika =1, uttarācika = 2) respectively.

PPN

अ꣢꣣ अा꣡ या꣢ह वी꣣त꣡ये꣢ गृणा꣣नाे꣢ ह꣣य꣡दा꣢तये । िन꣡ हाेत꣢ ा꣯ सस ब꣣ह꣡ष꣢ ॥

11
pūrvārcikā

adhyāya khaṇḍa prapāṭhaka ardha daśati ṛk

n
āgneya kāṇḍam

pp
1 1 1 1 1 1-10
2 2 11-20
3 3 21-34
4 4 35-54
5 5 45-54
6 2 6 55-62
7 7 63-72
8 8 73-80
9 9 81-90
10 10 91-96
11 2 1 1 97-106
12 2 107-114

aindra kāṇḍam
2 1 3 115-124
2 4 125-134
3 5 135-144
4 2 6 145-155
5 7 156-164
6 8 165-174
7 9 175-184
8 10 185-193
9 3 1 1 194-203
10 2 204-213
11 3 214-222
12 4 223-232

12
3 1 3 1 5 233-242
2 2 6 243-252
3 7 253-262

n
4 8 263-272

pp
5 9 273-282
6 10 283-292
7 4 1 1 293-302
8 2 303-312
9 3 313-322
10 4 323-331
11 5 332-341
12 2 6 342-351
4 1 7 352-359
2 8 360-369
3 9 370-380
4 10 381-390

5 5 1 1 391-398
6 2 399-408
7 3 409-418
8 4 419-426
9 5 427-436
10 2 6 437-446
11 7 447-456
12 8 457-466
pāvamāna kāṇḍam
5 1 9 467-476
2 10 477-486

13
3 6 1 1 487-496
4 2 497-510
5 3 511-522

n
6 4 523-532

pp
7 5 533-544
8 2 6 545-553
9 7 554-565
10 8 566-577
11 9 578-585
āraṇya kāṇḍam
6 1 - - 1 586-594
2 2 596-601
3 3 602-614
4 4 615-626
5 5 627-640
mahānāmnyārcikā

- - - - - 641-650

14
uttarārcikā

adhyāya prapāṭhaka ardha khaṇḍa sūkta ṛk


1 1 1 1-6 1-23 651-712

n
pp
2 2 1-6 1-22 713-774
3 2 1 1-6 1-19 775-829
4 2 1-6 1-19 830-885
5 3 1 1-7 1-22 886-954
6 2 1-7 1-23 955-1030
7 4 1 1-7 1-24 1031-1115
8 2 1-6 1-14 1116-1174
9 5 1 1-9 1-20 1175-1252
10 2 1-12 1-23 1253-1346
11 6 1 1-3 1-11 1347-1378
12 2 1-6 1-20 1379-1434
13 3 1-6 1-18 1435-1488

14 7 1 1-4 1-16 1489-1534
15 2 1-4 1-14 1535-1572
16 3 1-4 1-21 1573-1616
17 8 1 1-4 1-17 1617-1656
18 2 1-4 1-19 1657-1710
19 3 1-5 1-18 1711-1764
20 9 1 1-5 1-18 1765-1815
2 1-2 1-13 1816-1848
21 3 1-7 1-9 1845-1875

15
पूवाचका

अयाय खड पाठक अध दशित ऋक्

n
अाेय काडम्

pp
१ १ १ १ १ १-१०
२ २ ११-२०
३ ३ २१-३४
४ ४ ३५-५४
५ ५ ४५-५४
६ २ ६ ५५-६२
७ ७ ६३-७२
८ ८ ७३-८०
९ ९ ८१-९०
१० १० ९१-९६
११ २ १ १ ९७-१०६
१२ २ १०७-११४

एे काडम्
२ १ ३ ११५-१२४
२ ४ १२५-१३४
३ ५ १३५-१४४
४ २ ६ १४५-१५५
५ ७ १५६-१६४
६ ८ १६५-१७४
७ ९ १७५-१८४
८ १० १८५-१९३
९ ३ १ १ १९४-२०३
१० २ २०४-२१३
११ ३ २१४-२२२
१२ ४ २२३-२३२

16
३ १ ३ १ ५ २३३-२४२
२ २ ६ २४३-२५२
३ ७ २५३-२६२

n
४ ८ २६३-२७२

pp
५ ९ २७३-२८२
६ १० २८३-२९२
७ ४ १ १ २९३-३०२
८ २ ३०३-३१२
९ ३ ३१३-३२२
१० ४ ३२३-३३१
११ ५ ३३२-३४१
१२ २ ६ ३४२-३५१
४ १ ७ ३५२-३५९
२ ८ ३६०-३६९
३ ९ ३७०-३८०
४ १० ३८१-३९०

५ ५ १ १ ३९१-३९८
६ २ ३९९-४०८
७ ३ ४०९-४१८
८ ४ ४१९-४२६
९ ५ ४२७-४३६
१० २ ६ ४३७-४४६
११ ७ ४४७-४५६
१२ ८ ४५७-४६६
पावमान काडम्
५ १ ९ ४६७-४७६
२ १० ४७७-४८६

17
३ ६ १ १ ४८७-४९६
४ २ ४९७-५१०
५ ३ ५११-५२२

n
६ ४ ५२३-५३२

pp
७ ५ ५३३-५४४
८ २ ६ ५४५-५५३
९ ७ ५५४-५६५
१० ८ ५६६-५७७
११ ९ ५७८-५८५
अारय काडम्
६ १ - - १ ५८६-५९४
२ २ ५९६-६०१
३ ३ ६०२-६१४
४ ४ ६१५-६२६
५ ५ ६२७-६४०
महानायाचका

- - - - - ६४१-६५०

18
उराचका

अयाय पाठक अध खड सू ऋक्


१ १ १ १-६ १-२३ ६५१-७१२

n
२ २ १-६ १-२२ ७१३-७७४

pp
३ २ १ १-६ १-१९ ७७५-८२९
४ २ १-६ १-१९ ८३०-८८५
५ ३ १ १-७ १-२२ ८८६-९५४
६ २ १-७ १-२३ ९५५-१०३०
७ ४ १ १-७ १-२४ १०३१-१११५
८ २ १-६ १-१४ १११६-११७४
९ ५ १ १-९ १-२० ११७५-१२५२
१० २ १-१२ १-२३ १२५३-१३४६
११ ६ १ १-३ १-११ १३४७-१३७८
१२ २ १-६ १-२० १३७९-१४३४
१३ ३ १-६ १-१८ १४३५-१४८८
१४ ७ १ १-४ १-१६ १४८९-१५३४

१५ २ १-४ १-१४ १५३५-१५७२
१६ ३ १-४ १-२१ १५७३-१६१६
१७ ८ १ १-४ १-१७ १६१७-१६५६
१८ २ १-४ १-१९ १६५७-१७१०
१९ ३ १-५ १-१८ १७११-१७६४
२० ९ १ १-५ १-१८ १७६५-१८१५
२ १-२ १-१३ १८१६-१८४८
२१ ३ १-७ १-९ १८४५-१८७५

19
n
pp
सामवेदसंहता
पूवाचकः (छद अाचकः)

सामवेदसंहता
पूवाचकः (छद अाचकः)

n
अाेयं काडम् |

pp
अथ थमाेऽयायः ॥

अथ थमपाठके थमाेऽधः ॥ १-१ ॥

दशितः (१)

(१-१०) १-२, ४, ७, ९ भाराजाे बाहपयः , ३ मेधाितथः कावः, ५ उशनाः कायः;

६ सदितपुमीढावारसाै तयाेवायतरः; ८ वसः कावः, १० वामदेवः ॥ अः ॥ गायी ॥



१. अ꣢꣣ अा꣡ या꣢ह वी꣣त꣡ये꣢ गृणा꣣नाे꣢ ह꣣य꣡दा꣢तये ।
िन꣡ हाेत꣢ ा꣯ सस ब꣣ह꣡ष꣢ ॥ १ ॥ १.१.१.११

२. व꣡म꣢े य꣣ा꣢ना꣣ꣳ हाे꣢ता꣣ व꣡े꣢षाꣳ ह꣣तः꣢ ।


दे꣣वे꣢भ꣣मा꣡नु꣢षे꣣ ज꣡ने꣢ १.१.१.२

३. अ꣣ं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हाे꣡ता꣢रं व꣣꣡वे꣢दसम् ।


अ꣣य꣢ य꣣꣡य꣢ स꣣꣡त꣢म् ॥ ३ ॥ १.१.१.३

४. अ꣣꣢वृ꣣ा
 ꣡ण꣢ जनवण꣣यु꣡व꣢प꣣य꣡या꣢ ।
स꣡म꣢ः श꣣꣡ अा꣢꣯तः ॥ ४ ॥ १.१.१.४

५. े꣡ं꣢ वाे꣣ अ꣡ित꣢थꣳ त꣣षे꣢ म꣣꣡म꣢व ꣣य꣢म् ।


अ꣢े꣣ र꣢थं꣣ न꣡ वे꣢꣯म् ॥ ५ ॥ १.१.१.५
१ अचकसा, ़ डं , ऋक्
अयायः, ख


६. वं꣡ नाे꣢ अे꣣ म꣡हाे꣢भः पा꣣ह꣢ व꣢꣯या꣣ अ꣡रा꣢तेः ।
उ꣣त꣢ ꣣षाे꣡ मय꣢꣯य ॥ ६ ॥ १.१.१.६

७. ए꣢ू꣣ षु꣡ वा꣢꣯ण꣣ ते꣡ऽ꣢ इ꣣थे꣡त꣢रा꣣ ग꣡रः꣢ ।

n
pp
ए꣣भ꣡व꣢धास꣣ इ꣡दु꣢भः ॥ ७ ॥ १.१.१.७

८. अा꣡ ते꣢ व꣣साे꣡ मनाे꣢꣯ यमपर꣣मा꣡꣢स꣣ध꣡था꣢त् ।


अ꣢े꣣ वां꣡ का꣢मये ग꣣रा꣢ ॥ ८ ॥ १.१.१.८

९. वा꣡म꣢े꣣ पु꣡क꣢रा꣣द꣡यथ꣢꣯वा꣣ िन꣡र꣢मथत ।


मू꣣ाे꣡ व꣢꣯य वा꣣घ꣡तः꣢ ॥ ९ ॥ १.१.१.९

१०. अ꣢े꣣ व꣡व꣢व꣣दा꣡ भ꣢रा꣣꣡य꣢मू꣣त꣡ये꣢ म꣣हे꣢ ।


दे꣣वाे꣡ स꣢꣯ नाे ꣣शे꣢ ॥ १० ॥ १.१.१.१०

इित थमा दशितः ॥ १ ॥ थमः खडः ॥ १ ॥

[वरताः ९ | उ॰ ना॰ | धा॰ ३७ | वे ॥]

दशितः (२)

(१-१०) १ अायुाहः (ऋ॰ वप अारसः); २ वामदेवाे गाैतमः; ३, ८-९ याेगाे भागवः; ४ मधुछदा वैामः;
५, ७ शनःशॆप अाजीगितः; ६ मेधाितथः कावः; १० वसः कावः ॥ अः ॥ गायी ॥

१. न꣡म꣢ते अ꣣ अाे꣡ज꣢से गृ꣣ण꣡त꣢ देव कृ꣣꣡यः꣢ ।


अ꣡मै꣢र꣣म꣡꣢मदय ॥ ११ ॥ १.१.२.१

२. दू꣣तं꣡ वाे꣢ व꣣꣡वे꣢दसꣳ हय꣣वा꣢ह꣣म꣡म꣢यम् ।


य꣡ज꣢मृसे ग꣣रा꣢ ॥ १२ ॥ १.१.२.२


३. उ꣡प꣢ वा जा꣣म꣢याे꣣ ग꣢राे꣣ दे꣡द꣢शतीहव꣣कृतः꣢ ।
वा꣣याे꣡रनी꣢꣯के अथरन् ॥ १३ ॥ १.१.२.३

n
४. उ꣡प꣢ वाे द꣣वे꣡द꣢वे꣣ दाे꣡षा꣢वतध꣣या꣢ व꣣य꣢म् ।

pp
न꣢माे꣣ भ꣡र꣢त꣣ ए꣡म꣢स ॥ १४ ॥ १.१.२.४

५. ज꣡रा꣢बाेध꣣ त꣡꣢व व꣣शे꣡व꣢शे य꣣꣡या꣢य ।


ताे꣡म꣢ꣳ ꣣ा꣡य꣢ शी꣣कम्
꣢ ॥ १५ ॥ १.१.२.५

६. ꣢ित꣣ यं꣡ चा꣢꣯मव꣣रं ꣡ गाे꣢पी꣣था꣢य꣣ ꣡ ꣢यसे ।

म꣣꣡꣢र꣣ अा꣡ ग꣢ह ॥ १६ ॥ १.१.२.६

७. अ꣢ं꣣ न꣢ वा꣣ वा꣡र꣢वतं व꣣द꣡या꣢ अ꣣ं꣡ नमाे꣢꣯भः ।


स꣣ा꣡ज꣢तमव꣣रा꣡णा꣢म् ॥ १७ ॥ १.१.२.७

८. अाै꣣वभृगुव꣡च꣢꣯मवान꣣व꣡दा ꣢꣯वे ।

अ꣣꣡ꣳ स꣢मु꣣꣡वा꣢ससम् ॥ १८ ॥ १.१.२.८

९. अ꣣꣡म꣢धा꣣नाे꣡ मन꣢꣯सा꣣ ध꣡य꣢ꣳ सचेत꣣ म꣡यः꣢ ।


अ꣣꣡म꣢धे व꣣व꣡व꣢भः ॥ १९ ॥ १.१.२.९

१०. अा꣢꣫द꣣꣢य꣣ रे ꣡त꣢साे꣣ याे꣡ितः꣢ पयत वास꣣र꣢म् ।


प꣣राे꣢꣫ यद꣣य꣡ते꣢ द꣣व꣢ ॥ २० ॥ १.१.२.१०

इित तीया दशितः ॥ २ ॥ तीयः खडः ॥ २ ॥

[व॰ ६ | उ॰ २ | धा॰ ५२ | खा ॥]

दशितः (३)


(१-१४) १ याेगाे भागवः; २, ५ भाराजाे बाहपयः; ३,१० वामदेवाे गाैतमः; ४, ६ वसाे मैावणः; ७
वप अारसः; ८ शनःशॆप अाजीगितः; ९ गाेपवन अाेयः; ११ कवः कावः; १२ मॆदाितथ: कावः; १३
सधुप अाबरषः ित अायाे वा; १४ उशना कायः; ॥ अः ॥ गायी ॥

n
pp
१. अ꣣ं꣡ वाे꣢ वृ꣣ध꣡त꣢मव꣣रा꣡णां꣢ पु꣣त꣡म꣢म् ।
अ꣢छा꣣ न꣢े꣣ स꣡ह꣢वते ॥ २१ ॥ १.१.३.१

२. अ꣣꣢त꣣मे꣡न꣢ शाे꣣च꣢षा꣣ य꣢ꣳस꣣ं


꣢ ꣣ य꣢३꣱ि꣡ण꣢म् ।

अ꣣꣡नाे꣢ वꣳसते र꣣य꣢म् ॥ २२ ॥ १.१.३.२

३. अ꣡े꣢ मृ꣣ड꣢ म꣣हा꣢ꣳ अ꣣य꣢य꣣ अा꣡ दे꣢व꣣युं꣡ जन꣢꣯म् ।


इ꣣ये꣡थ꣢ ब꣣ह꣢रा꣣स꣡द꣢म् ॥ २३ ॥ १.१.३.३

४. अ꣢े꣣ र꣡ा꣢ णाे꣣ अ꣡ꣳह꣢सः꣣ ꣡ित꣢  देव रष꣣तः꣢ । ।


त꣡प꣢ैर꣣ज꣡राे꣢ दह ॥ २४ ॥

१.१.३.४

५. अ꣡े꣢ यु꣣ा꣡ ह ये तवाा꣢꣯साे देव सा꣣ध꣡वः꣢ ।


अ꣢रं ꣣ व꣡ह꣢या꣣श꣡वः꣢ ॥ २५ ॥ १.१.३.५

६. िन꣡ वा꣢ नय वपते ु꣣म꣡तं꣢ धीमहे व꣣य꣢म् ।


स꣣वी꣡र꣢म अात ॥ २६ ॥ १.१.३.६

७. अ꣣꣢मू꣣धा
 ꣢ द꣣वः꣢ क꣣कु꣡पितः꣢꣯ पृथ꣣या꣢ अ꣣य꣢म् ।
अ꣣पा꣡ꣳ रे त꣢ ा꣯ꣳस जवित ॥ २७ ॥ १.१.३.७

८. इ꣣म꣢मू꣣ षु꣢꣫ वम꣣ा꣡क꣢ꣳ स꣣िनं꣡ गा꣢य꣣ं꣡ नया꣢꣯ꣳसम् ।


अ꣡े꣢ दे꣣वे꣢षु꣣ ꣡ वाे꣢चः ॥ २८ ॥ १.१.३.८


९. तं꣡ वा꣢ गाे꣣प꣡व꣢नाे ग꣣रा꣡ जिन꣢꣯दे अरः ।
स꣡ पा꣢वक ुधी꣣ ह꣡व꣢म् ॥ २९ ॥ १.१.३.९

१०. प꣢र꣣ वा꣡ज꣢पितः क꣣व꣢र꣣꣢ह꣣या꣡य꣢मीत् ।

n
pp
द꣢ध꣣꣡ा꣢िन दा꣣श꣡षे꣢ ॥ ३० ॥ १.१.३.१०

११. उ꣢दु꣣ यं꣢ जा꣣त꣡वे꣢दसं दे꣣वं꣡ व꣢हत के꣣त꣡वः꣢ ।


꣣शे꣡ वा꣢꣯य꣣ सू꣡य꣢म् ॥ ३१ ॥ १.१.३.११

१२. क꣣व꣢म꣣꣡मुप꣢꣯ तह स꣣य꣡ध꣢माणमव꣣रे ꣢ ।


दे꣣व꣡म꣢मीव꣣चा꣡त꣢नम् ॥ ३२ ॥ १.१.३.१२

१३. शं꣡ नाे꣢ दे꣣वी꣢र꣣भ꣡꣢ये꣣ शं꣡ नाे꣢ भवत पी꣣त꣡ये꣢ ।


शं꣢꣫ याेर꣣भ꣡ ꣢वत नः ॥ ३३ ॥ १.१.३.१३

१४. क꣡य꣢ नू꣣नं꣡ पर꣢꣯णस꣣ ध꣡याे꣢ जवस सपते ।
गाे꣡षा꣢ता꣣ य꣡य꣢ ते꣣ ग꣡रः꣢ ॥ ३४ ॥ १.१.३.१४

इित तृतीया दशितः ॥ ३ ॥ तृतीयः खडः ॥ ३ ॥

[व॰ ९ | उ॰ २ | धा॰ ५७ | थे ॥]

दशितः (४)

(१-१०) १, ३, ७ शंयुबाहपयः; (७ तृणपाणीः;) २, ५, ८-९ भगः गाथः ४ वसाॆ मैावणः;

६ कवः कावः; १० साॆभरः कावः ॥ अः ॥ बृहती ॥

१. य꣣ा꣡य꣢ा वाे अ꣣꣡ये꣢ ग꣣रा꣡ग꣢रा च꣣ द꣡꣢से ।


꣡꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं ꣣यं꣢ म꣣ं꣡ न श꣢꣯ꣳसषम् ॥ ३५ ॥ १.१.४.१


२. पा꣣ह꣡ नाे꣢ अ꣣ ए꣡क꣢या पा꣣ू꣡३꣱त꣢ ꣣ती꣡य꣢या ।
पा꣣ह꣢ गी꣣भ꣢त꣣सृ꣡भ꣢जा पते पा꣣ह꣡ च꣢त꣣सृ꣡भ꣢वसाे ॥ ३६ ॥ १.१.४.२

३. बृ꣣ह꣡꣢रे अ꣣च꣡भः꣢ श꣣ेण


꣡ ꣢ देव शाे꣣च꣡षा꣢ ।

n
pp
भ꣣र꣡ा꣢जे समधा꣣नाे꣡ य꣢व रे ꣣व꣡पा꣢वक ददह ॥ ३७ ॥ १.१.४.३

४. वे꣡ अ꣢े वात ꣣या꣡सः꣢ सत सू꣣र꣡यः꣢ ।

य꣣ता꣢राे꣣ ये꣢ म꣣घ꣡वा꣢नाे꣣ ज꣡ना꣢नामू꣣व꣡ दय꣢꣯त꣣ गाे꣡ना꣢म् ॥ ३८ ॥ १.१.४.४

५. अ꣢े꣣ ज꣡र꣢तव꣣प꣡ित꣢तपा꣣नाे꣡ दे꣢व र꣣꣡सः꣢ ।


अ꣡ाे꣢षवागृहपते म꣣हा꣡ꣳ अ꣢स द꣣व꣢पा꣣यु꣡दु꣢राेण꣣युः꣢ ॥ ३९ ॥ १.१.४.५

६. अ꣢े꣣ व꣡व꣢वदु꣣ष꣡स꣢꣣꣡ꣳ राधाे꣢꣯ अमय ।


अा꣢ दा꣣श꣡षे꣢ जातवेदाे वहा꣣ व꣢म꣣ा꣢ दे꣣वा꣡ꣳ उ꣢ष꣣बु꣡धः
 ꣢ ॥ ४० ॥ १.१.४.६

७. वं꣡ न꣢꣣꣢ ऊ꣣या꣢꣫ वसाे꣣ रा꣡धा꣢ꣳस चाेदय ।
अ꣣य꣢ रा꣣य꣡वम꣢꣯े र꣣थी꣡र꣢स व꣣दा꣢ गा꣣धं꣢ त꣣चे꣡ त नः꣢꣯ ॥ ४१ ॥ १.१.४.७

८. व꣢꣫मस꣣꣡था꣢ अ꣣य꣡े꣢ ातऋ꣣तः꣢ क꣣वः꣢ ।


वां꣡ वा꣢꣯सः समधान ददव꣣ अा꣡ व꣢वासत वे꣣ध꣡सः꣢ ॥ ४२ ॥ १.१.४.८

९. अा꣡ नाे꣢ अे वयाे꣣वृ꣡ध꣢ꣳ र꣣यं꣡ पा꣢वक꣣ श꣡ꣳय꣢म् ।


रा꣡वा꣢ च न उपमाते पु꣣꣢पृह꣣ꣳ स꣡नी꣢ती꣣ स꣡य꣢शतरम् ॥ ४३ ॥ १.१.४.९

१०. याे꣢꣫ वा꣣ द꣡य꣢ते꣣ व꣢स꣣ हाे꣡ता꣢ म꣣ाे꣡ जना꣢꣯नाम् ।


म꣢धाे꣣न꣡ पाा꣢꣯ थ꣣मा꣡य꣢ै꣣ ꣡ ताेम꣢ ा꣯ यव꣣꣡ये꣢ ॥ ४४ ॥ १.१.४.१०

इित चतथी दशितः ॥ ४ ॥ चतथः खडः ॥ ४ ॥

[व॰ ९ | उ॰ ३ | धा॰ ८३ | द ॥]


दशितः (५)

(१-१०) १ वसाॆ मैावणः २ भगः ागाथः; ३,७ साैभरः कावः;४ मनुवैववतः;

n
५ सदितपुमीळावांगरसाै; ६ कवः कावः; ८ मेधाितथमेयाितथी कावाै; ९ वमाे गाथनः;

pp
१० कवाे घाैरः ॥ अः; ८ इः ॥ बृहती ॥

१. ए꣣ना꣡ वाे꣢ अ꣣ं꣡ नम꣢꣯साे꣣जाे꣡ नपा꣢꣯त꣣मा꣡ ꣢वे ।

꣣यं꣡ चेित꣢꣯मर꣣ित꣡ꣳ व꣢व꣣रं ꣡ व꣢꣯य दू꣣त꣢म꣣मृ꣡त꣢म् ॥ ४५ ॥ १.१.५.१

२. शे꣢षे꣣ वने꣡षु꣢ मा꣣तृ꣢षु꣣ सं꣢ वा꣣ म꣡ता꣢स इधते ।


अ꣡त꣢ाे ह꣣यं꣡ व꣢हस हव꣣कृ꣢त꣣ अा꣢꣫दे꣣वे꣡षु꣢ राजस ॥ ४६ ॥ १.१.५.२

३. अ꣡द꣢श गात꣣व꣡꣢माे꣣ य꣡꣢꣣ता꣡या꣢द꣣धुः꣢ ।



उ꣢पाे꣣ षु꣢ जा꣣त꣡माय꣢꣯य व꣡ध꣢नम꣣ं꣡ न꣢त नाे꣣ ग꣡रः꣢ ॥ ४७ ॥ १.१.५.३

४. अ꣣꣢꣣थे꣢ पु꣣राे꣡ह꣢ताे꣣ ा꣡वा꣢णाे ब꣣ह꣡र꣢व꣣रे ꣢ ।


ऋ꣣चा꣡ या꣢म मताे णपते꣣ दे꣢वा꣣ अ꣢वाे꣣ व꣡रे ꣢यम् ॥ ४८ ॥ १.१.५.४

५. अ꣣꣡मी꣢ड꣣वा꣡व꣢से꣣ गा꣡था꣢भः शी꣣र꣡शाे꣢चषम् ।


अ꣣꣢ꣳ रा꣣ये꣡ पु꣢मीढ ु꣣तं꣢꣫ नराे꣣ऽः꣡ स꣢द꣣त꣡ये꣢ छ꣣दः꣢ ॥ ४९ ॥ १.१.५.५

६. ु꣣ध꣡ ु꣢कण꣣ व꣡ि꣢भदे꣣वै꣡र꣢े स꣣या꣡व꣢भः ।


अा꣡ सी꣢दत ब꣣ह꣡ष꣢ म꣣ाे꣡ अ꣢य꣣मा꣡ ा꣢त꣣या꣡व꣢भरव꣣रे ꣢ ॥ ५० ॥ १.१.५.६

७. ꣡ दैव꣢ ाे꣯दासाे अ꣣꣢दे꣣व꣢꣫ इाे꣣ न꣢ म꣣꣡ना꣢ ।


अ꣡नु꣢ मा꣣त꣡रं ꣢ पृथ꣣वीं꣡ व वा꣢꣯वृते त꣣थाै꣡ नाक꣢꣯य꣣ श꣡म꣢ण ॥ ५१ ॥ १.१.५.७


८. अ꣢ध꣣ ाे꣡ अध꣢꣯ वा द꣣वाे꣡ बृ꣢ह꣣ताे꣡ राे꣢च꣣ना꣡दध꣢꣯ ।
अ꣣या꣡ व꣢धव त
꣣ ꣬वा꣢꣯ गरा
꣣ ꣢ ꣫ ममा जा꣣ता꣡ स꣢ताे पृण ॥ ५२ ॥ १.१.५.८

n
९. का꣡य꣢मानाे व꣣ना꣢꣫ वं या꣣तॄ꣡रज꣢꣯ग꣣पः꣢ ।

pp
न꣡ ते꣢꣯ अे ꣣मृ꣡षे꣢ िन꣣व꣡त꣢नं꣣ य꣢꣣रे꣢ू ꣫ स꣣हा꣡भुवः꣢ ॥ ५३ ॥ १.१.५.९

१०. िन꣡ वाम꣢꣯े꣣ म꣡नु꣢दध꣣े याे꣢ित꣣ज꣡ना꣢य꣣ श꣡꣢ते ।


द꣣दे꣢थ꣣ क꣡व꣢ ऋ꣣त꣡जा꣢त उ꣣ताे꣡ यं न꣢꣯म꣣य꣡त꣢ कृ꣣꣡यः꣢ ॥ ५४ ॥ १.१.५.१०

इित पमी दशितः ॥ ५ ॥ पमः खडः ॥ ५ ॥

[व॰ उ॰ ६ | धा॰ ७१ | षा ॥]

इित थमपाठके थमाेऽधः ॥



अथ थमपाठकय तीयाेऽधः ॥ १-२ ॥

दशितः (६)

(१-८) १, ७ वसाॆ मैावणः ३, २,३,५ कवाे घाैरः; ४ साैभरः कावः; ६ उकलः कायः;

८ वमाे गाथनः ॥ अः; २ णपितः ३ यूपः ॥ बृहती ॥

१. दे꣣वाे꣡ वाे꣢ वणाे꣣दाः꣢ पू꣣णा꣡ व꣢वा꣣स꣡च꣢म् ।


उ꣡ा꣢ स꣣꣢व꣣मु꣡प꣢ वा पृणव꣣मा꣡दाे꣢꣯ दे꣣व꣡ अाे꣢हते ॥ ५५ ॥ १.१.६.१

२. ै꣢त꣣ ꣡꣢ण꣣प꣢ितः꣣ ꣢ दे꣣꣬ये꣢꣯त सू꣣नृ꣡ता꣢ ।


अ꣡छा꣢ वी꣣रं ꣡ नय꣢꣯ प꣣꣡रा꣢धसं दे꣣वा꣢ य꣣ं꣡ न꣢यत नः ॥ ५६ ॥ १.१.६.२


३. ऊ꣣व꣢ ऊ꣣ षु꣡ ण꣢ ऊ꣣त꣢ये꣣ ित꣡ा꣢ दे꣣वाे꣡ न स꣢꣯व꣣ता꣢ ।
ऊ꣣वाे꣡ वाज꣢꣯य꣣ स꣡िन꣢ता꣣ य꣢द꣣꣡भ꣢वा꣣घ꣡꣢व꣣꣡या꣢महे ॥ ५७ ॥ १.१.६.३

n
४. ꣢꣫ याे रा꣣ये꣡ िननी꣢꣯षित꣣ म꣢ताे꣣ य꣡ते꣢ वसाे꣣ दा꣡श꣢त् ।

pp
स꣢ वी꣣रं ꣡ ध꣢े अ उथशꣳ꣣स꣢नं꣣ ꣡ना꣢ सहपाे꣣ष꣡ण꣢म् ॥ ५८ ॥ १.१.६.४

५. ꣡ वाे꣢ य꣣ं꣡ पु꣢꣣णां꣢ व꣣शां꣡ दे꣢वय꣣ती꣡ना꣢म् ।


अ꣣꣢ꣳ सू꣣े꣢भ꣣व꣡चाे꣢भवृणीमहे꣣ य꣢꣫ꣳसमद꣣य꣢ इ꣣ध꣡ते꣢ ॥ ५९ ॥ १.१.६.५

६. अ꣣य꣢म꣣ः꣢ स꣣वी꣢य꣣ये꣢शे꣣ ह꣡ साैभ꣢꣯गय ।


रा꣡य꣣ ई꣢शे वप꣣य꣢य꣣ गाे꣡म꣢त꣣ ई꣡शे꣢ वृ꣣ह꣡था꣢नाम् ॥ ६० ॥ १.१.६.६

७. व꣡म꣢े गृ꣣ह꣡प꣢ित꣣व꣡ꣳ हाेत꣢ ा꣯ नाे अव꣣रे ꣢ ।


वं꣡ पाेत꣢ ा꣯ ववार꣣ ꣡चे꣢ता꣣ य꣢꣣ या꣡स꣢ च꣣ वा꣡य꣢म् ॥ ६१ ॥ १.१.६.७

८. स꣡खा꣢यवा ववृमहे दे꣣वं꣡ मता꣢꣯स ऊ꣣त꣡ये꣢ ।
अ꣣पां꣡ नपा꣢꣯तꣳ स꣣भ꣡ग꣢ꣳ स꣣द꣡ꣳस꣢सꣳ स꣣꣡तू꣢ितमने꣣ह꣡स꣢म् ॥ ६२ ॥ १.१.६.८

इित षी दशितः ॥ ६ ॥ षः खडः ॥ ६ ॥

[व॰ ११ । उ॰ २ | धा॰ ५७ | ख ॥]

दशितः (७)

(१-१०) १ यावााे वामदेवाे वा; २ उपतताे वाहयः; ३ बृहदुथाे वामदेयः ४ कुस अांगरसः; ५-६ भराजाे
बाहपयः; ७ वामदेवाे गाैतमः; ८,१० वसाे मैवणः ९ िशरावा ः ॥ अः ॥ १, ३, ५, ९ िु प्; २, ४
जगती; १० िपाराायी ॥

१०
१. अा꣡ जु꣢हाेता ह꣣व꣡षा꣢ मजय꣣वं िन꣡ हाेत꣢ ा꣯रं गृ꣣ह꣡प꣢ितं दधवम् ।
इ꣣ड꣢प꣣दे꣡ नम꣢꣯सा रा꣣त꣡ह꣢यꣳ सप꣣य꣡ता꣢ यज꣣तं꣢ प
꣣ ꣬या꣢꣯नाम् ॥ ६३ ॥ १.१.७.१

२. च꣣꣢꣫ इछशाे꣣त꣡꣢णय व꣣꣢थाे꣣ न꣢꣫ याे मा꣣त꣡रा꣢व꣣वे꣢ित꣣ धा꣡त꣢वे ।

n
pp
अ꣣नूधा꣡ यदजी꣢꣯जन꣣द꣡धा꣢ च꣣दा꣢ व꣣व꣡꣢स꣣ाे꣡ मह꣢꣯ दू꣣यां꣢३꣱ च꣡र꣢न् ॥ ६४ ॥ १.१.७.२

३. इ꣣दं꣢ त꣣ ए꣡कं꣢ प꣣र꣡ उ꣢ त꣣ ए꣡कं꣢ तृ꣣ती꣡ये꣢न꣣ याे꣡ित꣢षा꣣ सं꣡ व꣢शव ।


सं꣣वे꣡श꣢नत꣣वे꣢३꣱ चा꣡꣢रे ध ꣣याे꣢ दे꣣वा꣡नां꣢ पर꣣मे꣢ ज꣣िन꣡े꣢ ॥ ६५ ॥ १.१.७.३

४. इ꣣म꣢꣫ꣳ ताे꣣म꣡मह꣢ते जा꣣त꣡वे꣢दसे꣣ र꣡थ꣢मव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ ।


भ꣣ा꣢꣫ ह नः꣣ ꣡म꣢ितरय स꣣ꣳस꣡े꣢꣯ स꣣ये꣡ मा र꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥ ६६ ॥ १.१.७.४

५. मू꣣धा꣡नं꣢ द꣣वाे꣡ अ꣢र꣣ितं꣡ पृ꣢थ꣣या꣡ वै꣢ान꣣र꣢मृ꣣त꣢꣫ अा जा꣣त꣢म꣣꣢म् ।


क꣣व꣢ꣳ स꣣ा꣢ज꣣म꣡ितथं
꣢ ꣣ ज꣡ना꣢नामा꣣स꣢ः꣣ पा꣡ं꣢ जनयत दे꣣वाः꣢ ॥ ६७ ॥ १.१.७.५

६. व꣢꣫ वदापाे꣣ न꣡ पव꣢꣯तय पृ꣣ा꣢दु꣣थे꣡भ꣢रे जनयत दे꣣वाः꣢ ।
तं꣢ वा꣣ ग꣡रः꣢ सु꣣त꣡याे꣢ वाजयया꣣जं꣡ न ग꣢꣯व꣣वा꣡हाे꣢ जयु꣣र꣡ाः꣢ ॥ ६८ ॥ १.१.७.६

७. अा꣢ वाे꣣ रा꣡जा꣢नमव꣣र꣡य꣢ ꣣꣡ꣳ हाेत꣢ ा꣯रꣳ सय꣣य꣢ज꣣ꣳ राे꣡द꣢याेः ।


अ꣣ं꣢ पु꣣रा꣡ त꣢नय꣣ाे꣢र꣣च꣢ा꣣꣡र꣢यप꣣म꣡व꣢से कृणुवम् ॥ ६९ ॥ १.१.७.७

८. इ꣣धे꣢꣫ राजा꣣ स꣢म꣣याे꣡ नमाे꣢꣯भ꣣य꣢य꣣ ꣡ती꣢क꣣मा꣡꣢तं घृ꣣ते꣡न꣢ ।

न꣡राे꣢ ह꣣ये꣡भ꣢रडते स꣣बा꣢ध꣣ अा꣡र꣢꣯मु꣣ष꣡सा꣢मशाेच ॥ ७० ॥ १.१.७.८

९. ꣢ के꣣त꣡ना꣢ बृह꣣ता꣡ या꣢य꣣꣡रा राेद꣢꣯सी वृष꣣भाे꣡ राे꣢रवीित ।


द꣣व꣢꣣द꣡ता꣢दुप꣣मा꣡मुद꣢ ा꣯नड꣣पा꣢मु꣣प꣡थे꣢ मह꣣षाे꣡ व꣢वध ॥ ७१ ॥ १.१.७.९

१०. अ꣣ं꣢꣫ नराे꣣ द꣡ध꣢ितभर꣣र꣢याे꣣ह꣡त꣢युतं जनयत श꣣त꣢म् ।


दूरे꣣꣡शं꣢ गृ꣣ह꣡प꣢ितमथ꣣यु꣢म् ॥ ७२ ॥ १.१.७.१०

११
इित समी दशितः ॥ ७ ॥ समः खडः ॥ ७ ॥

[व॰ १५ । उ॰ ८ | धा॰ १०४ | वी ॥]

n
दशितः (८)

pp
(१-८) १ बुधगवरावाेयाै; २, ५ वसभालदनः; ३ भराजाे बाहपयः; ४, ७ वामाे गाथनः;

६ वसाॆ मैावणः; ८ पायुभाराजः ॥ अः; ३ पूषा ॥ िु प् ॥

१. अ꣡बाे꣢य꣣ः꣢ स꣣म꣢धा꣣ ज꣡ना꣢नां꣣ ꣡ित꣢धे꣣नु꣡म꣢वाय꣣ती꣢मु꣣षा꣡स꣢म् ।


य꣣ा꣡ इ꣢व꣣ ꣢ व꣣या꣢मु꣣꣡हा꣢नाः꣣ ꣢ भा꣣न꣡वः꣢ सते꣣ ना꣢क꣣म꣡छ꣢ ॥ ७३ ॥ १.१.८.१

२. ꣢ भू꣣ज꣡य꣢तं म꣣हां꣡ व꣢पाे꣣धां꣢ मू꣣रै ꣡रमू꣢꣯रं पु꣣रां꣢ द꣣मा꣡ण꣢म् ।


न꣡य꣢तं गी꣣भ꣢व꣣ना꣡ धयं꣢꣯धा꣣ ह꣡र꣢मु꣣ं न꣡ वम꣢꣯णा धन꣣च꣢म् ॥ ७४ ॥ १.१.८.२

३. श꣣ं ते꣢ अ꣣य꣡꣢ज꣣तं꣡ ते꣢ अ꣣य꣡षु꣢꣯पे꣣ अ꣡ह꣢नी꣣ ाै꣡र꣢वास ।
व꣢ा꣣ ह꣢ मा꣣या꣡ अव꣢꣯स वधाव꣣ा꣡ ते꣢ पूष꣣ह꣢ रा꣣ित꣡र꣢त ॥ ७५ ॥ १.१.८.३

४. इ꣡डा꣢मे पु꣣द꣡ꣳस꣢ꣳ स꣣िनं꣡ गाेः श꣢꣯꣣म꣡ꣳ हव꣢꣯मानाय साध ।


या꣡ः꣢ सू꣣नु꣡तन꣢꣯याे व꣣जा꣢꣫वाे꣣ सा꣡ ते꣢ सम꣣ित꣡भू꣢व
 ꣣े꣢ ॥ ७६ ॥ १.१.८.४

५. ꣡ हाेत꣢ ा꣯ जा꣣ताे꣢ म꣣हा꣡꣢भाे꣣व꣢ृ꣣ष꣡ा꣢ सीदद꣣पां꣡ व꣢व꣣ते꣢ ।


द꣢ध꣣ाे꣢ धा꣣यी꣢ स꣣ते꣡ वया꣢꣯ꣳस य꣣ता꣡ वसू꣢꣯िन वध꣣ते꣡ त꣢नू꣣पाः꣢ ॥ ७७ ॥ १.१.८.५

६. ꣢ स꣣ा꣢ज꣣म꣡स꣢रय श꣣तं꣢ पु꣣ꣳसः꣡ कृ꣢ी꣣ना꣡म꣢नु꣣मा꣡꣢य ।


इ꣡꣢येव꣣ ꣢ त꣣व꣡स꣢कृ꣣ता꣡िन꣢ व꣣द꣡ा꣢रा꣣ व꣡द꣢माना ववु ॥ ७८ ॥ १.१.८.६

७. अ꣣र꣢याे꣣िन꣡ह꣢ताे जा꣣त꣡वे꣢दा꣣ ग꣡भ꣢ इ꣢वे꣡सभ꣢ ꣯ृताे ग꣣भ꣡णी꣢भः ।


द꣣वे꣡द꣢व꣣ ई꣡ड ाे꣢ जागृ꣣व꣡꣢ह꣣व꣡꣢मन
꣣ ꣬ये
ु ꣢ ꣯भर꣣ः꣢ ॥ ७९ ॥ १.१.८.७

१२
८. स꣣ना꣡द꣢े मृणस यात꣣धा꣢ना꣣꣢ वा꣣ र꣡ा꣢ꣳस꣣ पृ꣡त꣢नास जयुः ।
अ꣡नु꣢ दह स꣣ह꣡मू꣢राक꣣या꣢दाे꣣ मा꣡ ते꣢ हे꣣या꣡ मु꣢त꣣ दै꣡या꣢याः ॥ ८० ॥ १.१.८.८

n
इित अमी दशितः ॥ ८ ॥ अमः खडः ॥ ८ ॥

pp
[व॰ १३ । उ॰ १ | धा॰ ६ | टाै ॥]

दशितः (९)

(१-१०) १ गय अाेयः; २ वामदेवः; ३, ४ भराजाे बाहपयः; ५ ताे मृवाहा अाेयाः; ६ वसूयव अाेयाः;
७, ९ गाॆपवन अाेयः; ८ पूराेयः; १० वामदेवः कयपाे वा मारचाे, मनुवा वैववत, उभाै वा ॥ अः ॥
अनुुप् ॥

१. अ꣢꣣ अाे꣡ज꣢꣣मा꣡ भ꣢र ु꣣꣢म꣣꣡य꣢मगाे ।



꣡ नाे꣢ रा꣣ये꣡ पनी꣢꣯यसे꣣ र꣢स꣣ वा꣡जा꣢य꣣ प꣡था꣢म् ॥ ८१ ॥ १.१.९.१

२. य꣡द꣢ वी꣣राे꣢꣫ अनु꣣ या꣢द꣣म


꣡ ꣢धीत꣣ म꣡यः꣢ ।

अा꣣जु꣡꣢꣣य꣡मा꣢नु꣣ष꣡शम꣢꣯ भीत꣣ दै꣡य꣢म् ॥ ८२ ॥ १.१.९.२

३. वे꣣ष꣡ते꣢ धू꣣म꣡ ऋ꣢वित द꣣व꣢꣫ सं ꣣꣡ अात꣢꣯तः ।


सू꣢राे꣣ न꣢꣫ ह ु꣣ता꣢꣫ वं कृ꣣पा꣡ पा꣢वक꣣ राे꣡च꣢से ॥ ८३ ॥ १.१.९.३

४. व꣡ꣳ ह ैत꣢꣯व꣣꣡शाेऽे꣢꣯ म꣣ाे꣡ न पय꣢꣯से ।


वं꣡ व꣢चषण꣣े ꣢वाे꣣ व꣡साे꣢ पु꣣ं꣡ न पु꣢꣯यस ॥ ८४ ॥ १.१.९.४

५. ा꣣त꣢र꣣ः꣡ पु꣢꣣याे꣢ व꣣श꣡ त꣢वे꣣ता꣡ित꣢थः ।


व꣢े꣣ य꣢꣣꣡म꣢ये ह꣣यं꣡ मता꣢꣯स इ꣣ध꣡ते꣢ ॥ ८५ ॥ १.१.९.५

१३
६. य꣡ाह꣢꣯ं꣣ त꣢द꣣꣡ये꣢ बृ꣣ह꣡द꣢च वभावसाे ।
म꣡ह꣢षीव꣣ व꣢꣣य꣢꣫वाजा꣣ उ꣡द꣢रते ॥ ८६ ॥ १.१.९.६

७. व꣣शाे꣡व꣢शाे वाे꣣ अ꣡ित꣢थं वाज꣣य꣡तः꣢ पु꣣य꣢म् ।

n
pp
अ꣣ं꣢ वाे꣣ दु꣢य꣣ व꣡चः꣢ त꣣षे꣢ शू꣣ष꣢य꣣ म꣡꣢भः ॥ ८७ ॥ १.१.९.७

८. बृ꣣ह꣢꣫याे꣣ ह꣢ भा꣣न꣡वेऽचा꣢꣯ दे꣣वा꣢या꣣꣡ये꣢ ।


यं꣢ म꣣ं꣡ न श꣢꣯तये꣣ म꣡ता꣢साे दध꣣रे ꣢ पु꣣रः꣢ ॥ ८८ ॥ १.१.९.८

९. अ꣡ग꣢ वृ꣣ह꣡तमं
꣢ ꣣ ये꣡꣢म꣣꣡मान꣢꣯वम् ।

य꣡ ꣢ ु꣣त꣡व꣢ा꣣े꣢ बृ꣣ह꣡द꣢नीक इ꣣य꣡ते꣢ ॥ ८९ ॥ १.१.९.९

१०. जा꣣तः꣡ परे꣢ ꣯ण꣣ ध꣡म꣢णा꣣ य꣢स꣣वृ꣡ः꣢ स꣣हा꣡भु꣢वः ।


प꣣ता꣢꣫ यक꣣य꣡प꣢या꣣ः꣢ ꣣ा꣢ मा꣣ता꣡ मनु꣢ ः꣯ क꣣वः꣢ ॥ ९० ॥ १.१.९.१०

इित नवमी दशितः ॥ ९ ॥ नवमः खडः ॥ ९ ॥

[व॰ १४ । उ॰ ७ | धा॰ ५१| थ ॥]

दशितः (१०)

(१-६) १ अतापसः; २, ३ वामदेवः कयपः, असताे देवलाे वा; ४ साॆमाितभागवः; ५ पायुभाराजः;

६ कवः कावः ॥ अः, १ वेदेवाः २ अराः ॥ अनुुप् ॥

१. साे꣢म꣣ꣳ रा꣡जा꣢नं꣣ व꣡꣢णम꣣꣢म꣣वा꣡र꣢भामहे ।


अा꣣दयं꣢꣫ वणु꣣ꣳ सू꣡य꣢ ꣣ा꣡णं꣢ च꣣ बृ꣢ह꣣प꣡ित꣢म् ॥ ९१ ॥ १.१.१०.१

२. इ꣣त꣢ ए꣣त꣢ उ꣣दा꣡꣢हद꣣वः꣢ पृ꣣ा꣡या ꣢꣯हन् ।


꣢ भू꣣ज꣢याे꣣ य꣡था꣢ प꣣थाे꣡ाम
꣢ ꣯रसाे ययुः ॥ ९२ ॥ १.१.१०.२

१४
३. रा꣣ये꣡ अ꣢े म꣣हे꣢ वा꣣ दा꣡ना꣢य꣣ स꣡म꣢धीमह ।
ई꣡ड꣢वा꣣ ह꣢ म꣣हे꣡ वृ꣢षं꣣ ा꣡वा꣢ हाे꣣ा꣡य꣢ पृथ꣣वी꣢ ॥ ९३ ॥ १.१.१०.३

n
४. द꣣धवे꣢ वा꣣ य꣢द꣣म꣢नु꣣ वाे꣢च꣣꣢꣫ेित꣣ वे꣢꣣ त꣢त् ।

pp
प꣢र꣣ व꣡ा꣢िन꣣ का꣡या꣢ ने꣣म꣢꣣꣡म꣢वाभुवत् ॥ ९४ ॥ १.१.१०.४

५. ꣡य꣢े꣣ ह꣡र꣢सा꣣ ह꣡रः꣢ णा꣣ह꣢ व꣣꣢त꣣प꣡र꣢ ।


या꣣तधा꣡न꣢य र꣣꣢साे꣣ ब꣢लं꣣ ꣬ यु꣢꣯वी
꣣ ꣬य꣢꣯म् ॥ ९५ ॥ १.१.१०.५

६. व꣡म꣢े꣣ व꣡सू꣢ꣳर꣣ह꣢ ꣣ा꣡ꣳ अा꣢द꣣या꣢ꣳ उ꣣त꣢ ।


य꣡जा꣢ वव꣣र꣢꣫ जनं꣣ म꣡नु꣢जातं घृत꣣꣡ष꣢म् ॥ ९६ ॥ १.१.१०.६

इित दशमी दशितः ॥ १० ॥ दशमः खडः ॥ १० ॥

[व॰ ४ । उ॰ ३ | धा॰ २०| दाै ॥]



इित थमपाठके तीयाेऽधः थमः पाठक समाः ॥ १ ॥

अथ तीयपाठके थमाेऽधः ॥ २-१ ॥

दशितः (१)

(१-१०) १ दघतमा अाैचयः; २, ४ वामाे गाथनः; ३ गाॆतमाे रागणः; ५ ित अायः; ६ इरबठः कावः;
७, ८, १० वमना वैयः; ९ ऋजा भारवाजः ॥ अः; ५ पवमानः साेमः; ६ अदितः; ९ वेदेवाः ॥
उणक् ॥

१. पु꣣꣡ वा꣢ दाश꣣वा꣡ꣳ वाे꣢चे꣣ऽर꣡रे


꣢ ꣣ त꣡व꣢ व꣣दा꣢ ।

ताे꣣द꣡ये꣢व शर꣣ण꣢꣫ अा म꣣ह꣡य꣢ ॥ ९७ ॥ १.१.११.१

१५
२. ꣡ हाे꣢ ꣯े पू꣣य꣢꣫ वचाे꣣ऽ꣡ये꣢ भरता बृ꣣ह꣢त् ।
व꣣पां꣡ याेत꣢ ी꣯ꣳष꣣ ब꣡꣢ते꣣ न꣢ वे꣣ध꣡से꣢ । ॥९८ ॥ १.१.११.२

३. अ꣢े꣣ वा꣡ज꣢य꣣ गाे꣡म꣢त꣣ ई꣡शा꣢नः सहसाे यहाे ।

n
pp
अ꣣े꣡ दे꣢ह जातवेदाे꣣ म꣢ह꣣ ꣡वः꣢ ॥ ९९ ॥ १.१.११.३

४. अ꣢े꣣ य꣡ज꣢ाे अव꣣रे ꣢ दे꣣वां꣡ दे꣢वय꣣ते꣡ य꣢ज ।


हाे꣡ता꣢ म꣣ाे꣡ व रा꣢꣯ज꣣य꣢ित꣣ ꣡धः꣢ ॥ १०० ॥ १.१.११.४

५. ज꣡ानः꣢ स꣣꣢ मा꣣तृ꣡भ꣢मे꣣धा


 ꣡माशा꣢꣯सत ꣣ये꣢ ।
अ꣣यं꣢ ꣣वाे꣡ र꣢यी꣣णां꣡ च꣢केत꣣दा꣢ ॥ १०१ ॥ १.१.११.५

६. उ꣣त꣢꣫ या नाे꣣ द꣡वा꣢ म꣣ित꣡रद꣢꣯ित꣣या꣡ग꣢मत् ।


सा꣡ शता꣢꣯ता꣣ म꣡य꣢कर꣣द꣢प꣣ ꣡धः꣢ ॥ १०२ ॥ १.१.११.६

७. ई꣡ड꣢वा꣣ ह꣡ ꣢ती꣣या꣢ꣳ३ य꣡ज꣢व जा꣣त꣡वे꣢दसम् ।
च꣣रणु꣡धू꣢म꣣म꣡गृ꣢भीतशाेचषम् ॥ १०३ ॥ १.१.११.७

८. न꣡ तय꣢꣯ मा꣣य꣡या꣢ च꣣ न꣢ र꣣पु꣡र꣢शीत꣣ म꣡यः꣢ ।


याे꣢ अ꣣꣡ये꣢ द꣣दा꣡श꣢ ह꣣य꣡दा꣢तये ॥ १०४ ॥ १.१.११.८

९. अ꣢प꣣ यं꣡ वृ꣢ज꣣न꣢ꣳ र꣣पु꣢ꣳ ते꣣न꣡म꣢े दुर꣣ ा꣬य꣢꣯म् ।


द꣡व꣢मय सपते कृ꣣धी꣢ स꣣ग꣢म् ॥ १०५ ॥ १.१.११.९

꣣ ꣬꣢꣯े꣣ नव꣢य मे ताे꣡म꣢य वीर वपते ।


१०. ु
िन꣢ मा꣣य꣢न꣣त꣡प꣢सा र꣣꣡साे꣢ दह ॥ १०६ ॥ १.१.११.१०

इित थमा दशितः ॥ १ ॥ एकादशः खडः ॥ ११ ॥

[व॰ ९ । उ॰ ३ | धा॰ ४२ | दा ॥]

१६
दशितः (२)

(१-८) १ याेगाे भागवः (ऋ॰ साैभरः कावः); २,३, ५-७ साैभरः कावः; ४ याेगाे भागवः साैभरः कावाे वा;

n
८ वमना वैयः ॥ अः ॥ उणक् ॥

pp
१. ꣡ मꣳह꣢꣯ाय गायत ऋ꣣ता꣡े꣢ बृह꣣ते꣢ श꣣꣡शाे꣢चषे ।
उ꣣पतता꣡साे꣢ अ꣣꣡ये꣢ । ॥ १०७ ॥ १.१.१२.१

२. ꣡ साे अ꣢꣯े꣣ त꣢वाे꣣ित꣡भः꣢ स꣣वी꣡रा꣢भतरित꣣ वा꣡ज꣢कमभः ।


य꣢य꣣ व꣢ꣳ सय
꣣ ꣡माव꣢꣯थ ॥१०८ ॥ १.१.१२.२

३. तं꣡ गू꣢धय꣣ ा꣬ व꣢꣯णरं दे꣣वा꣡साे꣢ दे꣣व꣡म꣢र꣣ितं꣡ द꣢धवरे ।


दे꣣वा꣢ ह꣣य꣡मू꣢हषे ॥ १०९ ॥ १.१.१२.३

४. मा꣡ नाे꣢ णीथा꣣ अ꣡ित꣢थं꣣ व꣡स꣢र꣣ः꣡ पु꣢श꣣त꣢ ए꣣षः꣢ ।
यः꣢ स꣣हाे꣡ता꣢ वव꣣रः꣢ ॥ ११० ॥ १.१.१२.४

५. भ꣣ाे꣡ नाे꣢अ꣣꣡रा꣢꣯ताे भ꣣ा꣢ रा꣣ितः꣡ स꣢भग भ꣣ाे꣡ अ꣢व꣣रः꣢ ।

भ꣣ा꣢ उ꣣त꣡ श꣢꣯तयः ॥ १११ ॥ १.१.१२.५

६. य꣡ज꣢ं वा ववृमहे दे꣣वं꣡ दे꣢व꣣ा꣡ हाेत꣢ ा꣯र꣣म꣡म꣢यम् ।


अ꣣य꣢ य꣣꣡य꣢ स꣣꣡त꣢म् ॥ ११२ ॥ १.१.१२.६

७. त꣡द꣢े ु꣣꣡मा भ꣢꣯र꣣ यसा꣣सा꣡हा꣢ स꣡द꣢ने꣣ कं꣡ च꣢द꣣ि꣡ण꣢म् ।


म꣣युं꣡ जन꣢꣯य दू
꣣ ꣬ढ꣢ ꣯म् ॥ ११३ ॥ १.१.१२.७

८. य꣡ा उ꣢꣯ व꣣प꣡ितः꣢ श꣣तः꣡ स꣢ ी꣯ताे꣣ म꣡नु꣢षाे व꣣शे꣢ ।


व꣢꣫ेद꣣ः꣢꣫ ित꣣ र꣡ा꣢ꣳस सेधित ॥ ११४ ॥ १.१.१२.८

१७
इित तीया दशितः ॥ २ ॥ ादशः खडः ॥ १२ ॥

[व॰ १२ । उ॰ २ | धा॰ ४४ | ड ॥]

n
॥ इयाेयं पव काडं वा ॥ इित थमाेऽययः ॥ इित थमं पव ॥

pp
अाेयकाडय मसंया ११४

गाययः ३४ (१-३४)
बृहयः २८ (३५-६२)
िु भः १८ (६३-८०)
अनुुभः १६ (८१-९६)
उणहः १८ (९७-११४)
११४

१८
अथ एें काडम्

n
अथ तीयाेऽययः ॥

pp
दशितः (३)

(१-१०) १ शंयुबाहपयः; २, ुतकः सकाॆ वा अांगरसः; ३ हयतः ागाथः; ४, ५ ुतकः (ऋ॰ सकाॆ वा,
५ सकः) अांगरसः; ६ देवजामय इमातरः ऋषका; ७, ८ गाॆषूसूनाै कावायनाै; ९, १० मॆदाितथः
कावः यमेधांगरसः ॥ इः (ऋ॰ ३ अहवींष वा)॥ गायी ॥

१. त꣡ाे꣢ गाय स꣣ते꣡ सचा꣢꣯ पु꣣ता꣢य꣣ स꣡व꣢ने ।

शं꣢꣫ यवे꣣ न꣢ शा꣣क꣡ने꣢ । ॥ ११५ ॥ १.२.१.१



२. य꣡ते꣢ नू꣣न꣡ꣳ श꣡तत꣣व꣡꣢ ु꣣꣡त꣢माे꣣ म꣡दः꣢ ।
ते꣡न꣢ नू꣣नं꣡ मदे꣢꣯ मदेः ॥११६ ॥ १.२.१.२

३. गा꣢व꣣ उ꣡प꣢ वदाव꣣टे ꣢ म꣢ही꣢ य꣣꣡य꣢ र꣣स꣡दा꣢ ।


उ꣣भा꣡ कणा꣢꣯ हर꣣य꣡या꣢ ॥ ११७ ॥ १.२.१.३

४. अ꣢र꣣म꣡ा꣢य गायत꣣ ु꣡त꣢क꣣ा꣢रं ꣣ गवे ।


अ꣢र꣣म꣡꣢य꣣ धा꣡े꣢ ॥ ११८ ॥ १.२.१.४

५. त꣡मं꣢꣯ वाजयामस म꣣हे꣢ वृ꣣ा꣢य꣣ ह꣡त꣢वे ।


स꣡ वृष꣢ ा꣯ वृष꣣भाे꣡ भु꣢वत् ॥ ११९ ॥ १.२.१.५

६. व꣡म꣢꣣ ब꣢ला꣣द꣢ध꣣ स꣡ह꣢साे जा꣣त꣡ अाेज꣢꣯सः ।


व꣡ꣳसवृ꣢꣯ष꣣वृ꣡षेद꣢꣯स ॥ १२० ॥ १.२.१.६

१९
७. य꣣꣡ इ꣢꣯मवधय꣣꣢꣫ू मं꣣ य꣡व꣢तयत् ।

च꣣ाण꣡ अाे꣢प꣣शं꣢ द꣣व꣢ ॥ १२१ ॥ १.२.१.७

n
८. य꣡द꣢ा꣣हं꣢꣫ यथा꣣ व꣡मीशी꣢꣯य꣣ व꣢व꣣ ए꣢क꣣ इ꣢त् ।

pp
ताे꣣ता꣢ मे꣣ गाे꣡स꣢खा यात् ॥ १२२ ॥ १.२.१.८

९. प꣡य꣢पय꣣म꣡साे꣢तार꣣ अा꣡ धा꣢वत꣣ म꣡ा꣢य ।


साे꣡मं꣢ वी꣣रा꣢य꣣ शू꣡रा꣢य ॥ १२३ ॥ १.२.१.९

१०. इ꣣दं꣡ व꣢साे स꣣त꣢꣫मधः꣣ प꣢बा꣣ स꣡पू꣢णम꣣द


ु ꣡र꣢म् ।
अ꣡ना꣢भयर꣣मा꣡ ते꣢ ॥ १२४ ॥ १.२.१.१०

इित तृतीया दशितः ॥ ३ ॥ थमः खडः ॥ १ ॥

[व॰ १० । उ॰ ४ | धा॰ ४६ | भू ॥]

दशितः (४)

(१-१०) १, २ सकुितकाै (ऋ॰ सक अांगरसः); ३ भाराजः (ऋ॰ शंयुबाहपयः ); ४ ुतकः (ऋ॰
सकाे वा अांगरसः); ५, ६ मधुछदा वैामः; ७, ९, १० िशाेकः कावः; ८ वसाॆः मैावणः ॥ इः
(९ (ऋ॰ अीाै) ॥ गायी ॥

१. उ꣢꣫ेद꣣भ꣢ ु꣣ता꣡म꣢घं वृष꣣भं꣡ नया꣢꣯पसम् ।


अ꣡ता꣢रमेष सूय ॥ १२५ ॥ १.२.२.१

२. य꣢द꣣꣡ क꣢꣯ वृह꣣द꣡गा꣢ अ꣣भ꣡ सू꣢य ।


स꣢व꣣ त꣡द꣢ ते꣣ व꣡शे꣢ ॥१२६ ॥ १.२.२.२

२०
३. य꣡ अान꣢꣯यपरा꣣व꣢तः꣣ स꣡नी꣢ती त꣣व꣢शं꣣ य꣡दु꣢म् ।
इ꣢ः꣣ स꣢ नाे꣣ यु꣢वा꣣ स꣡खा꣢ ॥ १२७ ॥ १.२.२.३

४. मा꣡ न꣢ इा꣣या꣢३꣱ द꣢शः꣣ सू꣡राे꣢ अ꣣ु꣡वा य꣢꣯मत् ।

n
pp
वा꣢ यु꣣जा꣡ व꣢नेम꣣ त꣢त् ॥ १२८ ॥ १.२.२.४

५. ए꣡꣢ सान꣣स꣢ꣳ र꣣य꣢ꣳ स꣣ज꣡वा꣢नꣳ सदा꣣स꣡ह꣢म् ।


व꣡ष꣢मू꣣त꣡ये꣢ भर ॥ १२९ ॥ १.२.२.५

६. इ꣡ं꣢ व꣣यं꣡ म꣢हाध꣣न꣢꣫ इ꣣म꣡भे꣢ हवामहे ।


यु꣡जं꣢ वृ꣣े꣡षु꣢ व꣣꣡ण꣢म् ॥ १३० ॥ १.२.२.६

७. अ꣡प꣢बक꣣꣡वः꣢ स꣣त꣡मः꣢꣯ स꣣ह꣡꣢बाे ।


त꣡ा꣢दद꣣ पाै꣡ꣳय꣢म् ॥ १३१ ॥ १.२.२.७

८. व꣣यम
꣡ ꣢ वा꣣य꣢वाे꣣ऽभ꣡  नाे꣢꣯नुमाे वृषन् ।

व꣣꣢ वा३
꣱ ꣱ ꣱ य꣡ नाे꣢ वसाे ॥ १३२ ॥ १.२.२.८

९. अा꣢ घा꣣ ये꣢ अ꣣꣢म꣣ध꣡ते꣢ तृ꣣ण꣡त꣢ ब꣣ह꣡रा꣢नु꣣ष꣢क् ।


ये꣢षा꣣म꣢ाे꣣ यु꣢वा꣣ स꣡खा꣢ ॥ १३३ ॥ १.२.२.९

१०. भ꣣ध꣢꣫ वा꣣ अ꣢प꣣ ꣢षः꣣ प꣢र꣣ बा꣡धाे꣢ ज꣣ही꣡ मृध꣢ ः꣯ ।


व꣡स꣢ पा꣣ह꣡ तदा भ꣢꣯र ॥ १३४ ॥ १.२.२.१०

इित चतथी दशितः ॥ ४ ॥ तीयः खडः ॥ २ ॥

[व॰ ८ । उ॰ ३ | धा॰ ३२ | डा ॥]

दशितः (५)

२१
(१-१०) १ कवाे घाैरः; २ िशाेकः कावः; ३ वसः कावः; ४ कुसीद कावः; ५ मेदाितथः कावः; ६ ुतकः
(ऋ॰ सकः) अांगरसः; ७ याव अाेयः; ८ गाथः कावः; ९ वसः कावः; १० इरं बठः कावः ॥ इः
(ऋ॰ १ मतः; ४ वे देवाः; ५ णपितः; ७ सवता) ॥ गायी ॥

n
pp
१. इ꣣हे꣡व꣢ व एषां꣣ क꣢शा꣣ ह꣡ते꣢षु꣣ य꣡दा꣢꣯न् ।
िन꣡ यामं꣢꣯ च꣣꣡मृ꣢ते ॥ १३५ ॥ १.२.३.१

२. इ꣣म꣡ उ꣢ वा꣣ व꣡ च꣢ते꣣ स꣡खा꣢य इ साे꣣म꣡नः꣢ ।


पु꣣ा꣡व꣢ताे꣣ य꣡था꣢ प꣣श꣢म् ॥१३६ ॥ १.२.३.२

३. स꣡म꣢य म꣣य꣢वे꣣ व꣢शाे꣣ वा


꣡ ꣢ नमत कृ꣣꣡यः꣢ ।

स꣣मुा꣡ये꣢व꣣ स꣡ध꣢वः ॥ १३७ ॥ १.२.३.३

४. दे꣣वा꣢ना꣣म꣡दवाे꣢꣯ म꣣ह꣡दा वृ꣢꣯णीमहे व꣣य꣢म् ।


वृ꣡णा꣢म꣣꣡य꣢मू꣣त꣡ये꣢ ॥ १३८ ॥

१.२.३.४

५. साे꣣मा꣢ना꣣ꣳ व꣡र꣢णं कृणु꣣ह꣡ ꣢णपते ।


क꣣ी꣡व꣢तं꣣ य꣡ अाै꣢श꣣जः꣢ ॥ १३९ ॥ १.२.३.५

६. बाे꣡ध꣢ना꣣ इ꣡द꣢त नाे वृ꣣हा꣡ भूय꣢ ा꣯सितः ।


꣣णाे꣡त꣢ श꣣꣢ अा꣣श꣡ष꣢म् ॥ १४० ॥ १.२.३.६

७. अ꣣꣡ नाे꣢ देव सवतः ꣣जा꣡व꣢सावीः꣣ साै꣡भ꣢गम् ।


प꣡रा꣢ दु꣣व꣡य꣢ꣳ सव ॥ १४१ ॥ १.२.३.७

८. ा꣢३꣱य꣡ वृ꣢ष꣣भाे꣡ युव꣢ ा꣯ तव꣣ी꣢वाे꣣ अ꣡ना꣢नतः ।


꣣ा꣡ कतꣳ स꣢꣯पयित ॥ १४२ ॥ १.२.३.८

२२
९. उ꣣परे ꣡ ग꣢र꣣णा꣡ꣳ स꣢꣣मे꣡ च꣢ न꣣द꣡ना꣢म् ।
ध꣣या꣡ वाे꣢꣯ अजायत ॥ १४३ ॥ १.२.३.९

n
१०. ꣢ स꣣ा꣡जं꣢ चषणी꣣ना꣡म꣢꣯ꣳ ताेता꣣ न꣡यं꣢ गी꣣भः꣢ ।

pp
न꣡रं ꣢ नृ꣣षा꣢हं꣣ म꣡ꣳह꣢म् ॥ १४४ ॥ १.२.३.१०

इित पमी दशितः ॥ ५ ॥ तृतीयः खडः ॥ ३ ॥

[व॰ ९ । उ॰ ना | धा॰ ४४ | ल ॥]

इित तीयपाठके थमाेऽधः ॥

अथ तीयपाठके तीयाेऽधः ॥ २-२ ॥

दशितः (६)

(१-१०) १ ुतकः (ऋ॰ सकः) अारसः; २ मेदाितथः (ऋ॰ शंयुबाहपयः;) कावः; ३ गाेतमाे रागणः; ४
भराजाे बाहपयः; ५ बदुः पूतदाॆ वा अारसः; ६, ७ ुतकः सकाे वा (ऋ॰ सकः) अारसः; ८
वसः कावः;९ शनःशेप अाजीगितः; १० शनःशेपाे अाजीगितः वामदेवाे वा ॥ इः (४ ऋ॰ इापूषणाै); ५ मतः)
॥ गायी ॥

१. अ꣡पा꣢दु श꣣य꣡ध꣢सः स꣣द꣡꣢य हाे꣣ष꣡णः꣢ ।


इ꣢ाे꣣र꣢ाे꣣ य꣡वा꣢शरः ॥ १४५ ॥ १.२.४.१

२. इ꣣मा꣡ उ꣢ वा पुवसाे꣣ऽभ꣡  नाे꣢꣯नवु꣣ग꣡रः꣢ ।


गा꣡वाे꣢ व꣣सं꣢꣫ न धे꣣न꣡वः꣢ ॥१४६ ॥ १.२.४.२

३. अ꣢꣫ाह꣣ गाे꣡र꣢मवत꣣ ना꣢म꣣ व꣡ु ꣢रपी


꣣ ꣬य꣢꣯म् ।

इ꣣था꣢ च꣣꣡म꣢साे गृ꣣हे꣢ ॥ १४७ ॥ १.२.४.३

२३
४. य꣢꣫दाे꣣ अ꣡न꣢य꣣꣡ताे꣢ म꣣ही꣢र꣣पाे꣡ वृष꣢꣯तमः ।
त꣡꣢ पू꣣षा꣡भु꣢व꣣स꣡चा꣢ ॥ १४८ ॥ १.२.४.४

५. गाै꣡ध꣢यित म꣣꣡ता꣢ꣳ व꣣यु꣢मा꣣ता꣢ म꣣घाे꣡ना꣢म् ।

n
pp
यु꣣ा꣢꣫ व꣣ र꣡था꣢नाम् ॥ १४९ ॥ १.२.४.५

६. उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣तं꣢ या꣣ह꣡ म꣢दानां पते ।


उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣त꣢म् ॥ १५० ॥ १.२.४.६

७. इ꣣ा꣡ हाे꣢ ा꣯ असृ꣣ते꣡ं꣢ वृ꣣ध꣡ताे꣢ अव꣣रे ꣢ ।


अ꣡छा꣢वभृ꣣थ꣡माेज꣢꣯सा ॥ १५१ ॥ १.२.४.७

८. अ꣣ह꣢꣫म प꣣त꣡पर꣢꣯ मे꣣धा꣢मृ꣣त꣡य꣢ ज꣣꣡ह꣢ ।


अ꣣ह꣡ꣳ सूय꣢ ꣯ इवाजिन ॥ १५२ ॥ १.२.४.८

९. रे ꣣व꣡ती꣢नः सध꣣मा꣢द꣣ इ꣡े꣢ सत त꣣व꣡वा꣢जाः ।
꣣म꣢ताे꣣ या꣢भ꣣म꣡दे꣢म ॥ १५३ ॥ १.२.४.९

१०. साे꣡मः꣢ पू꣣षा꣡ च꣢ चेतत꣣व꣡ा꣢साꣳ सती꣣ना꣢म् ।


दे꣣वा꣢ ꣢ र꣬याे꣢꣯ह꣣ता꣢ । ॥ १५४ ॥ १.२.४.१०

इित षी दशितः ॥ ६ ॥ चतथः खडः ॥ ४ ॥

[व॰ ८ । उ॰ ५ | धा॰ ४४ | णी ॥]

दशितः (७)

(१-१०) १ , ४ ुतकः सकाे वा अारसः; २ वसाे मैावणः; ३ मेधादथ कावः; यमेधांगरसः; ५


इरबठः कावः; ६, १० मधुछदा वैामः; ७ िशाेकः कावः; ८ कुसीद कावः; ९ शनःशेप अाजीगितः;
॥ इः ॥ गायी ॥

२४
१. पा꣢त꣣मा꣢ वाे꣣ अ꣡ध꣢स꣣ इ꣡꣢म꣣भ꣡  गा꣢꣯यत ।
व꣣ासा꣡ह꣢ꣳ श꣣त꣡꣢त꣣ं म꣡ꣳह꣢ं चषणी꣣ना꣢म् ॥ १५५ ॥ १.२.५.१

२. ꣢ व꣣ इ꣡ा꣢य꣣ मा꣡द꣢न꣣ꣳ ह꣡य꣢ाय गायत ।

n
pp
स꣡खा꣢यः साेम꣣पा꣡े꣢ ॥१५६ ॥ १.२.५.२

३. व꣣यमु
꣡ ꣢ वा त꣣द꣡द꣢था꣣ इ꣡꣢ वा꣣य꣢तः꣣ स꣡खा꣢यः ।

क꣡वा꣢ उ꣣थे꣡भ꣢जरते ॥ १५७ ॥ १.२.५.३

४. इ꣡ाय
꣢ ꣣ म꣡꣢ने स꣣तं꣡ पर꣢꣯ ाेभत नाे꣣ ग꣡रः꣢ ।

अ꣣क꣡म꣢चत का꣣र꣡वः꣢ ॥ १५८ ॥ १.२.५.४

५. अ꣣यं꣡ त꣢ इ꣣ साे꣢माे꣣ िन꣡पू꣢ताे꣣ अ꣡ध꣢ ब꣣ह꣡ष꣢ ।


ए꣡ही꣢म꣣य꣢꣫ वा꣣ प꣡ब꣢ ॥ १५९ ॥ १.२.५.५

६. स꣣पकृ꣢मू꣣त꣡ये꣢ स꣣दु꣡घा꣢मव गाे꣣दु꣡हे꣢ ।
जु꣣म꣢स꣣ ꣡व꣢व ॥ १६० ॥ १.२.५.६

७. अ꣣भ꣡ वा꣢ वृषभा स꣣ते꣢ स꣣त꣡ꣳ सृ꣢जाम पी꣣त꣡ये꣢ ।


तृ꣣पा꣡ य꣢ही꣣ म꣡द꣢म् ॥ १६१ ॥ १.२.५.७

८. य꣡ इ꣢ चम꣣से꣡वा साेम꣢꣯꣣मू꣡षु꣢ ते स꣣तः꣢ ।


प꣢बेद꣢꣯य꣣ व꣡मी꣢शषे ॥ १६२ ॥ १.२.५.८

९. याे꣡गे꣢याेगे त꣣व꣡त꣢रं ꣣ वा꣡जे꣢वाजे हवामहे ।


स꣡खा꣢य꣣ इ꣡꣢मू꣣त꣡ये꣢ ॥ १६३ ॥ १.२.५.९

१०. अा꣢꣫ वेता꣣ िन꣡ षी꣢द꣣ते꣡꣢म꣣भ꣡  गा꣢꣯यत ।


स꣡खा꣢यः꣣ ताे꣡म꣢वाहसः ॥ १६४ ॥ १.२.५.१०

२५
इित समी दशितः ॥ ७ ॥ पमः खडः ॥ ५ ॥

[व॰ ५ । उ॰ २ | धा॰ ३९ | फाे ॥]

n
दशितः (८)

pp
(१-१०) १ वामाे गाथनः; २ मधुछदा वैामः; ३ कुसद कावः; ४ यमेध अांगरसः; ५, ८ वामदेवाे
गाैतमः; ६, ९ ुतकः सकाे वा अांगरसः (९ ऋ॰ सक अांगरसः); ७ मेदितथः कावः; १० बदुः पूतदाे
वा अांगरसः ॥ इः (४ ऋ॰ ७ सदसपितः; १० मतः) ॥ गायी ॥

१. इ꣣द꣡ꣳ वाेज꣢꣯सा स꣣त꣡ꣳ रा꣢धानां पते ।


प꣢बा꣣ वा꣣३꣱य꣡ ग꣢वणः ॥ १६५ ॥ १.२.६.१

२. म꣣हा꣡ꣳ इः꣢꣯ पु꣣र꣡꣢ नाे मह꣣व꣡म꣢त व꣣꣡णे꣢ ।


ाै꣡न ꣢꣯थ꣣ना꣡ शवः꣢꣯ ॥१६६ ॥

१.२.६.२

३. अा꣡ तू न꣢꣯ इ ꣣म꣡तं꣢ च꣣ं꣢ ा꣣भ꣡ꣳ सं गृ꣢꣯भाय ।


म꣣हाहती꣡ द꣢꣯णेन ॥ १६७ ॥ १.२.६.३

४. अ꣣भ꣡  गाेप꣢꣯ितं ग꣣रे ꣡꣢मच꣣ य꣡था꣢ व꣣दे꣢ ।


सू꣣नु꣢ꣳ स꣣य꣢य꣣ स꣡प꣢ितम् ॥ १६८ ॥ १.२.६.४

५. क꣡या꣢ न꣣꣡ अा भु꣢꣯वदू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢ ।


क꣢या꣣ श꣡च꣢या वृ꣣ता꣢ ॥ १६९ ॥ १.२.६.५

६. य꣡मु꣢ वः सा꣣सा꣢हं꣣ व꣡ा꣢स गी꣣वा꣡य꣢तम् ।


अा꣡ या꣢वययू꣣त꣡ये꣢ । ॥ १७० ॥ १.२.६.६

२६
७. स꣡द꣢स꣣प꣢ित꣣म꣡꣢तं
ु ꣣य꣡म꣢꣯य꣣ का꣡य꣢म् ।

स꣣िनं꣢ मे꣣धा꣡म꣢यासषम् ॥ १७१ ॥ १.२.६.७

n
८. ये꣢ ते꣣प꣡था꣢ अ꣣धाे꣢ द꣣वाे꣢꣫ येभ
꣣ ꣬य꣢꣯꣣मै꣡र꣢यः ।

pp
उ꣣त꣡ ाे꣢षत नाे꣣ भु꣡वः꣢ ॥ १७२ ॥ १.२.६.८

९. भ꣣ं꣡भ꣢ं न꣣ अा꣢ भ꣣रे ष


꣢ ꣣मू꣡ज꣢ꣳ शतताे ।

य꣡द꣢ मृ꣣ड꣡या꣢स नः ॥ १७३ ॥ १.२.६.९

१०. अ꣢त꣣ साे꣡माे꣢ अ꣣य꣢ꣳ स꣣तः꣡ पब꣢꣯यय म꣣꣡तः꣢ ।


उ꣣त꣢ व꣣रा꣡जाे꣢ अ꣣꣡ना꣢ ॥ १७४ ॥ १.२.६.१०

इित अमी दशितः ॥ ८ ॥ षः खडः ॥ ६ ॥

[व॰ १२ । उ॰ १ | धा॰ ४० | चाै ॥]



दशितः (९)

(१-१०) १, देवजामय इमातरः; २ गाेधा ॠषकाः; ४ दयाथवणः; ४ कवः कावः; ५ गाेतमाॆ रागणः; ६
मधुछदा वैामः; ७ वामदेवाे गाैतमः; ८ वसः कावः; ९ शनःशॆप अाजीगितः; १० उलाे वातायनः; ॥ इः
(ऋ॰ ४ अनाै; १० वायुः) ॥ गायी ॥

१. ई꣣꣡य꣢तीरप꣣यु꣢व꣣ इ꣡ं꣢ जात


꣣ ꣡मुप꣢ ा꣯सते ।

व꣣वाना꣡सः꣢ स꣣वी꣡य꣢म् ॥ १७५ ॥ १.२.७.१

२. न꣡ क꣢ देवा इनीमस꣣ न꣡ ा याे꣢꣯पयामस ।


म꣣꣡ु꣢यं चरामस ॥१७६ ॥ १.२.७.२

२७
३. दाे꣣षाे꣡ अागा꣢꣯꣣हृ ꣡ा꣢य꣣ ु꣡म꣢ामाथवण ।

त꣣ह꣢ दे꣣व꣡ꣳ स꣢व꣣ता꣡र꣢म् ॥ १७७ ॥ १.२.७.३

n
४. ए꣣षाे꣢ उ꣣षा꣡ अपू꣢꣯या
꣣ ꣬ यु꣢꣯छित ꣣या꣢ द꣣वः꣢ ।

pp
त꣣षे꣡ वा꣢मना बृ꣣ह꣢त् । ॥ १७८ ॥ १.२.७.४

५. इ꣡ाे꣢ दधी꣣चाे꣢ अ꣣थ꣡भ꣢वृ꣣ा


 ꣡य꣢꣯ितकुतः ।
ज꣣घा꣡न꣢ नव꣣ती꣡नव꣢꣯ ॥ १७९ ॥ १.२.७.५

६. इ꣢꣫ेह꣣ मयध꣢꣯साे꣣ व꣡े꣢भः साेम꣣प꣡व꣢भः ।


म꣣हा꣡ꣳ अ꣢भ꣣꣡राेज꣢꣯सा ॥ १८० ॥ १.२.७.६

७. अा꣡ तू न꣢꣯ इ वृह꣣ा꣢क꣣म꣢ध꣣मा꣡ ग꣢ह ।


म꣣हा꣢꣣ही꣡भ꣢꣣ित꣡भः꣢ ॥ १८१ ॥ १.२.७.७

८. अाे꣢ज꣣त꣡द꣢य ितवष उ꣣भे꣢꣫ यस꣣म꣡व꣢तयत् ।
इ꣢꣣꣡मे꣢व
 ꣣ राे꣡द꣣सी ॥ १८२ ॥ १.२.७.८

९. अ꣣य꣡मु꣢ ते꣣ स꣡म꣢तस क꣣पाे꣡त꣢ इव गभ꣣ध꣢म् ।


व꣢च꣣त꣡꣢ अाेहसे ॥ १८३ ॥ १.२.७.९

१०. वा꣢त꣣ अा꣡ वा꣢त भेष꣣ज꣢ꣳ श꣣ु꣡ म꣢याे꣣भु꣡ नाे꣢ ꣣दे꣢ ।


꣢ न꣣ अा꣡यू꣢ꣳष तारषत् ॥ १८४ ॥ १.२.७.१०

इित नवमी दशितः ॥ ९ ॥ समः खडः ॥ ७ ॥

[व॰ १० । उ॰ २ | धा॰ ४५ | फु ॥]

दशितः (१०)

२८
(१-९) १ कवाे घाैरः; २, ३, ९ वसः (ऋ॰ २, ९ वशाेऽः ) कावः; ४ ुतकः सकाे वा अारसः; ५
मदुछदा वैामः; ६ वामदेवाे गाैतमः; ७ इरबठ कावः; ८ सयधृितवाणः ॥ इः (ऋ॰ वणमायमणः
८ अादयः ) ॥ गायी ॥

n
pp
१. य꣡ꣳ र꣢꣯त꣣ ꣡चे꣢तसाे꣣ व꣡꣢णाे म꣣ाे꣡ अ꣢य꣣मा꣢ ।
न꣢ कः꣣ स꣡ द꣢यते꣣ ज꣡नः꣢ ॥ १८५ ॥ १.२.८.१

२. ग꣣याे꣢꣫ षु णाे꣣ य꣡था꣢ पु꣣रा꣢꣣याे꣡त र꣢꣯थ꣣या꣢ ।


व꣣रवया꣢ म꣣हाे꣡ना꣢म् ॥१८६ ॥ १.२.८.२

३. इ꣣मा꣡त꣢ इ꣣ पृ꣡꣢याे घृ꣣तं꣡ दु꣢हत अा꣣श꣡र꣢म् ।


ए꣣ना꣢मृ꣣त꣡य꣢ प꣣यु꣡षीः꣢ ॥ १८७ ॥ १.२.८.३

४. अ꣣या꣢ ध꣣या꣡ च꣢ गय꣣या꣡ पु꣢꣯णामपुु त ।


य꣡साेम꣢ ꣯साे
े म꣣ अा꣡भु꣢वः ॥ १८८ ॥

१.२.८.४

५. पा꣣वका꣢ नः꣣ स꣡र꣢वती꣣ वा꣡जे꣢भवा꣣ज꣡नी꣢वती ।


य꣣ं꣡ व꣢ु ध꣣या꣡व꣢स ॥ १८९ ॥ १.२.८.५

६. क꣢ इ꣣मं꣡ ना꣢꣯षी꣣वा꣢꣫ इ꣣ꣳ साे꣡म꣢य तपयात् ।

स꣢ नाे꣣ व꣢सू꣣या꣡ भ꣢रात् । ॥ १९० ॥ १.२.८.६

७. अा꣡ या꣢ह सषु꣣मा꣢꣫ ह त꣣ इ꣢꣣ साे꣢मं꣣ प꣡बा꣢ इ꣣म꣢म् ।


ए꣢꣫दं ब꣣हः꣡ स꣢दाे꣣ म꣡म꣢ ॥ १९१ ॥ १.२.८.७

८. म꣡ह꣢ ी꣣णा꣡मव꣢꣯रत ु꣣ं꣢ म꣣꣡या꣢य꣣णः꣢ ।


दु꣣राध꣢ष꣣ व꣡꣢णय ॥ १९२ ॥ १.२.८.८

२९
९. वा꣡व꣢तः पुवसाे व꣣य꣡म꣢ णेतः ।
꣡स꣢ थातहरणाम् ॥ १९३ ॥ १.२.८.९

n
इित दशमी दशितः ॥ १० ॥ अमः खडः ॥ ८ ॥

pp
[व॰ ६ । उ॰ ४ | धा॰ ३५ | धु ॥]

इित तीयपाठके तीयाेऽधः तीयः पाठक समाः ॥

अथ तृतीयपाठके थमाेऽधः ॥ ३-१ ॥

दशितः (१)

(१-१०) १ गाथः कावः; २, वामाे गाथनः;३, १० वामदेवाे गाैतमः; ४, ६ ुतकः अारसः; (ऋ॰ ४

सकाेः वा; ६ सक अांगरसः); ५ मदुछदा वैामः; ७ गृसमदः शाैनकः; ८, ९ भराजः; (ऋ॰ ८ शंयुः )
बाहपयः; ॥इः (ऋ॰ इापूषणाै ) ॥ गायी ॥

१. उ꣡वा꣢ मदत꣣ साे꣡माः꣢ कृणु꣣व꣡ राधाे꣢꣯ अवः ।


अ꣡व꣢ ꣣꣡षाे꣢ जह ॥ १९४ ॥ १.२.९.१

२. ग꣡व꣢णः पा꣣ह꣡ नः꣢ स꣣तं꣢꣫ मधाे꣣धा꣡रा꣢भरयसे ।


इ꣢꣣ वा꣡दा꣢त꣣म꣡शः꣢꣯ ॥१९५ ॥ १.२.९.२

३. स꣡दा꣢ व꣣ इ꣢꣣꣡कृ꣢ष꣣दा꣢꣫ उपाे꣣ नु꣡ स स꣢꣯प꣣य꣢न् ।


न꣢ दे꣣वाे꣢ वृ꣣तः꣢꣯ शूर꣣ इ꣡ः꣢ ॥ १९६ ॥ १.२.९.३

४. अा꣡ वा꣢ वश꣣व꣡द꣢वः समु꣣꣡म꣢व꣣ स꣡ध꣢वः ।


न꣢꣫ वाम꣣ा꣡ित꣢ रयते ॥ १९७ ॥ १.२.९.४

३०
५. इ꣢꣣म꣢ा꣣थ꣡नाे꣢ बृ꣣ह꣡द꣢꣯म꣣के꣡भ꣢र꣣क꣡णः꣢ ।
इ꣢ं꣣ वा꣡णी꣢रनूषत ॥ १९८ ॥ १.२.९.५

n
६. इ꣡꣢ इ꣣षे꣡ द꣢दात न ऋभु꣣꣡ण꣢मृ꣣भु꣢ꣳर꣣य꣢म् ।

pp
वा꣣जी꣡ द꣢दात वा꣣ज꣡न꣢म् । ॥ १९९ ॥ १.२.९.६

७. इ꣡ाे꣢ अ꣣꣢ म꣣ह꣢꣣य꣢म꣣भी꣡ षदप꣢꣯ चुयवत् ।


स꣢꣫ ह थ꣢राे꣡ वच꣢꣯षणः ॥ २०० ॥ १.२.९.७

८. इ꣣मा꣡ उ꣢ वा स꣣ते꣡स꣢ते꣣ न꣡꣢ते गवणाे꣣ ग꣡रः꣢ ।


गा꣡वाे꣢ व꣣सं꣢꣫ न धे꣣न꣡वः꣢ ॥ २०१ ॥ १.२.९.८

९. इ꣢ा꣣ नु꣢ पू꣣ष꣡णा꣢ व꣣य꣢ꣳ स꣣या꣡य꣢ व꣣त꣡ये꣢ ।


꣣वे꣢म꣣ वा꣡ज꣢सातये ॥ २०२ ॥ १.२.९.९

१०. न꣡ क꣢ इ꣣ व꣡दु꣢꣯रं ꣣ न꣡ यायाे꣢꣯ अत वृहन् ।
न꣢ े꣣वं꣢꣫ यथा꣣ व꣢म् ॥ २०३ ॥ १.२.९.१०

इित थमा दशितः ॥ १ ॥ नवमः खडः ॥ ९ ॥

[व॰ ८ । उ॰ ७ | धा॰ ३५ | ठ ॥]

दशितः (२)

(१-१०) १, ४ िशाेकः कावः; २, मदुछदा वैामः; ३ वसः कावः (ऋ॰ वशाेऽः); ५ सक अांगरसः
६, ९ वामदेवाे गाैतमः; ७ वामाे गाथनः; ८ गाॆषूसूनाै कावायनाै; १० ुतकः सकाे वा अारसः
॥ इः ॥ गायी ॥

३१
१. त꣣र꣡णं꣢ वाे꣣ ज꣡ना꣢नां ꣣दं꣡ वाज꣢꣯य꣣ गाे꣡म꣢तः ।
स꣣मान꣢मु꣣ ꣡ श꣢ꣳसषम् ॥ २०४ ॥ १.२.१०.१

२. अ꣡सृ꣢म ते꣣ ग꣢रः꣣ ꣢ित꣣ वा꣡मुद꣢꣯हासत ।

n
pp
स꣣जाे꣡षा꣢ वृष꣣भं꣡ पित꣢꣯म् ॥ २०५ ॥ १.२.१०.२

३. स꣣नीथाे꣢ घा꣣ स꣢꣫ मयाे꣣ यं꣢ म꣣꣢ताे꣣ य꣡म꣢य꣣मा꣢ ।


म꣣ा꣢꣫पाय꣣꣡हः꣢ ॥ २०६ ॥ १.२.१०.३

४. य꣢꣣डा꣡व꣢꣣ य꣢थ꣣रे ꣡ यपश꣢꣯नाे꣣ प꣡रा꣢भृतम् ।


व꣡स꣢ पा꣣ह꣡ तदा भ꣢꣯र ॥ २०७ ॥ १.२.१०.४

५. ु꣣तं꣡ वाे꣢ वृ꣣ह꣡त꣢मं꣣ ꣡ शध꣢꣯ चषणी꣣ना꣢म् ।


अा꣣श꣢षे꣣ रा꣡ध꣢से म꣣हे꣢ ॥ २०८ ॥ १.२.१०.५

६. अ꣡रं ꣢ त इ꣣ ꣡व꣢से ग꣣मे꣡म꣢ शूर꣣ वा꣡व꣢तः ।
अ꣡र꣢ꣳ श꣣ प꣡रे ꣢मण । ॥ २०९ ॥ १.२.१०.६

७. धा꣣नाव
꣡ ꣢तं कर꣣꣡ण꣢मपू꣣प꣡व꣢तमु꣣थ꣡न꣢म् ।

इ꣡꣢ ा꣣त꣡जु꣢षव नः ॥ २१० ॥ १.२.१०.७

८. अ꣣पां꣡ फेने꣢꣯न꣣ न꣡मु꣢चे꣣ श꣡र꣢ इ꣣ाे꣡द꣢वतयः ।


व꣢ा꣣ य꣡दज꣢꣯य꣣ पृ꣡धः꣢ ॥ २११ ॥ १.२.१०.८

९. इ꣣मे꣡ त꣢ इ꣣ साे꣡माः स꣣ता꣢साे꣣ ये꣢ च꣣ साे꣡वाः꣢ ।


ते꣡षां꣢ मव भूवसाे ॥ २१२ ॥ १.२.१०.९

१०. त꣡य꣢ꣳ स꣣ता꣢सः꣣ साे꣡माः꣢ ती꣣ण꣢ ब꣣ह꣡व꣢भावसाे ।


ताे꣣तृ꣡य꣢ इ मृडय ॥ २१३ ॥ १.२.१०.१०

३२
इित तीया दशितः ॥ २ ॥ दशमः खडः ॥ १० ॥

[व॰ ८ । उ॰ २ | धा॰ ३३ | ठ ॥]

n
दशितः (३)

pp
(१-९) १ शनःशेप अाजीवितः; २ ुतक अांगरसः (ऋ॰ सकाे अांगरसाे वा); ३ िशाेकः कावः; ४ मेदाितथः
कावः; ५ गाॆतमाे रागणः; ६ ाितथः काव:; ७ वामाे गाथनाे जमदवा; ८ कवः कावः (ऋ॰
कवाे घाैरः); ९ मेदाितथः कावः; ॥ इः (ऋ॰ ५ वेदेवाः); ६ अनाै मावणाै; ८ मतः; ९ वणुः ॥
गायी ॥

१. अा꣢ व꣣ इ꣢꣣ कृ꣢वं꣣ य꣡था꣢ वाज꣣य꣡तः꣢ श꣣त꣡꣢तम् ।


म꣡ꣳह꣢ꣳस꣣ इ꣡दु꣢भः ॥ २१४ ॥ १.२.११.१

२. अ꣡त꣢द न꣣ उ꣡पा या꣢꣯ह श꣣त꣡वा꣢जया ।



इ꣣षा꣢ स꣣ह꣡꣢वाजया ॥ २१५ ॥ १.२.११.२

३. अा꣢ बु꣣दं꣡ वृ꣢꣣हा꣡ द꣢दे जा꣣तः꣡ पृ꣢छ꣣꣢ मा꣣त꣡र꣢म् ।


क꣢ उ꣣ाः꣡ के ह꣢꣯ वरे ॥ २१६ ॥ १.२.११.३

४. बृ꣣ब꣡दु꣢थꣳहवामहे सृ꣣꣡क꣢रमू꣣त꣡ये꣢ ।
सा꣡धः꣢ कृव
꣣ ꣢त꣣म꣡व꣢से ॥ २१७ ॥ १.२.११.४

५. ऋ꣣जुनीती꣢ नाे꣣ व꣡꣢णाे म꣣ाे꣡ न꣢यित व꣣ा꣢न् ।


अ꣣यमा꣢ दे꣣वैः꣢ स꣣जाे꣡षाः꣢ ॥ २१८ ॥ १.२.११.५

६. दू꣣रा꣢द꣣हे꣢व꣣ य꣢स꣣ताे꣢ऽ꣣ण꣢स꣣र꣡श꣢तत् ।
व꣢ भा꣣नु꣢ं व꣣꣡था꣢तनत् ॥ २१९ ॥ १.२.११.६

३३
७. अा꣡ नाे꣢ मावणा घृ꣣तै꣡गयू꣢꣯ितमुतम् ।
म꣢वा꣣ र꣡जा꣢ꣳस सतू ॥ २२० ॥ १.२.११.७

n
८. उ꣢दु꣣ ये꣢ सू꣣न꣢वाे꣣ गरः
꣢ ꣣ का꣡ा꣢ य꣣े꣡व꣢त ।

pp
वा꣣ा꣡ अ꣢भ꣣꣡ यात꣢꣯वे ॥ २२१ ॥ १.२.११.८

९. इ꣣दं꣢꣫ वणु꣣व꣡ च꣢मे े꣣धा꣡ िन द꣢꣯धे पद


꣣ ꣢म् ।

स꣡मू꣢ढमय पाꣳस꣣ले ꣢ ॥ २२२ ॥ १.२.११.९

इित तृतीया दशितः ॥ ३ ॥ एकादश: खडः ॥ ११ ॥

[व॰ ६ । उ॰ १ | धा॰ ३९ | काे ॥]

दशितः (४)

(१-१०) १, ७, ८ मेदाितथः कावः; २ वामदेवाे गाैतमः ३, ५ मेदाितथः कावः यमेधारसः; ४ वामाे
गाथनः; ६ दुमः (समाे वा) काैसः; ९ वामाे गाथनाेऽभीपाद् उदलाे वा; १० ुतकः (ऋ॰ सकाे वा)
अांगरसः ॥ इः ॥ गायी ॥

१. अ꣡ती꣢ह मयुषा꣣व꣡ण꣢ꣳ सषु꣣वा꣢ꣳस꣣मु꣡पेर꣢꣯य ।


अ꣣य꣢ रा꣣ताै꣢ स꣣तं꣡ प꣢ब ॥ २२३ ॥ १.२.१२.१

२. क꣢दु꣣ ꣡चे꣢तसे म꣣हे꣡ वचाे꣢꣯ दे꣣वा꣡य꣢ शयते ।


त꣡दय꣢꣯य꣣ व꣡ध꣢नम् ॥ २२४ ॥ १.२.१२.२

३. उ꣣थं꣢ च꣣ न꣢ श꣣य꣡मा꣢नं꣣ ना꣡गाे꣢ र꣣य꣡रा च꣢꣯केत ।


न꣡ गा꣢य꣣ं꣢ गी꣣य꣡मा꣢नम् ॥ २२५ ॥ १.२.१२.३

३४
४. इ꣡꣢ उ꣣थे꣢भ꣣म꣡द꣢ाे꣣ वा꣡जा꣢नां च꣣ वा꣡ज꣢पितः ।
ह꣡र꣢वास꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥ २२६ ॥ १.२.१२.४

n
५. अा꣢ या꣣ु꣡प꣢ नः स꣣तं꣡ वाजे꣢꣯भ꣣मा꣡ ꣢णीयथाः ।

pp
म꣣हा꣡ꣳ इ꣢व꣣ यु꣡व꣢जािनः ॥ २२७ ॥ १.२.१२.५

६. क꣣दा꣡ व꣡साे ताे꣣꣡ꣳहय꣢꣯त꣣ अा꣡ अव꣢꣯ म꣣शा꣡ ꣢ध꣣ाः꣢ ।


द꣣घ꣢ꣳस꣣त꣢म् वा꣣ता꣡या꣢य ॥ २२८ ॥ १.२.१२.६

७. ा꣡꣢णाद꣣ राध
꣡ ꣢सः꣣ प꣢बा꣣ साे꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ ।

त꣢वे꣣द꣢ꣳस꣣य꣡मतृ꣢꣯तम् ॥ २२९ ॥ १.२.१२.७

८. व꣣यं꣡ घा꣢ ते꣣ अ꣡प꣢ स ताे꣣ता꣡र꣢ इ गवणः ।


वं꣡ नाे꣢ जव साेमपाः ॥ २३० ॥ १.२.१२.८

९. ए꣡꣢ पृ꣣꣡ कास꣢꣯ चृ꣣णं꣢ त꣣नू꣡षु꣢ धेह नः ।
स꣡ा꣢जदु꣣ पाै꣡ꣳयम् ॥ २३१ ॥ १.२.१२.९

१०. ए꣣वा꣡ स꣢꣯ वीर꣣यु꣢रे ꣣वा꣡ शूर꣢꣯ उ꣣त꣢ थ꣣रः꣢ ।


ए꣣वा꣢ ते꣣ रा꣢यं꣣ म꣡नः꣢ ॥ २३२ ॥ १.२.१२.१०

इित चतथी दशितः ॥ ४ ॥ ादशः खडः ॥ १२ ॥

[व ॰ १२ । उ॰ ना | धा॰ ३० | थाै ॥]

इित तीयाेऽयायः ॥ २ ॥
इयेकसाम समाम् ॥

३५
अथ तृतीयाेऽयायः ॥

दशितः (५)

n
pp
(१-१०) १, ६, ९ वसाे मैवणः; २ भराजः (ऋ॰ शंयुः;) बाहपयः; ३ कवः कावः; ४ नाेधा गाैतमः;
५ कलः ागाथः; ७ मेदाितथः कावः; ८ भगः ागाथः; १० गाथाॆ घाैरः कावः ॥ इः ९ मतः ॥ बृहती ॥

१. अ꣣भ꣡ वा꣢ शूर नाेनु꣣माे꣡ऽदु꣢धा इव धे꣣न꣡वः꣢ ।


ई꣡शा꣢नम꣣य꣡ जग꣢꣯तः व꣣ ꣢श꣣मी꣡शा꣢नम त꣣थु꣡षः꣢ ॥ २३३ ॥ १.३.१.१

२. वा꣡म हवा꣢꣯महे सा꣣ताै꣡ वाज꣢꣯य का꣣र꣡वः꣢ ।


वां꣢ वृ꣣े꣡व꣢꣣ स꣡प꣢ितं꣣ न꣢र꣣वां꣢꣫ काा꣣व꣡व꣢तः ॥ २३४ ॥ १.३.१.२

३. अ꣣भ꣡  वः꣢꣯ स꣣रा꣡ध꣢स꣣म꣡꣢मच꣣ य꣡था꣢ व꣣दे꣢ ।



याे꣡ ज꣢र꣣तृ꣡याे꣢ म꣣घ꣡वा꣢ पु꣣व꣡सः꣢ सह
꣣ ꣡े꣢णेव꣣ श꣡꣢ित ॥ २३५ ॥ १.३.१.३

४. तं꣡ वाे꣢ द꣣꣡मृ꣢ती꣣ष꣢हं꣣ व꣡साे꣢मदा꣣न꣡मध꣢꣯सः ।


अ꣣भ꣢ व꣣सं꣡ न वस꣢꣯रे षु धे꣣न꣢व꣣ इ꣡ं꣢ गी꣣भ꣡न꣢वामहे ॥ २३६ ॥ १.३.१.४

५. त꣡राे꣣भवाे व꣣द꣡꣢स꣣म꣡꣢ꣳस꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ ।


बृ꣣ह꣢ाय꣢꣯तः स꣣त꣡साे꣢मे अव꣣रे ꣢ ꣣वे꣢꣫ भरं ꣣ न꣢ का꣣र꣡ण꣢म् ॥ २३७ ॥ १.३.१.५

६. त꣣र꣢ण꣣र꣡स꣢षासित꣣ वा꣢जं꣣ पु꣡र꣢या यु꣣जा꣢ ।


अा꣢ व꣣ इ꣡ं꣢ पु꣣तं꣡ न꣢मे ग꣣रा꣢ ने꣣मं꣡ ते꣢꣯व स꣣꣡व꣢म् ॥ २३८ ॥ १.३.१.६

७. प꣡बा꣢ स꣣त꣡य꣢ र꣣स꣢नाे꣣ म꣡वा꣢ न इ꣣ गाे꣡म꣢तः ।


अा꣣प꣡नाे꣢ बाेध सध꣣मा꣡े꣢ वृ꣣धे३꣱ा꣡ꣳअ꣢वत ते꣣ ध꣡यः꣢ ॥ २३९ ॥ १.३.१.७

३६
८. व꣢꣫ꣳेह꣣ चे꣡र꣢वे व꣣दा꣢꣫ भगं꣣ व꣡स꣢ये ।
उ꣡ा꣢वृषव मघव꣣ग꣡व꣢य꣣ उ꣢द꣣ा꣡꣢मये ॥ २४० ॥ १.३.१.८

n
९. न꣡ ह व꣢꣯र꣣मं꣢ च꣣ न꣡ वस꣢꣯ः प꣣रम꣡ꣳसते ।

pp
अ꣣ा꣡क꣢म꣣꣢ म꣣꣡तः꣢ स꣣ते꣢꣫ सचा꣣ व꣡े꣢ पबत का꣣म꣡नः ॥ २४१ ॥ १.३.१.९

१०. मा꣡ च꣢द꣣य꣡ श꣢꣯ꣳसत꣣ स꣡खा꣢याे꣣ मा꣡ र꣢षयत ।


इ꣢꣣म꣡ताे꣢ता꣣ वृ꣡ष꣢ण꣣ꣳस꣡चा꣢ स꣣ते꣡ मु꣢꣯꣣था꣡ च꣢ शꣳसत ॥ २४२ ॥ १.३.१.१०

इित पमी दशितः ॥ ५ ॥ थमः खडः ॥ १ ॥

[व॰ १२ । उ॰ ५ | धा॰ ७३ | ञ ॥]

इित तृतीयपाठके थमाेऽधः ॥

अथ तृतीयपाठके यीयाेऽधः ॥ ३-२ ॥



दशितः (६)

(१-१०) १, पुहा अांगरसः; २, ३ मॆदाितथ-मेयाितथी कावाै; ४ वामाे गाथनः ५ गाेतमाे (गाैतमाे


वा) रागणः; ६ नृमेधपुमेधावांगरसाै; ७, ८, ९ मेदाितथमेयाितथवा (ऋ॰ मेयाितथः) कावः; १० देवाितथः
कावः ॥ इः ॥

बृहती ॥

१. न꣢ क꣣ं꣡ कम꣢꣯णा नश꣣꣢꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् ।


इ꣢ं꣣ न꣢ य꣣ै꣢व
꣣ ꣡गू꣢त꣣मृ꣡व꣢स꣣म꣡धृ꣢ं धृ꣣णु꣡माेज꣢꣯सा ॥ २४३ ॥ १.३.२.१

२. य꣢ ऋ꣣ते꣡ च꣢दभ꣣꣡षः꣢ पु꣣रा꣢ ज꣣ु꣡य꣢ अा꣣तृ꣡दः꣢ ।


स꣡धा꣢ता स꣣धं꣢ म꣣घ꣡वा꣢ पु꣣व꣢स꣣िन꣡क꣢ता꣣ व꣡꣢तं꣣ पु꣡नः꣢ ॥ २४४ ॥ १.३.२.२

३७
३. अा꣡ वा꣢ स꣣ह꣢꣣मा꣢ श꣣तं꣢ यु꣢ा꣡ रथे꣢꣯ हर꣣य꣡ये꣢ ।
꣣यु꣢जाे꣣ ह꣡र꣢य इ के꣣श꣢नाे꣣ व꣡ह꣢त꣣ साे꣡म꣢पीतये ॥ २४५ ॥ १.३.२.३

n
४. अा꣢ म꣣ै꣡र꣢꣣ ह꣡र꣢भया꣣ह꣢ म꣣यू꣡र꣢राेमभः ।

pp
मा꣢ वा꣣ के꣢ च꣣꣡ ये꣢मु꣣र꣢꣫ पा꣣श꣢꣫नाेऽित꣣ ध꣡वे꣢व꣣ ताꣳ इ꣢ह ॥ २४६ ॥ १.३.२.४

५. व꣢म꣣꣡  श꣢꣯ꣳसषाे देवः


꣣ ꣡ श꣢व꣣ म꣡य꣢म् ।

न꣢꣫ वद꣣याे꣡ मघवत मड ꣣ते꣢꣣ ꣡वी꣢म ते꣣ व꣡चः꣢ ॥ २४७ ॥ १.३.२.५

६. व꣡म꣢ य꣣शा꣡ अ꣢यृजी꣣षी꣡ शव꣢꣯स꣣प꣡ितः꣢ ।


वं꣢ वृ꣣ा꣡ण꣢ हꣳय꣣ती꣢꣫येक꣣ इ꣢पु꣣व꣡नु꣢षणी꣣धृ꣡ितः꣢ ॥ २४८ ॥ १.३.२.६

७. इ꣢꣣म꣢े꣣व꣡ता꣢तय꣣ इ꣡ं꣢ य
꣣ ꣬य꣢꣯व꣣रे ꣢ ।

इ꣡꣢ꣳसमी꣣के꣢ व꣣िन꣡नाे꣢ हवामह꣣ इ꣢ं꣣ ध꣡न꣢य सा꣣त꣡ये꣢ ॥ २४९ ॥ १.३.२.७



८. इ꣣मा꣡ उ꣢ वा पुवसाे꣣ ग꣡राे꣢ वधत꣣ या꣡ मम꣢꣯ ।
पा꣣वक꣡व꣢णाः꣣ श꣡च꣢याे वप꣣꣢ताे꣣ऽभ꣡ताेम꣢ ꣯रनू
ै षत ॥ २५० ॥ १.३.२.८

९. उ꣢दु꣣ ये꣡ मधु꣢꣯ममा꣣ ग꣢र꣣ ताे꣡मा꣢स ईरते ।


स꣣ाज꣡ताे꣢ धन꣣सा꣡ अ꣢꣯ताेतयाे वाज꣣य꣢ताे꣣ र꣡था꣢ इव ॥ २५१ ॥ १.३.२.९

१०. य꣡था꣢ गाै꣣राे꣢ अ꣣पा꣢ कृ꣣तं꣢꣫ तृय꣣े꣡यवे꣢रणम् ।


अा꣣पवे꣡ नः꣢ प꣣वे꣢꣫ तूय꣣मा꣡ ग꣢ह꣣ क꣡वे꣢षु꣣ स꣢꣫ सचा꣣ प꣡ब꣢ ॥ २५२ ॥ १.३.२.१०

इित षी दशितः ॥ ६ ॥ तीयः खडः ॥ २ ॥


[व॰ ११ । उ॰ ७ | धा॰ ७२ | खा ॥]

दशितः (७)

३८
(१-१०) १, भगः ागाथः; २, ८ रे भः कायपः; ३ जमदभागवः; ४, ६ मेदाितथः कावः (ऋ॰ मेयाितथः
कावः); ५, ६ नृमेधपुमेधावांगरसाै; ७ वसाे मैावणः; १० भारवाजः (ऋ॰ शंयुः) बाहपयः कावः; ॥
इः ३ मावणादयाः ॥ बृहती ॥

n
pp
१. श꣣यू꣢३षु꣡ श꣢चीपत꣣ इ꣢꣣ व꣡ा꣢भ꣣ित꣡भः꣢ ।
भ꣢गं꣣ न꣡ ह वा꣢꣯ य꣣श꣡सं꣢ वस꣣व꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मस ॥ २५३ ॥ १.३.३.१

२. या꣡ इ꣢꣣ भु꣢ज꣣ अा꣡भ꣢रः


꣣ ꣬ व꣢꣯वा꣣ꣳअ꣡स꣢रे यः ।

ताे꣣ता꣢र꣣म꣡꣢घवय वधय꣣ ये꣢ च꣣ वे꣢ वृ꣢꣡ब꣢हषः ॥ २५४ ॥ १.३.३.२

३. ꣢ म꣣ा꣢य꣣ ा꣢य꣣णे सच
꣢ ꣣ ꣬य꣢꣯मृतावसाे ।

व꣣ये꣢३व꣡꣢णे꣣ छ꣢ं꣣ वचः꣢ ताे꣣ꣳराज꣢꣯स गायत ॥ २५५ ॥ १.३.३.३

४. अ꣣भ꣡ वा꣢ पू꣣व꣡पी꣢तय꣣ इ꣢꣣ ताे꣡मे꣢भरा꣣य꣡वः꣢ ।


स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢वर꣣ा꣡ गृ꣢णत पू꣣य꣢म् ॥ २५६ ॥

१.३.३.४

५. ꣢ व꣣ इ꣡ा꣢य बृहते
꣣ ꣡ म꣢꣯ताे꣣ ꣡ा꣢चत ।

वृ꣣꣡ꣳह꣢नित वृ꣣हा꣢ श꣣त꣡꣢त꣣वेण श꣣त꣡प꣢वणा ॥ २५७ ॥ १.३.३.५

६. बृ꣣ह꣡दा꣢꣯य गायत꣣ म꣡꣢ताे वृ꣣ह꣡त꣢मम् ।


ये꣢न꣣ याे꣢ित꣣र꣡ज꣢नयृता꣣वृ꣡धाे꣢ दे꣣वं꣢ दे꣣वा꣢य꣣ जा꣡गृ꣢व ॥ २५८ ॥ १.३.३.६

७. इ꣢꣣ ꣡त꣢ं न꣣ अा꣡ भ꣢र प꣣ता꣢ पु꣣े꣢याे꣣ य꣡था꣢ ।


श꣡ा꣢ णाे अ꣣꣡पु꣢त꣣ या꣡म꣢िन जी꣣वा꣡ याेित꣢꣯रशीमह । ॥ २५९ ॥ १.३.३.७

८. मा꣡ न꣢ इ꣣ प꣡रा꣢ वृण꣣भ꣡वा꣢ नः सध꣣मा꣡े꣢ ।


वं꣡ न꣢ ऊ꣣ती꣢꣫ वम꣣ अा꣢यं꣣ मा꣡ न꣢ इ꣣ प꣡रा꣢वृणक् ॥ २६० ॥ १.३.३.८

३९
९. व꣣यं꣡ घ꣢ वा स꣣ता꣡व꣢त꣣ अा꣢पाे꣣ न꣢ वृ꣣꣡ब꣢हषः ।
प꣣व꣡꣢य ꣣꣡व꣢णेषु वृह꣣प꣡र꣢ ताे꣣ता꣡र꣢ अासते ॥ २६१ ॥ १.३.३.९

n
१०. य꣡द꣢꣣ ना꣡꣢षी꣣वा꣡ अाेज꣢ ाे꣯ नृ꣣णं꣡ च꣢ कृ꣣꣡षु꣢ ।

pp
य꣢ा꣣ प꣡꣢ ती꣣नां꣢ ु꣣꣡मा भ꣢꣯र स꣣ा꣡ वा꣢꣯िन꣣ पाै꣡ꣳया꣢ ॥ २६२ ॥ १.३.३.१०

इित समी दशितः ॥ ७ ॥ तृतीयः खडः ॥ ३ ॥

[व॰ १० । उ॰ १ | धा॰ ६२ | पा ॥]

दशितः (८)

(१-१०) १, मेदाितथः (ऋ॰ मेयाितथः) कावः; २ रे भः कायपः; ३ वसः (ऋ॰ वशाेऽः ); ४ भरवाजः
(शंयुः) बाहपयः; ५ नृमेध अांगरसः; ६ पुहा अांगरसः; ७ नृमेध-पुमेधावांगरसाै; ८ वसाॆ मैावणः ९
मेदाितथ-मेयाितथी कावाै १० कलः ागाथः ॥ इः ॥ बृहती ॥

१. स꣣य꣢म꣣था꣡ वृष꣢ ꣯दस
े ꣣ वृ꣡ष꣢जूितनाेऽव꣣ता꣢ ।

वृ꣢षा
꣣ ꣬ ु꣢꣯ व꣣षे꣡ प꣢रा꣢व꣣ित꣢ वृ꣡षाे꣢ अवा꣣व꣡ित꣢ ु꣣तः꣢ ॥ २६३ ॥ १.३.४.१

२. य꣢छ꣣ा꣡स꣢ परा꣣व꣢ित꣣ य꣡द꣢वा꣣व꣡ित꣢ वृहन् ।


अ꣡त꣢वा गी꣣भ꣢ु꣣ग꣡द꣢ के꣣श꣡भः꣢ स꣣ता꣢वा꣣ꣳअा꣡ व꣢वासित ॥ २६४ ॥ १.३.४.२

३. अ꣣भ꣡ वाे꣢ वी꣣र꣡मध꣢꣯साे꣣ म꣡दे꣢षु गाय ग꣣रा꣢ म꣣हा꣡ वचे꣢꣯तसम् ।


इ꣢ं꣣ ना꣢म꣣ ु꣡य꣢ꣳ शा꣣क꣢नं꣣ व꣢चाे꣣ य꣡था꣢ ॥ २६५ ॥ १.३.४.३

४. इ꣡꣢ ि꣣धा꣡त꣢ शर꣣णं꣢ ि꣣व꣡꣢थꣳव꣣त꣡ये꣢ ।


छ꣣द꣡य꣢छ म꣣घ꣡व꣢꣣ म꣡ं꣢ च या꣣व꣡या꣢ द꣣ु꣡मे꣢यः ॥ २६६ ॥ १.३.४.४

४०
५. ा꣡य꣢त इव꣣ सू꣢य꣣ व꣡ेद꣢꣯य भत ।
व꣡सू꣢िन जा꣣ताे꣡ जिन꣢꣯मा꣣याे꣡ज꣢सा꣣ ꣡ित꣢ भा꣣गं꣡ न द꣢꣯धमः ॥ २६७ ॥ १.३.४.५

n
६. न꣢ सी꣣म꣡दे꣢व अाप꣣ त꣡दषं꣢꣯ दघायाे꣣ म꣡यः꣢ ।

pp
ए꣡त꣢वा꣣ च꣣꣡ एत꣢꣯शाे यु꣣याे꣡ज꣢त꣣ इ꣢ाे꣣ ह꣡र꣢ यु꣣याे꣡ज꣢ते ॥ २६८ ॥ १.३.४.६

७. अा꣢ नाे꣣ व꣡ा꣢स꣣ ह꣢य꣣म꣡꣢ꣳस꣣म꣡स꣢ भूषत ।


उ꣢प꣣ ꣡ा꣢ण꣣ स꣡व꣢नािन वृहपरम꣣या꣡ ऋ꣢चीषम ॥ २६९ ॥ १.३.४.७

८. त꣡वेद꣢꣯ाव꣣मं꣢꣫ वस꣣ वं꣡ पु꣢यस मय꣣म꣢म् ।


स꣣ा꣢ व꣢꣯य पर꣣म꣡य꣢ राजस꣣ न꣡ क꣢ा꣣ गाे꣡षु꣢ वृवते ॥ २७० ॥ १.३.४.८

९. ꣢ े ꣯यथ꣣ े꣡द꣢स पु꣣ा꣢ च꣣꣢ ते꣣ मनः꣢ ।


अ꣡ल꣢ष यु खजकृपुरदर꣣ ꣡ गा꣢य꣣ा꣡ अ꣢गासषु ॥ २७१ ॥ १.३.४.९

१०. व꣣यमे
꣡ ꣢नम꣣दा꣢ ाेप꣢ ी꣯पेम꣣ह
े ꣢ व꣣꣡ण꣢म् ।
त꣡ा꣢ उ꣣ अ꣡ सव꣢꣯ने स꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत ु꣣ते꣢ ॥ २७२ ॥ १.३.४.१०

इित अमी दशितः ॥ ८ ॥ चतथः खडः ॥ ४ ॥

[व॰ १४ । उ॰ १ | धा॰ ७४ | ती ॥]

दशितः (९)

(१-१०) १ पुहा अांगरसः; २ भगः ागाथः ३ इरबठः कावः; ४ जमदभागवः; ५, ७ देवादथः कावः;
८ वसाे मैावणः; ९ भराजाे बाहपयः; १० मेयः कावः ॥ इः (ऋ॰ ३ वाताेपितवा; ४ सूयः; ९
इाी) ॥ बृहती ॥

४१
१. याे꣡ राजा꣢꣯ चषणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भ꣣र꣡꣢गु ।
व꣡ा꣢सां त꣣ता꣡ पृत꣢꣯नानां꣣ ये꣢ं꣣ याे꣡ वृ꣢꣣हा꣢ गृ꣣णे꣢ ॥ २७३ ॥ १.३.५.१

२. य꣡त꣢ इ꣣ भ꣡या꣢महे꣣ त꣡ताे꣢ नाे꣣ अ꣡भ꣢यं कृध ।

n
pp
म꣡घ꣢वछ꣣ध꣢꣫ तव꣣ त꣡꣢ ऊ꣣त꣢ये꣣ व꣢꣫ षाे꣣ व꣡ मृध꣢ ाे꣯ जह ॥ २७४ ॥ १.३.५.२

३. वा꣡ताे꣢पते ꣣वा꣡ थूणाꣳस꣢꣯ꣳ साे꣣या꣡ना꣢म् ।


꣣सः꣢ पु꣣रां꣢ भे꣣ा꣡ श꣢꣯तीना꣣म꣢ाे꣣ मु꣡नी꣢ना꣣ꣳ स꣡खा꣢ ॥ २७५ ॥ १.३.५.३

४. ब꣢म꣣हा꣡ꣳ अ꣢स सू꣣य ब꣡डा꣢दय म꣣हा꣡ꣳअ꣢स ।


म꣣ह꣡ते꣢ स꣣ताे꣡ म꣢ह꣣मा꣡ प꣢िनम म꣣ा꣡ दे꣢व म꣣हा꣡ꣳ अ꣢स ॥ २७६ ॥ १.३.५.४

५. अ꣣ी꣢ र꣣थी꣡ स꣢꣣प꣢꣫ इाेमा꣣ꣳय꣡द꣢ ते꣣ स꣡खा꣢ ।


ा꣣भा꣢जा꣣ व꣡य꣢सा सचते꣣ स꣡दा꣢ च꣣ै꣡या꣢ित स꣣भा꣡मुप꣢꣯ ॥ २७७ ॥ १.३.५.५

६. य꣡ाव꣢꣯ इ ते श꣣त꣢ꣳ श꣣तं꣡ भूम꣢ ी꣯꣣त꣢ युः ।
न꣡ वा꣢ वस꣣ह꣢꣣ꣳ सू꣢या꣣ अ꣢नु꣣ न꣢ जा꣣त꣡म꣢꣣ राे꣡द꣢सी ॥ २७८ ॥ १.३.५.६

७. य꣡द꣢꣣ ा꣢꣫गपा꣣गु꣢दया
꣣ ꣬व꣢꣯ ꣣य꣢से꣣ नृ꣡भः꣢ ।

स꣡मा꣢ पु꣣꣡ नृष꣢ ꣯ताे


ू अ꣣या꣢न꣣वे꣢ऽस꣢ शध त꣣व꣡शे꣢ ॥ २७९ ॥ १.३.५.७

८. क꣡तम꣢꣯ वा वस꣣वा꣡ मयाे꣢ ꣯ दधषित ।


꣣ा꣡ ह ते꣢꣯ मघव꣣पा꣡ये꣢ द꣣व꣢ वा꣣जी꣡ वाज꣢꣯ꣳ सषासित ॥ २८० ॥ १.३.५.८

९. इ꣡ाी
꣢ अ꣣पा꣢द꣣यं꣡ पूवाग꣢ ा꣯प꣣꣡ती꣢यः ।

ह꣣वा꣡ शराे꣢꣯ ज꣣꣢या꣣ रा꣡र꣢प꣣꣡र꣢꣣ꣳश꣢प꣣दा꣡ य꣢मीत् । ॥ २८१ ॥ १.३.५.९

१०. इ꣢꣣ ने꣡द꣢य꣣ ए꣡द꣢ह म꣣त꣡मे꣢धाभ꣣ित꣡भः꣢ ।


अा꣡ शं꣢ तम꣣ शं꣡त꣢माभर꣣भ꣡꣢भ꣣रा꣡ वा꣢꣯पे꣢꣯ वा꣣प꣡भः꣢ ॥ २८२ ॥ १.३.५.१०

४२
इित नवमी दशितः ॥ ९ ॥ पमः खडः ॥ ५ ॥

[व॰ १६ । उ॰ ५ | धा॰ ७२ | ङा ॥]

n
दशितः (१०)

pp
(१-१०) १ नृमेध अांगरसः; २, ३ वसाे मैावणः; ४ भराज: (ऋ॰ शंयुः;) बाहपयः; ५ पछे पाे दैवाेदासः;
६ वामदेवाे गाैतमः; ७ मेयाितथः कावः; ८ भगः ागाथः; ९, १० मेधाितथ-मेयाितथी कावाै ॥ इः (५ ऋ॰
अानाै ) ॥ बृहती ॥

१. इ꣣त꣢ ऊ꣣ती꣡ वाे꣢ अ꣣ज꣡रं ꣢ हे꣣ता꣢र꣣म꣡꣢हतम् ।


अा꣣शं꣡ जेत꣢ ा꣯र꣣ꣳ हे꣡ता꣢रꣳ र꣣थी꣡त꣢म꣣म꣡तू꣢त तया꣣वृ꣡ध꣢म् ॥ २८३ ॥ १.३.६.१

२. माे꣡ षु वा꣢꣯ वा꣣घ꣡त꣢꣣ ना꣢꣫रे अ꣣꣡ र꣢꣯रमन् ।


अा꣣रा꣡ा꣢ा सध꣣मा꣡दं꣢ न꣣ अा꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡प꣢꣯ ुध ॥ २८४ ॥

१.३.६.२

३. स꣣नाे꣡त꣢ साेम꣣पा꣢े꣣ साे꣢म꣣म꣡ा꣢य व꣣꣡णे꣢ ।


प꣡च꣢ता प꣣꣡रव꣢꣯से कृणु꣣व꣢꣫मपृ꣣ण꣢पृ꣢꣯ण꣣ते꣡ मयः꣢꣯ ॥ २८५ ॥ १.३.६.३

४. यः꣡ स꣢ा꣣हा꣡ वच꣢꣯षण꣣र꣢ं꣣ त꣡ꣳ ꣢महे व꣣य꣢म् ।

स꣡ह꣢मयाे तवनृण सपते꣣ भ꣡वा꣢ स꣣म꣡स꣢ नाे वृ꣣धे꣢ । ॥ २८६ ॥ १.३.६.४

५. श꣡ची꣢भनः शचीवसू꣣ द꣢वा꣣न꣡ं꣢ दशयतम् ।


मा꣡ वा꣢ꣳ रा꣣ित꣡प꣢꣯ दसक꣣दा꣢च꣣ना꣢꣫ा꣣ितः꣢ क꣣दा꣢च꣣न꣢ ॥ २८७ ॥ १.३.६.५

६. य꣣दा꣢ क꣣दा꣡ च꣢ मी꣣ढ ꣡षे꣢ ताे꣣ता꣡ ज꣢रे त꣣ म꣡यः꣢ ।


अा꣡द꣢꣯देत꣣ व꣡꣢णं व꣣पा꣢ ग꣣रा꣢ ध꣣ा꣢रं ꣣ व꣡꣢तानाम् ॥ २८८ ॥ १.३.६.६

४३
७. पा꣣ह꣡ गा अध꣢꣯साे꣣ म꣢द꣣ इ꣡ा꣢य मेयाितथे ।
यः꣡ स꣢꣯ाे꣣ ह꣢याे꣣याे꣡ ह꣢र꣣य꣢य꣣ इ꣡ाे꣢ व꣣ी꣡ ह꣢र꣣य꣡यः꣢ ॥ २८९ ॥ १.३.६.७

८. उ꣣भ꣡य꣢ꣳ꣣ण꣡व꣢ न꣣ इ꣡ाे꣢ अ꣣वा꣢ग꣣दं꣡ वचः꣢꣯ ।

n
pp
स꣣ा꣡या꣢ म꣣घ꣢वा꣣साे꣡म꣢पीतये ध꣣या꣡ शव꣢꣯꣣ अा꣡ ग꣢मत् ॥ २९० ॥ १.३.६.८

९. म꣣हे꣢ च꣣ न꣡ वा꣢वः꣣ प꣡रा꣢ शका


꣣ ꣡य꣢ दयसे ।

न꣢ स꣣ह꣡ा꣢य꣣ ना꣡युत꣢ ा꣯ये ववाे꣣ न꣢ श꣣ता꣡य꣢ शतामघ ॥ २९१ ॥ १.३.६.९

१०. व꣡या꣢ꣳइास मे प꣣त꣢꣣त꣢꣫ ात꣣र꣡भु꣢तः ।


मा꣣ता꣡ च꣢ मे छदयथः स꣣मा꣡ व꣢साे वसव꣣ना꣢य꣣ रा꣡ध꣢से ॥ २९२ ॥ १.३.६.१०

इित दशमी दशितः ॥ १० ॥ षः खडः ॥ ६ ॥

[व॰ १५ । उ॰ ४ | धा॰ ७३ | भू ॥]

इित तृतीयपाठके तीयाेऽधः, तृतीयः पाठक समाः ॥

अथ चतथपाठके थमाेऽधः ॥ ४-१ ॥

दशितः (१)

(१-१०) १ वसाे मैावणः; २, ६, ७ वामदेवाे गाैतमः; ३ मेधाितथ-मेयाितथी कावाै, वाम इयेके ४


नाेधा गाैतमः ५ मेधाितथः (ऋ॰ मेयाितथः) कावः ८ ुगुः कावः ९ मेयाितथः (मेयाितथवा) कावः; १०
नृमेध अांगरसः ॥ इः , ७ बः ॥ बृहती ॥

१. इ꣣म꣡ इा꣢꣯य सवरे ꣣ साे꣡मा꣢साे꣣ द꣡या꣢शरः ।


ता꣡ꣳअा मदा꣢꣯य वहत पी꣣त꣢ये꣣ ह꣡र꣢यां या꣣ाे꣢क꣣ अा꣢ ॥ २९३ ॥ १.३.७.१

४४
२. इ꣣म꣡ इ꣡꣣ म꣡दा꣢य ते꣣ साे꣡मा꣢क उ꣣थ꣡नः꣢ ।
म꣡धाेः꣢ पपा꣣न꣡ उप꣢꣯ नाे꣣ ग꣡रः꣢ णु꣣ रा꣡व꣢ ताे꣣ा꣡य꣢ गवणः ॥ २९४ ॥ १.३.७.२

n
३. अा꣡ वा꣢३꣱꣡ स꣢ब꣣दु꣡घा꣢ꣳ꣣वे꣡ गा꣢य꣣꣡वे꣢पसम् ।

pp
इ꣡ं꣢ धे꣣नु꣢ꣳस꣣दु꣢घा꣣म꣢या꣣म꣡ष꣢मु꣣꣡धा꣢रामर꣣ृ꣡त꣢म् ॥ २९५ ॥ १.३.७.३

४. न꣡ वा꣢ बृ꣣ह꣢ताे꣣ अ꣡꣢याे꣣ व꣡र꣢त इ वी꣣ड꣡वः꣢ ।


य꣡छ꣢꣯स तव꣣ते꣡ माव꣢꣯ते꣣ व꣢स꣣ न꣢ क꣣꣡दा म꣢꣯नाित ते ॥ २९६ ॥ १.३.७.४

५. क꣡ इ ꣢ वेद स꣣ते꣢꣫ सचा꣣ प꣡ब꣢तं꣣ क꣡याे꣢꣯ दधे ।


अ꣣यं꣡ यः पुर꣢ ाे꣯ वभ꣣न꣡याेज꣢꣯सा मदा꣣नः꣢ श꣣य꣡ध꣢सः ॥ २९७ ॥ १.३.७.५

६. य꣡द꣢꣣ शा꣡साे꣢ अ꣣तं꣢ या꣣व꣢या꣣ स꣡द꣢स꣣प꣡र꣢ ।


अ꣣ा꣡क꣢म꣣ꣳश꣡ं म꣢घवपु꣣पृ꣡हं꣢ व꣣स꣢ये꣣ अ꣡ध꣢ बहय ॥ २९८ ॥ १.३.७.६

७. व꣡ा꣢ नाे꣣ दै꣢यं꣣ व꣡चः꣢ प꣣ज꣢याे꣣ ꣡꣢ण꣣प꣡ितः꣢ ।
पु꣢ै꣡ात꣢ ꣯भ
ृ ꣣र꣡द꣢ित꣣नु꣡ पा꣢त नाे दु꣣꣢रं ꣣ ा꣡म꣢णं꣣ व꣡चः꣢ ॥ २९९ ॥ १.३.७.७

८. क꣣दा꣢ च꣣न꣢ त꣣र꣡रस


꣢ ꣣ ने꣡꣢ सस दा꣣श꣡षे꣢ ।

उ꣢पाे꣣पे꣡ म꣢꣯घ꣣वू꣢य꣣ इ꣢꣯ ते꣣ दा꣡नं꣢ दे꣣व꣡य꣢ पृयते ॥ ३०० ॥ १.३.७.८

९. यु꣣ा꣡ ह वृ꣢꣯हतम꣣ ह꣡र꣢ इ परा꣣व꣡तः꣢ ।


अ꣣वाचीनाे꣡ म꣢घव꣣साे꣡म꣢पीतय उ꣣꣢ ऋ꣣वे꣢भ꣣रा꣡ ग꣢ह ॥ ३०१ ॥ १.३.७.९

१०. वा꣢म꣣दा꣡ ाे नराेऽपी꣢꣯यव꣣ू꣡ण꣢यः ।


स꣡ इ꣢꣣ ताे꣡म꣢वाहस इ꣣ह꣡ ु꣣यु꣢प꣣ व꣡स꣢र꣣मा꣡ ग꣢ह ॥ ३०२ ॥ १.३.७.१०

इित थमा दशितः ॥ १ ॥ समः खडः ॥ ७ ॥

४५
[व॰ १३ । उ॰ २ | धा॰ ८२ | ठ ॥]

दशितः (२)

n
pp
(१-१०) १, २, ७, ८ वसाे मैावणः; ३ अनाै वैववताै; ४ कवः कावः; ५ मेधाितथ-मेयाितथी कावाै;
६ देवाितथः कावः; ९ नृमेध अांगरसः; १० नाेधाः गाैतमः ॥ इः, १ उषा; २, ३ (ऋ॰ ४) अनाै ॥ बृहती ॥

१. ꣡यु꣢ अदयाय꣣यू꣢३꣱छ꣡ती꣢ दुह꣣ता꣢ द꣣वः꣢ ।


अ꣡पाे꣢ म꣣ही꣡ वृ꣢णुत꣣े च꣡꣢षा꣣ त꣢माे꣣ याे꣡ित꣢कृणाेित सू꣣न꣡र꣢ ॥ ३०३ ॥ १.३.८.१

२. इ꣣मा꣡ उ꣢ वां꣣ द꣡वय


꣢ उ꣣ा꣡ ह꣢वते अना ।
अ꣣यं꣡ वा꣢म꣣े꣡ऽव꣢से शचीवसू꣣ व꣡शं꣢ वश꣣ꣳह꣡ गछ꣢꣯थः ॥ ३०४ ॥ १.३.८.२

३. कु꣢ः꣣ काे꣡ वा꣢मना तपा꣣नाे꣡ दे꣢वा꣣ म꣡यः꣢ ।



꣣ता꣡ वा꣢मम꣣या꣡ प꣢꣯माणाे꣣ꣳश꣢ने꣣थ꣢मु꣣ अा꣢दु꣣य꣡था꣢ ॥ ३०५ ॥ १.३.८.३

४. अ꣣यं꣢ वां꣣ म꣡धु꣢ममः स꣣तः꣢꣫ साेमाे꣣ द꣡व꣢षु ।


त꣡म꣢ना पबतं ित꣣राे꣡ अ꣢ं ध꣣꣡ꣳरा꣢꣯िन दा꣣श꣡षे꣢ ॥ ३०६ ॥ १.३.८.४

५. अा꣢ वा꣣ साे꣡म꣢य꣣ ग꣡द꣢या꣣ स꣢दा꣣ या꣡च꣢꣣हं꣡ या꣢ ।


भू꣡ण꣢ मृ꣣गं꣡ न सव꣢꣯नेषु चुुधं꣣ क꣡ ईशा꣢꣯नं꣣ या꣢चषत् । ॥ ३०७ ॥ १.३.८.५

६. अ꣡व꣢याे ा꣣व꣢या꣣ व꣢꣫ꣳ साेम꣣म꣡ः꣢ पपासित ।


उ꣡पाे꣢ नू꣣नं꣡ यु꣢युजे꣣ वृ꣡ष꣢णा꣣ ह꣢र꣣ अा꣡ च꣢ जगाम वृ꣣हा꣢ । ॥ ३०८ ॥ १.३.८.६

७. अ꣣भी꣢ष꣣त꣢꣫तदा भ꣣रे ꣢꣣ या꣢यः꣣ क꣡नी꣢यसः ।


पु꣣व꣢स꣣ह꣡ म꣢घवब꣣भू꣡व꣢थ꣣ भ꣡रे ꣢भरे च꣣ ह꣡यः꣢ ॥ ३०९ ॥ १.३.८.७

४६
८. य꣡द꣢꣣ या꣡व꣢त꣣व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢꣯य ।
ताे꣣ता꣢र꣣म꣡꣢धषे रदावसाे꣣ न꣡ पा꣢प꣣वा꣡य꣢ रꣳसषम् ॥ ३१० ॥ १.३.८.८

९. व꣡म꣢꣣ ꣡तू꣢ितव꣣भ꣡ वा꣢꣯ अस꣣ पृ꣡धः꣢ ।

n
pp
अ꣣शतहा꣡ ज꣢िन꣣ता꣡ वृ꣢꣣तू꣡र꣢स꣣ वं꣡ तू꣢य तय꣣तः꣢ ॥ ३११ ॥ १.३.८.९

१०. ꣡ याे र꣢꣯र꣣꣡ अाेज꣢꣯सा द꣣वः꣡ सदाे꣢꣯य꣣प꣡र꣢ ।


न꣡ वा꣢ वयाच꣣ र꣡ज꣢ इ꣣ पा꣡थ꣢व꣣म꣢ित꣣ व꣡ं꣢ ववथ ॥ ३१२ ॥ १.३.८.१०

इित तीया दशितः ॥ २ ॥ अमः खडः ॥ ८ ॥

[व॰ १० । उ॰ ३ | धा॰ ७७ | वे ॥]

इित बृहती समााः ॥



दशितः (३)

(१-१०) १, २, ६ वसाे मैावणः; ३ गातराेयः; ४ पृथुवैयः; ५ सगुरांगरसः; ७ गाैरवीितः शाः; ८ वेनाे


भागवः; ९ बृहपितनकुलाे वा; १० सहाेाे भाराजः; ॥ इः (ऋ॰ ५ इ वैकुठः ) ८ वेनः ॥ िु प् ॥

१. अ꣡सा꣢व देवं
꣣ ꣡ गाेऋ꣢꣯जीक꣣म꣢धाे
꣣ ꣬ य꣢꣯꣣꣡ाे꣢ ज꣣नु꣡षे꣢मुवाेच ।

बाे꣡धा꣢मस वा हय य꣣ै꣡बाेध꣢ ा꣯ न꣣ ताे꣢म꣣म꣡ध꣢साे꣣ म꣡दे꣢षु ॥ ३१३ ॥ १.३.९.१

२. याे꣡िन꣢ इ꣣ स꣡द꣢ने अकार꣣ त꣡मा नृभः꣢꣯ पुत꣣ ꣡ या꣢ह ।

अ꣢साे꣣ य꣡था नाेऽव꣣ता꣢ वृ꣣ध꣢꣣꣢दाे꣣ व꣡सू꣢िन म꣣म꣡द꣢꣣ साे꣡मैः꣢ ॥ ३१४ ॥ १.३.९.२

३. अ꣡द꣢द꣣꣢स꣣म꣡सृ꣢जाे꣣ व꣢꣫ खािन꣣ व꣡म꣢ण꣣वा꣡ब꣢धा꣣ना꣡ꣳ अ꣢रणाः ।


म꣣हा꣡त꣢म꣣ प꣡व꣢तं꣣ व꣢꣫ यः सृ꣣ज꣢꣫ारा꣣ अ꣢व꣣ य꣡ा꣢न꣣वा꣢हन् ॥ ३१५ ॥ १.३.९.३

४७
४. स꣣वाणा꣡स꣢ इ त꣣म꣡स꣢ वा सिन꣣यत
꣡ ꣢ुवनृण꣣ वा꣡ज꣢म् ।

अा꣡ नाे꣢ भर सव꣣तं꣡ यय꣢꣯ काे꣣ना꣢꣫ तना꣣ ꣡ना꣢ सामा꣣वाे꣡ताः꣢ ॥ ३१६ ॥ १.३.९.४

n
५. ज꣣गृा꣢ ते꣢ द꣡꣢णम꣣ ह꣡तं꣢ वसू꣣य꣡वाे꣢ वसपते꣣ व꣡सू꣢नाम् ।

pp
व꣣ा꣢꣫ ह वा꣣ गाे꣡प꣢ितꣳशूर꣣ गाे꣡ना꣢म꣣꣡यं꣢ च꣣ं꣡ वृष꣢꣯णꣳर꣣यं꣡ दाः꣢ ॥ ३१७ ॥ १.३.९.५

६. इ꣢ं꣣ न꣡राे꣢ ने꣣म꣡ध꣢ता हवते꣣ य꣡पाया꣢꣯ यु꣣न꣡ज꣢ते꣣ ध꣢य꣣ताः꣢ ।


शू꣢राे꣣ नृ꣡षा꣢ता꣣ ꣡व꣢स꣣ का꣢म꣣ अा꣡ गाेम꣢꣯ित ꣣जे꣡ भ꣢जा꣣ वं꣡ नः꣢ । ॥ ३१८ ॥ १.३.९.६

७. व꣡यः꣢ सप꣣णा꣡ उप꣢꣯ सेद꣣र


ु ꣡ं꣢ ꣣य꣡मे꣢धा꣣ ऋ꣡ष꣢याे꣣ नाध
꣡ ꣢मानाः ।

अ꣡प꣢ वा꣣त꣡मू꣢णु꣣ह
 ꣢ पू꣣ध꣡ च꣢꣯मुम꣣या
ु ꣢३꣱ा꣢꣣ध꣡ये꣢व बान् ॥ ३१९ ॥ १.३.९.७

८. ना꣡के꣢ सप꣣ण꣢꣫मुप꣣ य꣡पत꣢꣯तꣳ꣣दा꣡ वेन꣢꣯ताे अ꣣य꣡च꣢त वा ।


ह꣡र꣢यपं꣣ व꣡꣢णय दू꣣तं꣢ यम
꣣ ꣢य꣣ याे꣡नाै꣢ शकुनं
꣣ ꣡ भु꣢र꣣यु꣢म् ॥ ३२० ॥ १.३.९.८

९. ꣡꣢ जा꣣नं꣡ ꣢थ꣣मं꣢ पु꣣र꣢ता꣣꣡ सी꣢म꣣तः꣢ स꣣꣡चाे꣢ वे꣣न꣡ अा꣢वः ।
स꣢ बु
꣣ ꣬या꣢꣯ उप꣣मा꣡ अ꣢य व꣣ाः꣢ स꣣त꣢꣣ याे꣢िन꣣म꣡स꣢त꣣ व꣡वः꣢ ॥ ३२१ ॥ १.३.९.९

१०. अ꣡पू꣢या पु꣣त꣡मा꣢यै म꣣हे꣢ वी꣣रा꣡य꣢ त꣣व꣡से꣢ त꣣रा꣡य꣢ ।


व꣣रश꣡ने꣢ व꣣꣢णे꣣ श꣡त꣢मािन꣣ व꣡चा꣢ꣳयाै꣣ थ꣡व꣢राय तः ॥ ३२२ ॥ १.३.९.१०

इित तृतीया दशितः ॥ ३ ॥ नवमः खडः ॥ ९ ॥

[व॰ १३ । उ॰ ६ | धा॰ ९१ | ट ॥]

दशितः (४)

(१-९) १, २, ४ ुतानाे मातः (ऋ॰ ितरीरारसः); ३ बृहदुथाे वामदेयः; ५ वामदेवाेः गाैतमः; ६, ८ वसाे
मैावणः; ७ वामाे गाथनः; ९ गाेरवीितः शाः; ॥ इः ॥ िु प् (६ ऋ॰ वराट् ) ॥

४८
१. अ꣡व꣢ ꣣साे꣡ अ꣢ꣳश꣣म꣡ती꣢मितदया꣣नः꣢ कृ꣣णाे꣢ द꣣श꣡भः꣢ स꣣ह꣡ैः꣢ ।
अा꣢व꣣꣢꣫मः꣣ श꣢या꣣ ध꣡म꣢त꣣म꣢प꣣ ी꣡ह꣢ितं नृ꣣म꣡णा꣢ अध꣣ाः꣢ ॥ ३२३ ॥ १.३.१०.१

n
२. वृ꣣꣡य꣢ वा ꣣स꣢था꣣द꣡ष꣢माणा꣣ व꣡े꣢ दे꣣वा꣡ अ꣢ज꣣ये꣡ सखा꣢꣯यः ।

pp
म꣣꣡꣢र स꣣यं꣡ ते꣢ अ꣣व꣢थे꣣मा꣢꣫ वाः꣣ पृ꣡त꣢ना जयास ॥ ३२४ ॥ १.३.१०.२

३. व꣣धुं꣡ द꣢ा꣣ण꣡ꣳसम꣢꣯ने ब꣣ना꣡ꣳ युव꣢ ा꣯न꣣ꣳस꣡तं꣢ पल꣣ताे꣡ ज꣢गार ।

दे꣣व꣡य꣢ पय꣣ का꣡यं꣢ मह꣣वा꣢꣫ा म꣣मा꣢र꣣ स꣡ ः समा꣢꣯न ॥ ३२५ ॥ १.३.१०.३

४. व꣢ꣳह꣣ य꣢स꣣꣢याे꣣ जा꣡य꣢मानाेऽश꣣ु꣡याे꣢ अभवः꣣ श꣡ु꣢र ।


गू꣣ढे ꣡ ावा꣢꣯पृथ꣣वी꣡ अव꣢꣯वदाे वभु꣣म꣢ाे꣣ भु꣡व꣢नेयाे꣣ र꣡णं꣢ धाः ॥ ३२६ ॥ १.३.१०.४

५. मे꣣डं ꣡ न वा꣢꣯ व꣣꣡णं꣢ भृ꣣म꣡तं꣢ पुध꣣ा꣡नं꣢ वृष꣣भ꣢ꣳथ꣣र꣡꣢म् ।


क꣣राे꣢꣯यय꣣त꣡꣢षीदुव꣣यु꣡र꣢꣯ ु꣣ं꣡ वृ꣢꣣ह꣡णं꣢ गृणीषे ॥ ३२७ ॥ १.३.१०.५

६. ꣡ वाे꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरवं꣣ ꣡चे꣢तसे꣣ ꣡ स꣢म꣣ितं꣡ कृ꣢णुवम् ।
व꣡शः꣢ पू꣣वी꣡  च꣢꣯र चषण꣣ाः꣢ ॥ ३२८ ॥ १.३.१०.६

७. श꣣न꣡ꣳ꣢वेम म꣣घ꣡वा꣢न꣣म꣡꣢म꣢꣫रे ꣣ नृ꣡त꣢मं꣣ वा꣡ज꣢साताै ।

꣣व꣡त꣢मु꣣꣢मू꣣त꣡ये꣢ स꣣म꣢स꣣ ꣡तं꣢ वृ꣣ा꣡ण꣢ स꣣꣢तं꣣ ध꣡ना꣢िन ॥ ३२९ ॥ १.३.१०.७

८. उ꣢दु꣣ ꣡ा꣢यैरत व꣣ये꣡꣢ꣳसम꣣ये꣡ म꣢हया वस ।


अा꣡ याे वा꣢꣯िन꣣ ꣡व꣢सा त꣣ता꣡नाे꣢पाे꣣ता꣢ म꣣ ई꣡व꣢ताे꣣ व꣡चा꣢ꣳस ॥ ३३० ॥ १.३.१०.८

९. च꣣ं꣡ यद꣢꣯या꣣वा꣡ िनष꣢꣯मु꣣ताे꣡ तद꣢꣯ै꣣ म꣡व꣢꣯छात् ।


पृ꣣थया꣡मित꣢꣯षतं꣣ य꣢꣫दूधः꣣ प꣢याे꣣ गाे꣡वद꣢꣯धा꣣ अाे꣡ष꣢धीषु ॥ ३३१ ॥ १.३.१०.९

इित चतथी दशितः ॥ ४ ॥ दशमः खडः ॥ १० ॥

४९
[व॰ १६ । उ॰ ६ | धा॰ ७३ | क ॥]

दशितः (५)

n
pp
(१-१०) १ अरनेमतायः; २ भराजः (ऋ॰ गगाे भाराजः); ३ वमद एेः, वसकृा वासः (ऋ॰ ाजापयाे
वा); ४-६, ९ वामदेवाे गाैतमः (ऋ॰ यमी वैववती); ७ वामाे गाथनः; ८ रे णुवैामः; १० गाेतमाे रागणः
॥ इः (ऋ॰ १ तायः; ७ पवतेाै; ९ यमाे वैववतः ) ॥ िु प् ॥

१. य꣢मू꣣ षु꣢ वा꣣ज꣡नं꣢ दे꣣व꣡जू꣢तꣳ सहाे꣣वा꣡नं꣢ त꣢ता꣢र꣣ꣳर꣡था꣢नाम् ।


अ꣡र꣢नेमं पृत꣣ना꣡ज꣢मा꣢श꣣ꣳव꣣त꣢ये꣣ ता꣡य꣢म꣣हा꣡ ꣢वेम ॥ ३३२ ॥ १.३.११.१

२. ा꣣ता꣢र꣣म꣡꣢मव꣣ता꣢र꣣म꣢꣣ꣳ ह꣡वे꣢हवे स꣣ह꣢व꣣ꣳ शू꣢र꣣म꣡꣢म् ।


꣣वे꣢꣫ नु श꣣ं꣡ पु꣢꣣त꣡म꣢꣯म꣣द꣢ꣳ ह꣣व꣢म꣣घ꣡वा꣢ वे꣣व꣡ः꣢ ॥ ३३३ ॥ १.३.११.२

३. य꣡जा꣢मह꣣ इ꣢ं꣣ व꣡꣢दण꣣ꣳह꣡र꣢णाꣳर꣣या꣢३꣱व꣡꣢तानाम् ।
 ꣢वदू꣣व꣡धा꣢ भुव꣣꣡ सेन꣢ ा꣯भ꣣भ꣡य꣢मानाे꣣ व꣡ राध꣢꣯सा ॥ ३३४ ॥
꣡ मु꣢꣯भ꣣दाे꣡धु १.३.११.३

४. स꣣ाह꣢णं꣣ दा꣡धृ꣢षं꣣ त꣢꣣म꣡ं꣢ म꣣हा꣡म꣢पा꣣रं ꣡ वृ꣢ष꣣भ꣢ꣳसवम् ।


ह꣢ता꣣ याे꣢ वृ꣣꣡ꣳ सिन꣢꣯ताे꣣त꣢꣫ वाजं꣣ दा꣡ता꣢ म꣣घा꣡िन꣢ म꣣घ꣡वा꣢ स꣣रा꣡धाः꣢ ॥ ३३५ ॥ १.३.११.४

५. याे꣡ नाे꣢ वनु꣣य꣡꣢भ꣣दा꣢ित꣣ म꣢त꣣ उ꣡ग꣢णा वा꣣ म꣡य꣢मानत꣣राे꣡ वा꣢ ।


꣣धी꣢ यु꣣धा꣡ शव꣢꣯सा वा꣣ त꣡म꣢ा꣣भी꣡ या꣢म वृषमण꣣वाे꣡ताः꣢ ३३६ ॥ १.३.११.५

६. यं꣢ वृ꣣े꣡षु꣢ ꣣त꣢य꣣ प꣡ध꣢माना꣣ यं꣢ यु꣣े꣡षु꣢ त꣣र꣡य꣢ताे꣣ ह꣡व꣢ते ।


य꣡ꣳ शूर꣢꣯साताै꣣ य꣢म꣣पा꣡मुप꣢꣯꣣यं꣡ वा꣢꣯साे वा꣣ज꣡य꣢ते꣣ स꣡ इः꣢꣯ ॥ ३३७ ॥ १.३.११.६

७. इ꣡ापव
꣢ ता बृह꣣ता꣡ रथे꣢꣯न वा꣣मी꣢꣯रष꣣ अा꣡ व꣢हतꣳस꣣वी꣡राः꣢ ।

वी꣣त꣢ꣳह꣣या꣡य꣢व꣣रे ꣡षु꣢ देवा꣣ व꣡धे꣢थां गी꣣भी꣡रड꣢꣯या꣣ म꣡द꣢ता ॥ ३३८ ॥ १.३.११.७

५०
८. इ꣡ाय
꣢ ꣣ ग꣢राे꣣ अ꣡िन꣢शतसगा अ꣣पः꣡ ैर꣢꣯य꣣स꣡ग꣢रय꣣ बु꣡ा꣢त् ।

याे꣡ अे꣢꣯णेव च꣣꣢याै꣣ श꣡ची꣢भ꣣व꣡व꣢꣣त꣡꣢ पृथ꣣वी꣢मु꣣त꣢ ाम् ॥ ३३९ ॥ १.३.११.८

n
९. अा꣢ वा꣣ स꣡खा꣢यः स꣣या꣡ व꣢वृयुत꣣रः꣢ पु꣣꣡ च꣢दण꣣वां꣡ ज꣢गयाः ।

pp
प꣣त꣡नप꣢ ा꣯त꣣मा꣡ द꣢धत वे꣣धा꣢ अ꣣꣡ये꣢꣯ त꣣रां꣡ दा꣢꣯नः ॥ ३४० ॥ १.३.११.९

१०. काे꣢ अ꣣꣡ यु꣢े धु꣣र꣢꣫ गा ऋ꣣त꣢य꣣ श꣡मी꣢वताे भा꣣म꣡नाे꣢ दुणा꣣यू꣢न् ।


अा꣣स꣡े꣢षामस꣣वा꣡हाे꣢ मयाे꣣भू꣡य ए꣢꣯षां भृ꣣या꣢मृ꣣ण꣢ध꣣स꣡ जी꣢वात् ॥ ३४१ ॥ १.३.११.१०

इित पमी दशितः ॥ ५ ॥ एकादश: खडः ॥ ११ ॥

[व॰ १८ । उ॰ ४ | धा॰ ८३ | ढू ॥]

इित िु प् समाा ॥


इित चतथपाठकय थमाेऽध: ॥

अथ चतथपाठके तीयाेऽधः ॥ ४-२ ॥

दशितः (६)

(१-१०) १ मधुछदा वैामः; २ जेता माधुछदसः; ३, ६ गाेतमाे रागणः; ४ अिभाैमः; ५, ८ ितरीरारसः;


७ नीपाितथः कावः; ९ वामाे गाथनः; १० ितररांगरसः शंयुबाहपयाे वा;

॥ इः ॥ अनुुप् ॥

१. गा꣡य꣢त वा गाय꣣ि꣡णाेऽच꣢꣯य꣣क꣢म꣣क꣡णः꣢ ।


꣣ा꣡ण꣢वा शतत꣣ उ꣢꣣ꣳश꣡म꣢व येमरे ॥ ३४२ ॥ १.३.१२.१

२. इ꣢ं꣣ व꣡ा꣢ अवीवृधसमु꣣꣡य꣢चसं꣣ ग꣡रः꣢ ।


रथी꣣त꣢म꣢ꣳर꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳस꣡प꣢ितं꣣ प꣡ित꣢म् । ॥ ३४३ ॥ १.३.१२.२

५१
३. इ꣣म꣡म꣢ स꣣तं꣡ प꣢ब꣣ ये꣢꣣म꣡म꣢य꣣ म꣡द꣢म् ।
श꣣꣡य꣢ वा
꣣ ꣬य꣢꣯र꣣धा꣡रा꣢ ऋ꣣त꣢य꣣ सा꣡द꣢ने ॥ ३४४ ॥ १.३.१२.३

n
४. य꣡द꣢ च म इ꣣ह꣢꣫ नात꣣ वा꣡दा꣢तमवः ।

pp
रा꣢ध꣣त꣡ाे꣢ वदस उभयाह꣣या꣡ भ꣢र ॥ ॥ ३४५ ॥ १.३.१२.४

५. ु꣣धी꣡ हवं꣢꣯ ितर꣣ा꣢꣫ इ꣣ य꣡वा꣢ सप꣣य꣡ित꣢ ।


स꣣वी꣡य꣢य꣣ गाे꣡म꣢ताे रा꣣य꣡पू꣡ध म꣣हा꣡ꣳ अ꣢स ॥ ३४६ ॥ १.३.१२.५

६. अ꣡सा꣢व꣣ साे꣡म꣢ इ ते꣣ श꣡व꣢ धृण꣣वा꣡ ग꣢ह ।


अा꣡ वा꣢ पृण꣣य꣢꣫ꣳरजः꣣ सू꣢याे꣣ न꣢ र꣣म꣡भः꣢ ॥ ३४७ ॥ १.३.१२.६

७. ए꣡꣢ याह꣣ ह꣡र꣢भ꣣꣢प꣣ क꣡व꣢य सु꣣ित꣢म् ।


द꣣वाे꣢ अ꣣मु꣢य꣣ शा꣡स꣢ताे꣣ द꣡वं꣢ य꣣य꣡ द꣢वावसाे ॥ ३४८ ॥ १.३.१२.७

८. अा꣢ वा꣣ ग꣡राे꣢ र꣣थी꣡र꣣वा꣡थुः꣢ स꣣ते꣡षु꣢ गवणः ।
अ꣣भ꣢ वा꣣ स꣡म꣢नूषत꣣ गा꣡वाे꣢ व꣣सं꣢꣫ न धे꣣न꣡वः꣢ ॥ ३४९ ॥ १.३.१२.८

९. ए꣢ताे꣣ व꣢꣣ꣳत꣡वा꣢म श꣣꣢ꣳश꣣े꣢न꣣ सा꣡ा꣢ ।


श꣣ै꣢꣣थै꣡वा꣢वृ꣣वा꣡ꣳस꣢ꣳश꣣ै꣢रा꣣शी꣡वा꣢मु ॥ ३५० ॥ १.३.१२.९

१०. याे꣢ र꣣यं꣡ वाे꣢ र꣣य꣡त꣢माे꣣ याे꣢ ु꣣ै꣢ु꣣꣡व꣢मः ।


साे꣡मः꣢ स꣣तः꣡ स इ꣢꣯꣣ ते꣡ऽत꣢ वधापते꣣ म꣡दः꣢ ॥ ३५१ ॥ १.३.१२.१०

इित षी दशितः ॥ ६ ॥ ादश: खडः ॥ १२ ॥

[व॰ ४ । उ॰ ४ | धा॰ ५४ | धी ॥]

इित तृतीयाेऽयायः ॥ ३ ॥

५२
अथ चतथाेऽयायः ॥

n
दशितः (७)

pp
(१-८) १ भाजाे बाहपयः; २ वामदेवाे गाैतमः शाकपूताे वा; ३ यमेध अारसः; ४ गाथः कावः; ५ यावा
अाेयः; ६ शंयुबाहपयः; ७ वामदेवाे गाैतमः; ८ जेता माधुछदसः ॥ इः; ५ मतः; ७ दधा वा

॥ अनुुप् ॥

१. ꣡य꣢ै꣣ प꣡पी꣢षते꣣ व꣡ा꣢िन व꣣दु꣡षे꣢ भर ।


अ꣣रमा꣢य꣣ ज꣢म꣣ये꣡ऽप꣢ादव꣣ने꣡ न꣢रः ॥ ३५२ ॥ १.४.१.१

२. अा꣡ नाे꣢ वयाे वयःश꣣यं꣢ म꣣हा꣡तं꣢ गरे ꣣ां꣢ म꣣हा꣡तं꣢ पूव꣣ने꣢ाम् ।



उ꣣ं꣢꣫ वचाे꣣ अ꣡पा꣢वधी ॥ ३५३ ॥ १.४.१.२

३. अा꣢ वा꣣ र꣢थं꣣ य꣢थाे꣣त꣡ये꣢ स꣣ा꣡य꣢ वतयामस ।


त꣣वकूम꣡मृ꣢ती꣣ष꣢ह꣣म꣡꣢ꣳशव꣣ स꣡प꣢ितम् । ॥ ३५४ ॥ १.४.१.३

४. स꣢ पू꣣याे꣢ म꣣हाे꣡नां꣢ वे꣣नः꣡ त꣢꣯भरानजे ।


य꣢य꣣ ा꣢रा꣣ म꣡नुः꣢ प꣣ता꣢ दे꣣वे꣢षु꣣ ध꣡य꣢ अान꣣जे꣢ ॥ ३५५ ॥ १.४.१.४

५. य꣢द꣣ व꣡ह꣢या꣣श꣢वाे꣣ ा꣡ज꣢माना र꣢थे꣣वा꣢ ।


प꣡ब꣢ताे मद꣣रं꣢ ꣫ मधु꣣ त꣢꣣ ꣡वा꣢ꣳस कृवते ॥ ३५६ ॥ १.४.१.५

६. य꣡मु꣢ वाे꣣ अ꣡꣢हणं गृणी꣣षे꣡ शव꣢꣯स꣣प꣡ित꣢म् ।


इ꣡ं꣢ वा꣣सा꣢हं꣣ न꣢र꣣ꣳ श꣡च꣢ं व꣣꣡वे꣢दसम् ॥ ३५७ ॥ १.४.१.६

५३
७. द꣣धा꣡णाे꣢ अकारषं ज꣣णाे꣡र꣢꣯य वा꣣ज꣡नः꣢ ।
स꣣रभ꣢ नाे꣣ मु꣡खा꣢ कर꣣꣢ न꣣ अा꣡यू꣢ꣳष तारषत् ॥ ३५८ ॥ १.४.१.७

n
८. पु꣣रां꣢ भ꣣दु꣡युव꣢ ा꣯ क꣣व꣡रम꣢꣯ताैजा अजायत ।

pp
इ꣢ाे꣣ व꣡꣢य꣣ क꣡म꣢णाे ध꣣ा꣢ व꣣ी꣡ पु꣢ु ꣣तः꣢ ॥ ३५९ ॥ १.४.१.८

इित समी दशितः ॥ ७ ॥ इित थमः खडः ॥ १ ॥

[व॰ ५ । उ॰ २ | धा॰ ४५ | पु ॥]

दशितः (८)

(१-१०) १, ३, ५ यमेध अारसः; २, १० वामदेवाे गाैतमः; ४ मधुछदा वैामः; ६ भराजाे बाहपयः;


७ अिभाैमः; ८ कवः कावः; ९ ित अाय (ऋ॰ कुस अांगरसाे वा) ॥ इः (६ ऋ॰ अः) ८ उषाः; ९
वेदेवाः ॥ अनुुप् ॥

१. ꣡꣢ व꣣ु ꣢भ꣣म꣡षं꣢ व꣣द꣡꣢रा꣣ये꣡द꣢वे ।
ध꣣या꣡ वाे꣢ मे꣣ध꣡सा꣢तये꣣ पु꣢र꣣या꣡ व꣢वासित । ॥ ३६० ॥ १.४.२.१

२. क꣣य꣡प꣢य व꣣व꣢दाे꣣ या꣢वा꣣ः꣢ स꣣यु꣢जा꣣व꣡ित꣢ ।

य꣢याे꣣व꣢꣣म꣡प꣢ ꣣तं꣢ य꣣ं꣡ धीरा꣢꣯ िन꣣चा꣡य꣢ ॥ ३६१ ॥ १.४.२.२

३. अ꣡च꣢त꣣ ा꣡च꣢ता नरः꣣ ꣡य꣢मेधासाे꣣ अ꣡च꣢त ।


अ꣡च꣢त पु꣣का꣢ उ꣣त꣢꣫ पुर꣣म꣢द् धृ
꣣ ꣬व꣢꣯चत ॥ ३६२ ॥ १.४.२.३

४. उ꣣थ꣡मा꣢꣯य꣣ श꣢ꣳयं꣣ व꣡ध꣢नं पुिनः꣣ष꣡धे꣢ ।


श꣣ाे꣡ यथा꣢꣯ स꣣ते꣡षु꣢ नाे रा꣣र꣡ण꣢स꣣ये꣡षु꣢ च ॥ ३६३ ॥ १.४.२.४

५४
५. व꣣ा꣡न꣢रय व꣣प꣢ित꣣म꣡ना꣢नतय꣣ श꣡व꣢सः ।
ए꣡वै꣢ चषणी꣣ना꣢मू꣣ती꣡ ꣢वे꣣ र꣡था꣢नाम् ॥ ३६४ ॥ १.४.२.५

n
६. स꣢ घा꣣ य꣡ते꣢ द꣣वाे꣡ नराे꣢꣯ ध꣣या꣡ मत꣢꣯य꣣ श꣡म꣢तः ।

pp
ऊ꣣ती꣡ स बृ꣢꣯ह꣣ताे꣢ द꣣वाे꣢ ꣣षाे꣢꣫ अꣳहाे꣣ न꣡ त꣢रित ॥ ३६५ ॥ १.४.२.६

७. व꣣भाे꣡꣢ इ꣣ रा꣡ध꣢साे व꣣वी꣢ रा꣣ितः꣡ श꣢तताे ।


अ꣡था꣢ नाे वचषणे ु꣣꣡ꣳस꣢द मꣳहय ॥ ३६६ ॥ १.४.२.७

८. व꣡ये
꣢ पत꣣ि꣡णाे꣢ ꣣पा꣡त꣢꣯पादजुिन ।
उ꣢षः꣣ ा꣡र꣢ृ꣣तू꣡ꣳरनु꣢꣯ द꣣वाे꣡ अते꣢꣯य꣣प꣡र꣢ । ॥ ३६७ ॥ १.४.२.८

९. अ꣣मी꣡ ये दे꣢꣯वा꣣ थ꣢न꣣ म꣢य꣣ अा꣡ राे꣢च꣣ने꣢ द꣣वः꣢ ।


क꣡꣢ ऋ꣣तं꣢ कद꣣मृ꣢तं꣣ का꣢ ꣣ा꣢ व꣣ अा꣡꣢ितः ॥ ३६८ ॥ १.४.२.९

१०. ऋ꣢च꣣ꣳ सा꣡म꣢ यजामहे꣣ या꣢यां꣣ क꣡मा꣢ण कृ꣣व꣡ते꣢ ।
व꣡ ते सद꣢꣯स राजताे य꣣ं꣢ दे꣣वे꣡षु꣢ वतः ॥ ३६९ ॥ १.४.२.१०

इित अमी दशितः ॥ ८ ॥ तीयः खडः ॥ २ ॥ इयनुुभः ॥

[व॰ ७ । उ॰ ३ | धा॰ ५४ | जी ॥]

दशितः (९)

(१-११) १ रे भः कायपः; २ सवेदाः शैलूषः; ३ वामदेवाे गाैतमः; ४, ७, ८ सय अारसः; ५ वामाे गाथनः;
६ कृण अारसः; ९ भराजाे बाहपयः; १० मेधाितथः कावः (ऋ॰ माधाता याैवनाः); ११ कुस अारसः
॥ इः; ९ ावापृथवी ॥ जगती; १ अित जगती; १० महापः ॥

५५
१. व꣢ाः꣣ पृ꣡त꣢ना अभ꣣भू꣡त꣢रं ꣣ न꣡रः꣢ स꣣जू꣡त꣢त꣣र꣡ं꣢ जज꣣नु꣡꣢ रा꣣ज꣡से꣢ ।
꣢वे꣣ व꣡रे ꣢ थे꣢म꣢या꣣मु꣡र꣢मु꣣ताे꣡माेज꣢꣯ं त꣣र꣡सं꣢ तर꣣व꣡न꣢म् ॥ ३७० ॥ १.४.३.१

२. ꣡े꣢ दधाम थ꣣मा꣡य꣢ म꣣य꣢꣫वेऽह꣣य꣢यु꣣ं न꣡य꣢ व꣣वे꣢र꣣पः꣢ ।

n
pp
उ꣣भे꣢꣫ यवा꣣ राे꣡द꣢सी꣣ धा꣡व꣢ता꣣म꣢नु꣣ य꣡सा꣢े꣣ श꣣ा꣢पृथ꣣वी꣡ च꣢दवः ॥ ३७१ ॥ १.४.३.२

३. स꣣मे꣢त꣣ व꣢ा꣣ अाे꣡ज꣢सा꣣ प꣡ितं꣢ द꣣वाे꣢꣯ य एक꣣ इ꣡रू ित꣢꣯थ꣣ज꣡नानाम् ।

स꣢ पू꣣याे꣡ नूत꣢꣯नमा꣣ज꣡गी꣢षं꣣ तं꣡ व꣢꣣नी꣡रनु꣢꣯ वावृत꣣ ए꣢क꣣ इ꣢त् ॥ ३७२ ॥ १.४.३.३

४. इ꣣मे꣡ त꣢ इ꣣ ते꣢ व꣣यं꣡ पु꣢ु त꣣ ये꣢ वा꣣र꣢य꣣ च꣡रा꣢मस भूवसाे ।


न꣢꣫ ह वद꣣याे꣡ ग꣢वणाे꣣ ग꣢रः꣣ स꣡घ꣢ाे꣣णी꣡र꣢व꣣ ꣢ित꣣ त꣡꣢य नाे꣣ व꣡चः꣢ ॥ ३७३ ॥ १.४.३.४

५. च꣣षणीधृ꣡तं꣢ म꣣घ꣡वा꣢नमु꣣या꣢३꣱म꣢ं꣣ ग꣡राे꣢ बृह꣣ती꣣ ꣢र꣬यनू꣢꣯षत ।


वा꣣वृधानं꣡ पु꣢꣣त꣡ꣳ स꣢वृ꣣꣢भ꣣र꣡म꣢य꣣ ज꣡र꣢माणं द꣣वे꣡द꣢वे ॥ ३७४ ॥ १.४.३.५

६. अ꣡छा꣢ व꣣ इ꣡ं꣢ म꣣त꣡यः꣢ व꣣यु꣡वः꣢ स꣣ी꣢ची꣣व꣡ा꣢ उश꣣ती꣡र꣢नूषत ।
प꣡र꣢ वजत꣣ ज꣡न꣢याे꣣ य꣢था꣣ प꣢ितं꣣ म꣢य꣣ न꣢ श꣣युं꣢ म꣣घ꣡वा꣢नमू꣣त꣡ये꣢ ॥ ३७५ ॥ १.४.३.६

७. अ꣣भ꣢꣫ यं मे꣣षं꣡ पु꣢꣣त꣢मृ꣣म꣢य꣣म꣡ं꣢ गी꣣भ꣡म꣢दता꣣ व꣡वाे꣢ अण꣣व꣢म् ।

य꣢य꣣ ा꣢वाे꣣ न꣢ व꣣च꣡र꣢त꣣ मा꣡नु꣢षं भु꣣जे꣡ मꣳह꣢꣯म꣣भ꣡ व꣢꣯मचत ॥ ३७६ ॥ १.४.३.७

८. य꣢꣫ꣳस मे꣣षं꣡ म꣢हया व꣣व꣡दꣳश꣣तं꣡ यय꣢꣯ स꣣भु꣡वः꣢ सा꣣क꣡मीर꣢꣯ते ।


अ꣢यं꣣ न꣡ वाज꣢꣯ꣳ हवन꣣य꣢द꣣ꣳ र꣢थ꣣म꣡ं꣢ ववृया꣣म꣡व꣢से सवृ꣣꣡भः꣢ ॥ ३७७ ॥ १.४.३.८

९. घृ꣣त꣡व꣢ती꣣ भु꣡व꣢नानामभ꣣꣢याे꣣वी꣢ पृ꣣वी꣡ म꣢धु꣣दु꣡घे꣢ स꣣पे꣡श꣢सा ।


ा꣡वा꣢पृथ꣣वी꣡ व꣢꣯णय꣣ ध꣡म꣢णा꣣ व꣡क꣢भते अ꣣ज꣢रे ꣣ भू꣡र꣢रे तसा ॥ ३७८ ॥ १.४.३.९

१०. उ꣣भे꣡ यद꣢꣯꣣ राे꣡द꣢सी अाप꣣ा꣢थाे꣣षा꣡ इ꣡व । म꣣हा꣡तं꣢ वा म꣣ही꣡ना꣢ꣳ स꣣ा꣡जं꣢ चषणी꣣ना꣢म् ।
दे꣣वी꣡ जिन꣢꣯यजीजना
꣣ ꣡ जिन꣢꣯यजीजनत् ॥ ३७९ ॥ १.४.३.१०

५६
११. ꣢ म꣣द꣡ने꣢ पत꣣म꣡द꣢च꣣ता व꣢चाे꣣ यः꣢ कृ꣣ण꣡ग꣢भा िन꣣र꣡ह꣢ृ꣣ज꣡꣢ना ।
अ꣣वय꣢वाे꣣ वृ꣡ष꣢णं꣣ व꣡꣢दणं म꣣꣡व꣢तꣳ स꣣या꣡य꣢ वेमह ॥ ३८० ॥ १.४.३.११

n
इित नवम दशितः ॥ ९ ॥ तृतीयः खडः ॥ ३॥

pp
[व॰ १४ । उ॰ ७ | धा॰ ९३ | थ ॥]

इित जगयः ॥

दशितः (१०)

(१-१०) १ नारदः कावः; २, ३ गाेषूसूनाै कावायनाै; ४ पवतः कावः;

५-७, १० ववमना वैय; ८ नृमेध अारसः; ९ गाेतमाे रागणः ॥ इः ॥ उणक् ॥



१. इ꣡꣢ स꣣ते꣢षु꣣ साे꣡मे꣢षु꣣ ꣡त꣢ं पुनीष उ
꣣ ꣬य꣢꣯म् ।

व꣣दे꣢ वृ꣣ध꣢य꣣ द꣡꣢य म꣣हा꣢ꣳह षः ॥ ३८१ ॥ १.४.४.१

२. त꣡मु꣢ अ꣣भ꣡  गा꣢꣯यत पु꣣तं꣡ पु꣢ु ꣣त꣢म् ।

इ꣡ं꣢ गी꣣भ꣡त꣢वी꣣ष꣡मा व꣢꣯वासत । ॥ ३८२ ॥ १.४.४.२

३. तं꣢ ते꣣ म꣡दं꣢ गृणीमस꣣ वृ꣡ष꣢णं पृ꣣꣡ सा꣢स꣣ह꣢म् ।


उ꣣ लाेककृ꣡म꣢वाे हर꣣꣡य꣢म् ॥ ३८३ ॥ १.४.४.३

४. य꣡साेम꣢꣯म꣣ व꣡ण꣢व꣣ य꣡ा꣢ घ ि꣣त꣢ अा꣣ये꣢ ।


य꣡ा꣢ म꣣꣢स꣣ म꣡द꣢से꣣ स꣡मदु꣢꣯भः ॥ ३८४ ॥ १.४.४.४

५. ए꣢दु꣣ म꣡धाे꣢म꣣द꣡त꣢रꣳ स꣣ा꣡व꣢याे꣣ अ꣡ध꣢सः ।


ए꣣वा꣢꣫ ह वी꣣र꣡तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥ ३८५ ॥ १.४.४.५

५७
६. ए꣢दु꣣म꣡ा꣢य सत꣣ प꣡बा꣢ित साे꣣यं꣡ मधु꣢꣯ ।
꣡ राधा꣢꣯ꣳस चाेदयते महव꣣ना꣢ ॥ ३८६ ॥ १.४.४.६

७. ए꣢ताे꣣ व꣢꣣ꣳ त꣡वा꣢म꣣ स꣡खा꣢यः꣣ ताे꣢यं꣣ न꣡र꣢म् ।

n
pp
कृ꣣ी꣡याे वा꣢꣯ अ꣣य꣢꣫येक꣣ इ꣢त् ॥ ३८७ ॥ १.४.४.७

८. इ꣡ाय
꣢ ꣣ सा꣡म꣢ गायत꣣ व꣡ा꣢य बृह꣣ते꣢ बृ꣣ह꣢त् ।

꣣कृ꣡ते꣢ वप꣣꣡ते꣢ पन꣣य꣡वे꣢ ॥ ३८८ ॥ १.४.४.८

९. य꣢꣫ एक꣣ इ꣢꣣द꣡य꣢ते꣣ व꣢स꣣ म꣡ता꣢य दा꣣श꣡षे꣢ ।


ई꣡शा꣢नाे꣣ अ꣡꣢ितकुत꣣ इ꣡ाे꣢ अ꣣꣢ ॥ ३८९ ॥ १.४.४.९

१०. स꣡खा꣢य꣣ अा꣡ श꣢षामहे꣣ ꣡ेा꣢꣯य व꣣꣡णे꣢ ।


त꣣ष꣢ ऊ꣣ षु꣢ वाे꣣ नृ꣡त꣢माय धृ꣣ण꣡वे꣢ ॥ ३९० ॥ १.४.४.१०

इित दशमी दशितः ॥ १० ॥ चतथः खडः ॥ ४ ॥

[व॰ १० । उ॰ ४ | धा॰ ६२ | खा ॥]

इित चतथपाठकय तीयाेऽध:, चतथः पाठक समाथः ॥

अथ पमपाठकॆ थमाेऽधः ॥ ५-१ ॥

दशितः (१)

(१-१०) १ गाथाे घाैरः कावः; २ भराजाे बाहपयः; ३ नृमेध अारसः; ४ पवतः कावः; ५, ७ इरबठः
कावः; ६ वमना वैय; ८ वसाे मैावणः ॥ इः; ५, ७ अादयाः ॥ उणक्; ८ वराड णक् ॥

१. गृ꣣णे꣡ तद꣢꣯ ते꣣ श꣡व꣢ उप꣣मां꣢ दे꣣व꣡ता꣢तये ।


य꣡ꣳस꣢꣯ वृ꣣꣡माेज꣢꣯सा शचीपते १.४.५.१

५८
२. य꣢य꣣ य꣡छब꣢꣯रं ꣣ म꣢दे꣣ द꣡वाे꣢दासाय र꣣ध꣡य꣢न् ।
अ꣣य꣡ꣳस साेम꣢꣯ इ ते स꣣तः꣡ पब꣢꣯ ॥ ३९२ ॥ १.४.५.२

n
३. ए꣡꣢ नाे गध य꣣ स꣡ा꣢जदगाे ।

pp
ग꣣र꣢꣫न व꣣꣡तः꣢ पृ꣣थुः꣡ पित꣢꣯द꣣वः꣢ ॥ ३९३ ॥ १.४.५.३

४. य꣡ इ꣢ साेम꣣पा꣡त꣢माे꣣ म꣡दः꣢ शव꣣ चे꣡त꣢ित ।


ये꣢ना꣣ ह꣢ꣳस꣣ या꣢र३꣱ि꣢णं꣣ त꣡मी꣢महे ॥ ३९४ ॥ १.४.५.४

५. त꣣चे꣡ तन꣢ ा꣯य꣣ त꣢꣫स नाे꣣ ा꣡घी꣢य꣣ अा꣡यु꣢जी꣣व꣡से꣢ ।


अा꣡द꣢यासः समहसः कृ꣣णाे꣡त꣢न ॥ ३९५ ॥ १.४.५.५

६. वे꣢था꣣ ह꣡ िनऋ꣢  ꣯तीनां꣣ व꣡꣢हत पर꣣वृ꣡ज꣢म् ।


अ꣡ह꣢रहः श꣢युः꣡ प꣢र꣣प꣡दा꣢मव ॥ ३९६ ॥ १.४.५.६

७. अ꣡पामी꣢꣯वा꣣म꣢प꣣ ꣢ध꣣म꣡प꣢ सेधत दुम꣣ित
 ꣢म् ।
अा꣡द꣢यासाे यु꣣याे꣡त꣢ना नाे꣣ अ꣡ꣳह꣢सः ॥ ३९७ ॥ १.४.६.७

८. प꣢बा꣣ साे꣡म꣢म꣣ म꣡द꣢त वा꣣ यं꣡ ते꣢ स꣣षा꣡व꣢ हय꣣ा꣡ः꣢ ।


साे꣣त꣢बा꣣꣢या꣣ꣳ स꣡य꣢ताे꣣ ना꣡वा꣢ ॥ ३९८ ॥ १.४.५.८

इित थमा दशितः ॥ १ ॥ पमः खडः ॥ ५ ॥ इयुणहः ॥

[व॰ ५ । उ॰ २ | धा॰ ५१ | फ ॥]

दशितः (२)

(१-१०) १ साैभरः कावः; ७, ८ नृमेध अांगरसः; ॥ इः; ३, ६ मतः ॥ ककुप् ॥

५९
१. अ꣣ातृयाे꣢ अ꣣ना꣡ वमना꣢꣯पर जनु
꣣ ꣡षा꣢ स꣣ना꣡द꣢स ।

यु꣣धे꣡दा꣢प꣣व꣡म꣢छसे ॥ ३९९ ॥ १.४.६.१

२. याे꣡ न꣢ इ꣣द꣡म꣢दं पु꣣रा꣡  वय꣢꣯ अािन꣣ना꣢य꣣ त꣡मु꣢ व तषे ।

n
pp
स꣡खा꣢य꣣ इ꣡मू
꣢ ꣣त꣡ये꣢ ॥ ४००॥ १.४.६.२

३. अा꣡ ग꣢ता꣣ मा꣡ र꣢षयत꣣ ꣡था꣢वानाे꣣ मा꣡प꣢ थात समयवः ।


꣣ढा꣡ च꣢मयणवः ॥ ४०१ ॥ १.४.६.३

४. अा꣡ या꣢꣣य꣢꣫मद꣣वे꣡ऽ꣢पते꣣ गाे꣡प꣢त꣣ उ꣡व꣢रापते ।


साेम꣢ꣳ साेमपते पब ॥ ४०२ ॥ १.४.६.४

५. व꣡या꣢ ह वु꣣जा꣢ व꣣यं꣡ ित꣢꣯ ꣣सतं


꣡ ꣢ वृषभ वीमह ।

स꣣ꣳथे꣡ जन꣢꣯य꣣ गाे꣡म꣢तः ॥ ४०३ ॥ १.४.६.५



६. गा꣡व꣢ा समयवः सजा
꣣ ꣬ये꣢꣯न म꣣꣢तः꣣ स꣡ब꣢धवः ।

र꣣ह꣡ते꣢ क꣣कु꣡भाे꣢ म꣣थः꣢ ॥ ४०४ ॥ १.४.६.६

७. वं꣡ न꣢ इ꣣ा꣡ भ꣢र꣣ अाे꣡जाे꣢ नृ꣣ण꣡ꣳश꣢तताे वचषणे ।


अा꣢ वी꣣रं ꣡ पृ꣢तना꣣स꣡ह꣢म् ॥ ४०५ ॥ १.४.६.७

८. अ꣢धा
꣣ ꣬ ही꣢꣯ गवण꣣ उ꣡प꣢ वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣म꣡हे꣢ ।

उ꣣दे꣢व꣣ म꣡त꣢ उ꣣द꣡भः꣢ ॥ ४०६ ॥ १.४.६.८

९. सी꣡द꣢तते꣣ व꣢याे꣣ य꣢था꣣ गाे꣡ी꣢ते꣣ म꣡धाै꣢ मद꣣रे ꣢ व꣣व꣡꣢णे ।


अ꣣भ꣡ वाम꣢꣯ नाेनुमः ॥ ४०७ ॥ १.४.६.९

१०. व꣣यमु
꣢ ꣣ वा꣡म꣢पूय थू꣣रं꣢ ꣫ न क꣣꣡र꣢ताेऽव꣣य꣡वः꣢ ।

व꣡꣢च꣣꣡ꣳ ह꣢वामहे ॥ ४०८ ॥ १.४.६.१०

६०
इित तीया दशितः ॥ २ ॥ षः खडः ॥ ६ ॥ इित ककुभः ॥ ६ ॥

[व॰ २ । उ॰ २ | धा॰ ४१ | छ ॥]

n
दशितः (३)

pp
(१-१०) १-८ गाेतमाे (सदाे वा) रागणः; ९ ितः अायः (ऋ॰ कुस अांगरसाे वा); १० अवयुराेयः ॥ इः;
९ वेदेवाः; १० अानाै ॥ पः ॥

१. वा꣣दाे꣢र꣣था꣡ व꣢षू꣣व꣢ताे꣣ म꣡धाेः꣢ पबत गाै


꣣ ꣬य꣢ ः꣯ ।

या꣡ इे꣢꣯ण स꣣या꣡व꣢र꣣वृ꣢णा


 ꣣ म꣡द꣢त शाे꣣भ꣢था꣣ व꣢वी꣣र꣡नु꣢ व꣣रा꣡य꣢म् ॥ ४०९ ॥ १.४.७.१

२. इ꣣था꣢꣫ ह साेम꣣ इ꣢꣫दाे꣣ ꣢ च꣣का꣢र꣣ व꣡ध꣢नम् ।


शव꣢ व꣣ाेज꣢सा पृथ꣣या िनः श꣢꣯शा꣣ अ꣢ह꣣म꣢च꣣꣡नु꣢ व꣣रायम्꣢ ॥ ४१०॥ १.४.७.२

३. इ꣢ाे꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृ꣣हा नृभः꣢꣯ ।
त꣢꣯म꣣ह꣢वा꣣ज꣢षू꣣ितमभे꣢ ꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣  नाे꣢ऽवषत् ॥ ४११ ॥ १.४.७.३

४. इ꣢꣣ त꣢य꣣म꣡द꣣वाेन꣢ं ꣣ ꣬꣢꣯म् ।


ु ववी
य꣢꣯꣣ यं꣢ मा꣣य꣡नं꣢ मृ꣣गं꣢꣫ तव꣣ य꣢ा꣣ययाव꣢꣯धी꣣र꣢च꣣नु꣢ व꣣राय꣢म् ॥ ४१२ ॥ १.४.७.४

५. े꣢꣣भी꣡ह꣢ धृणु꣣ह꣢꣫ न ते꣣ व꣢ाे꣣ िन꣡ य꣢ꣳसते ।


इ꣢ नृ꣣ण꣢꣫ꣳह ते꣣ श꣢वाे꣣ ह꣡नाे꣢ वृ꣣ं꣡ जया꣢꣯ अ꣣पाे꣢ऽच꣣꣡नु꣢ व꣣राय꣢म् ॥ ४१३ ॥ १.४.७.५

६. य꣢दु꣣द꣡र꣢त अा꣣ज꣡याे꣢ धृ꣣ण꣡वे꣢ धीयते꣣ धन꣢म् ।


यु꣣ा꣡ म꣢द꣣यु꣢ता꣣ ह꣢र꣣ क꣢꣫ꣳहनः꣣ कं꣡ वसाै꣢꣯ दधाे꣣ऽाꣳइ꣢꣣ व꣡साै꣢ दधः ॥ ४१४ ॥ १.४.७.६

७. अ꣢꣣꣡मी꣢मदत꣣ ꣡व꣢ ꣣या꣡ अ꣢धूषत ।


अ꣡ताे꣢षत꣣ व꣡भा꣢नवाे꣣ व꣢ा꣣ न꣡व꣢या म꣣ती꣢꣫ याेज꣣ ा꣬ व꣢꣯ ते꣣ ह꣡र꣢ ॥ ४१५ ॥ १.४.७.७

६१
८. उ꣢पाे꣣ षु꣡ ꣢णु꣣ही꣢꣫ गराे꣣ म꣡घ꣢व꣣ा꣡त꣢था इव ।
क꣣दा꣡ नः꣢ सू꣣नृ꣡ता꣢वतः꣣ क꣢र꣣ इ꣢द꣣थ꣡या꣢स꣣ इाे꣢꣫जा
꣣ ꣬ व꣢꣯ ते꣣ ह꣡र꣢ ॥ ४१६ ॥ १.४.७.८

n
९. च꣣꣡मा꣢ अ꣣वा꣢ऽ३꣱त꣡रा स꣢꣯प꣣णाे꣡ धा꣢वते द꣣व꣢ ।

pp
न꣡ वाे꣢ हरयनेमयः प꣣दं꣡ व꣢दत वुताे व꣣ं꣡ मे꣢ अ꣣य꣡ राे꣢दसी ॥ ४१७ ॥ १.४.७.९

१०. ꣡ित꣢ ꣣य꣡त꣢म꣣ꣳर꣣थं꣢ वृ꣡ष꣢णं वस꣣वा꣡ह꣢नम् ।


ताे꣣ता꣡ वा꣢मना꣣वृ꣢श꣣ ताे꣡मे꣢भभूषित꣣ ꣢ित꣣ मा꣢वी꣣ म꣡म꣢ ुत꣣ꣳह꣡व꣢म् ॥ ४१८ ॥ १.४.७.१०

इित तृतीया दशितः ॥ ३ ॥ समः खडः ॥ ७ ॥

[व॰ १३ । उ॰ ५ | धा॰ ७५ | णु ॥]

दशितः (४)

(१-८) १, ७ वसुत अाेयः; २, ४ वमद एेः (ऋ॰ ाजापयाे वा , वसकृा वासकः); ३ सववा अाेयः;
५, ६ गाेतमाे रागणः; ८ अंहाेमुवामदेयः (ऋ॰ कुलबहषः शैलूषवा) ॥ अः; ३ उषा; ४ साेमः; ५, ६
इः; ८ वेदेवाः ॥ पः; ८ बृहती ॥

१. अा꣡ ते꣢ अ इधीमह ु꣣मतं꣢ देवा꣣ज꣡र꣢म् ।


यु꣢꣣ या꣢ ते꣣ प꣡नी꣢यसी स꣣म꣢꣣द꣡य꣢ित꣣ ꣡वी꣢꣯षꣳ ताे꣣तृ꣢य
꣣ ꣬ अा꣡ भ꣢र । ॥ ४१९ ॥ १.४.८.१

२. अा꣡ं न ववृ꣢꣯भ꣣हाे꣡ता
 ꣢रं वा वृणीमहे ।
शी꣣रं ꣡ पा꣢व꣣क꣡शाे꣢चषं꣣ व꣢ वाे꣣ म꣡दे꣢ य꣣े꣡षु꣢ ती꣣ण꣡ब꣢हष꣣ं व꣡व꣢से ॥ ४२०॥ १.४.८.२

३. म꣣हे꣡ नाे꣢ अ꣣꣡ बाे꣢ध꣣याे꣡षाे꣢ रा꣣ये꣢ द꣣व꣡꣢ती ।


य꣠था꣢ चाे꣣ अ꣡बाे꣢धयः स꣣य
꣡ ꣢वस वा꣣ये꣡ सज꣢ ा꣯ते꣣ अ꣡꣢सूनृते ॥ ४२१ ॥ १.४.८.३

६२
४. भ꣣ं꣢ नाे꣣ अ꣡प꣢ वातय꣣ म꣢नाे꣣ द꣡꣢मु꣣त꣡ त꣢꣯म् ।
अ꣡था꣢ ते स꣣ये꣡ अध꣢꣯साे꣣ व꣢ वाे꣣ म꣢दे꣣ र꣢णा꣣ गा꣢वाे꣣ न꣡ यव꣢꣯से꣣ व꣡व꣢से ॥ ४२२ ॥ १.४.८.४

n
५. ꣡वा꣢ म꣣हा꣡ꣳ अ꣢नुव꣣धं꣢ भी꣣म꣡ अा वा꣢꣯वृत꣣े श꣡वः꣢ ।

pp
꣣य꣢ ऋ꣣व꣡ उ꣢पा꣣क꣢याे꣣िन꣢ श꣣ी꣡ हर꣢꣯वां दधे꣣ ह꣡त꣢याे꣣व꣡꣢माय꣣स꣢म् ॥ ४२३ ॥ १.४.८.५

६. स꣢ घा꣣ तं꣡ वृष꣢꣯ण꣣ꣳ र꣢थ꣣म꣡ध꣢ िताित गाे꣣व꣡द꣢म् ।


यः꣡ पा꣢꣯ꣳ हारयाेज꣣नं꣢ पू꣣ण꣡म꣢ा꣣ च꣡के꣢तित꣣ याे꣢जा
꣣ ꣬ व꣢꣯ ते꣣ ह꣡र꣢ ॥ ४२४ ॥ १.४.८.६

७. अ꣣ं꣡ तं म꣢꣯ये꣣ याे꣢꣫ वस꣣र꣢तं꣣ यं꣡ यत꣢꣯ धे꣣न꣡वः꣢ ।


अ꣢त꣣म꣡व꣢त अा꣣श꣢꣫वाेऽतं꣣ िन꣡या꣣साे वा꣣ज꣢न꣣ इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ ४२५ ॥ १.४.८.७

८. न꣢꣫ तमꣳहाे꣣ न꣡ दु꣢र꣣तं꣡ देव꣢ ा꣯साे अ꣣ मय꣢म् ।


स꣣जाे꣡ष꣢साे꣣ य꣡म꣢य꣣मा꣢ म꣣ाे꣡ नय꣢꣯ित꣣ व꣡꣢णाे꣣ अ꣢ित꣣ ꣡षः꣢ ॥ ४२६ ॥ १.४.८.८

इित चतथी दशितः ॥ ४ ॥ अमः खडः ॥ ८ ॥

[व॰ ७ । उ॰ ३ | धा॰ ५७ | जे ॥]

इित पयः ॥

दशितः (५)

(१-१०) ऋण सदयू; (ऋ॰ १, ३-५, १० अेयाे धया एेराः; २, ६ यणैवृणः, सदयुः पाैकुसः) ७
वसाे मैावणः; ८ वामदेवाे गाेतमः; ॥ पवमानः साेमः; ७ मतः; ८ अः; ९ वाजनः ॥ पदा वराट् ८
पदपंः; ९ पुर उणक्; २, ६ िपदा अनुुपपीलकामया ॥

१. प꣢र꣣ ꣢ ध꣣वे꣡ा꣢य साेम वा꣣दु꣢म꣣ा꣡य꣢ पू꣣णे꣡ भगा꣢꣯य ॥ ४२७ ॥ १.४.९.१

६३
२. प꣢यू꣣ षु꣡  ध꣢꣯व꣣ वा꣡ज꣢सातये꣣ प꣡र꣢ वृ꣣ा꣡ण꣢ स꣣꣡णः꣢ ।
꣣ष꣢त꣣र꣡या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥ ४२८॥ १.४.९.२

n
३. प꣡व꣢व साेम म꣣हा꣡स꣢मु꣣ः꣢ प꣣ता꣢ दे꣣वा꣢नां꣣ व꣢ा꣣भ꣡ धाम꣢꣯ ॥ ४२९ ॥ १.४.९.३

pp
४. प꣡व꣢व साेम म꣣हे꣢꣫ दा꣣या꣢ाे꣣ न꣢ िन꣣ाे꣢ वा꣣जी꣡ धना꣢꣯य ॥ ४३० ॥ १.४.९.४

५. इ꣡दु꣢ पव꣣ चा꣢꣣म꣡दा꣢या꣣पा꣢मु꣣प꣡थे꣢ क꣣व꣡भग꣢ ा꣯य ॥ ४३१ ॥ १.४.९.५

६. अ꣢नु꣣ ह꣡ वा꣢ स꣣त꣡ꣳ साे꣢म꣣ म꣡दा꣢मस म꣣हे꣡ स꣢मय꣣रा꣡ये꣢ ।


वा꣡जा꣢ꣳ अ꣣भ꣡ प꣢वमान꣣ ꣡ गा꣢हसे । ॥ ४३२ ॥ १.४.९.६

७. क꣢ ई
꣣ ꣬ य꣢꣯ा꣣ न꣢रः꣣ स꣡नी꣢डा ꣣꣢य꣣ म꣢या꣣ अ꣢था꣣ व꣡ाः꣢ ॥ ४३३ ॥ १.४.९.७

८. अ꣢े꣣ त꣢म꣣ा꣢ं꣣ न꣢꣫ ताेमैः꣣ ꣢त꣣ं न꣢ भ꣣꣡ꣳ ꣢द꣣पृ꣡श꣢म् ।


ऋ꣣या꣡मा꣢ त꣣ अाे꣡हैः꣣ ॥ ४३४ ॥

१.४.९.८

९. अा꣣व꣡म꣢या꣣ अा꣡ वाजं꣢꣯ वा꣣ज꣡नाे꣢ अमं दे꣣व꣡य꣢ सव꣣तः꣢ स꣣व꣢म् ।


व꣣गा꣡ꣳ अ꣢वताे जयत ॥ ४३५ ॥ १.४.९.९

१०. प꣡व꣢व साेम ु꣣ी꣡ स꣢धा꣣राे꣢ म꣣हा꣡ꣳ अवी꣢꣯ना꣣म꣡नु꣢पू꣣यः꣢ ॥ ४३६ ॥ १.४.९.१०

इित पमी दशितः ॥ ५ ॥ नवमः खडः ॥ ९ ॥

[व॰ ८ । उ॰ २ | धा॰ ३५ | ठ ॥]

इित पमपाठकय थमाेऽधः ॥

अथ पमपाठकय यीयाेऽधः ॥ ५-२ ॥

दशितः (६)

६४
(१-१०) सदयुः ७ संवत अांगरसः; ॥ इः; ६ वेदेवाः; ७ उषाः ॥ पदा वराट् ॥

१. व꣡꣢ताेदावव꣣꣡ताे꣢ न꣣ अा꣡ भ꣢र꣣ यं꣢ वा꣣ श꣡व꣢꣣मी꣡म꣢हे ॥ ४३७ ॥ १.४.१०.१

n
pp
२. ए꣣ष꣢ ꣣ा꣢꣫ य ऋ꣣व꣢य꣣ इ꣢ाे꣣ ना꣡म꣢ ु꣣ताे꣢ गृ꣣णे꣢ ॥ ४३८॥ १.४.१०.२

३. ꣣ा꣢ण꣣ इ꣡ं꣢ म꣣ह꣡य꣢ताे अ꣣कै꣡रव꣢꣯धय꣣꣡ह꣢ये꣣ ह꣢त꣣वा꣡ उ꣢ ॥ ४३९ ॥ १.४.१०.३

४. अ꣡न꣢वते꣣ र꣢थ꣣म꣡ा꣢य त꣣व꣢ा꣣ व꣡ं꣢ पुत ु꣣म꣡त꣢म् ॥ ४४० ॥ १.४.१०.४

५. शं꣢ प꣣दं꣢ म꣣घ꣡ꣳ र꣢यी꣣ष꣢णाे꣣ न꣡ काम꣢꣯म꣣ताे꣡ ह꣢नाेित꣣ न꣡ पृ꣢श꣣य꣢म् ॥ ४४१ ॥ १.४.१०.५

६. स꣢दा꣣ गा꣢वः꣣ श꣡च꣢याे व꣣꣡धा꣢यसः꣣ स꣡दा꣢ दे꣣वा꣡ अ꣢रे ꣣प꣡सः꣢ ॥ ४४२ ॥ १.४.१०.६

७. अा꣡ या꣢ह꣣ व꣡न꣢सा स꣣ह꣡ गावः꣢꣯ सचत व꣣िनं꣡ यदूध꣢꣯भः ॥ ४४३ ॥ १.४.१०.७

८. उ꣡प꣢ ꣣े꣡ मधु꣢꣯मित ꣣य꣢तः꣣ पु꣡ये꣢म र꣣यं꣢ धी꣣म꣡हे꣢ त इ ॥ ४४४ ॥ १.४.१०.८

९. अ꣡च꣢य꣣क꣢ म꣣꣡तः꣢ व꣣ा꣡ अा ताे꣢꣯भित ु꣣ताे꣢꣫ युवा꣣ स꣡ इः꣢꣯ ॥ ४४५ ॥ १.४.१०.९

१०. ꣢ व꣣ इ꣡ा꣢य वृ꣣ह꣡त꣢माय꣣ व꣡ा꣢य गा꣣थं꣡ गा꣢यत꣣ यं꣢ जु꣣जाे꣡ष꣢ते ॥ ४४६ ॥ १.४.१०.१०

इित षी दशितः ॥ ६ ॥ दशमः खडः ॥ १० ॥

[व॰ ७ । उ॰ २ | धा॰ ४२ | ा ॥]

दशितः (७)

(१-१०) १ पृषः कावः; २, ३, ४ बधुः सबधुः ुतवधुवबधु मेण गाेपायना लाैपायना व; ५ संवत
अांगरसः; ६ भुवन अायः , साधनाे वा भाैवनः; ७ कवष एेलूषः; ८ भराजाे बाहपयः; ९ अाेयः; १० वसाे
मैावणः ॥ अः; ५ उषाः; ६, ७,९ वेदेवाः; ३, ४, ८, १० इः ॥ पदा वराट् ; १० एकपदा ॥

६५
१. अ꣡चे꣢य꣣꣡क꣢꣯ितहय꣣वा꣢꣫ स꣣म꣡꣢थः ॥ ४४७ ॥ १.४.११.१

२. अ꣢े꣣ वं꣢ नाे꣣ अ꣡त꣢म उ꣣त꣢ ा꣣ता꣢ श꣣वाे꣡ भु꣢वाे व


꣣ ꣬यः꣢꣯ ॥ ४४८॥ १.४.११.२

n
३. भ꣢गाे꣣ न꣢ च꣣ाे꣢ अ꣣꣢म꣣हाे꣢नां꣣ द꣡धा꣢ित꣣ र꣡꣢म् ॥ ४४९ ॥ १.४.११.३

pp
४. व꣡꣢य꣣ ꣡ ताे꣢भ पु꣣राे꣢ वा꣣ स꣡यद꣢꣯ वे꣣ह꣢ नू꣣न꣢म् ॥ ४५० ॥ १.४.११.४

५. उ꣣षा꣢꣫ अप꣣ व꣢स꣣꣢मः꣣ सं꣡ व꣢यित व꣣िन꣡ꣳ स꣢जा꣣त꣡ता꣢ ॥ ४५१ ॥ १.४.११.५

६. इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡꣢꣣ व꣡े꣢ च दे꣣वाः꣢ ॥ ४५२ ॥ १.४.११.६

७. व꣢ ꣣त꣢याे꣣ य꣡था꣢ प꣣था꣢꣫ इ꣣ व꣡꣢त रा꣣त꣡यः꣢ । ॥ ४५३ ॥ १.४.११.७

८. अ꣣या꣡ वाजं꣢꣯ दे꣣व꣡ह꣢तꣳ सनेम꣣ म꣡दे꣢म श꣣त꣡ह꣢माः स꣣वी꣡राः꣢ ॥ ४५४ ॥ १.४.११.८

९. ऊ꣣जा꣢ म꣣ाे꣡ व꣢꣯णः पव꣣ते꣢डाः꣣ पी꣡व꣢र꣣म꣡षं꣢ कृणु꣣ही꣡ न꣢ इ ॥ ४५५ ॥ १.४.११.९



१०. इ꣢ाे꣣ व꣡꣢य राजित ॥ ४५६ ॥ १.४.११.१०

इित समी दशितः ॥ ७ ॥ एकादशः खडः ॥ ११ ॥

[व॰ ५ । उ॰ ४ | धा॰ ४१ | भ ॥]

दशितः (८)

(१-१०) १ , १० गृसमदः शाैनकः; २ गाैरांगरसः; ३, ५, ९ पछे पाे दैवाेदासः; ४ रे भः कायपः; ६


एवयामदाेयः; ७ अनानतः पाछे पः; ८ नकुलः ॥ १, ३, ४, १० इः; २ सूयः ५ वेदेवाः; ६ मतः; ७
पवमानः साेमः; ८ सवता; ९ अः ॥ १, १० अः (१० अितशर वा); ३, ५, ७-९ अयः; २, ४, ६
अितजगती (अवा ?) ॥

६६
१. ि꣡क꣢केषु मह꣣षाे꣡ यवा꣢꣯शरं तवश꣣꣢तृ꣣प꣡साेम꣢꣯मपब꣣꣡णु꣢ना स꣣तं꣡ य꣢थाव꣣श꣢म् ।
स꣡ इ ꣢ ममाद꣣ म꣢ह꣣ क꣢म꣣ क꣡꣢वे म꣣हा꣢मु꣣꣡ꣳसैन꣢꣯ꣳसे꣣वाे꣢ दे꣣व꣢ꣳ स꣣य꣡ इदु꣢ ः꣯ स꣣य꣡म꣢꣯म् ॥ ४५७ ॥
१.४.१२.१

n
pp
२. अ꣣य꣢ꣳ स꣣ह꣢꣣मा꣡न꣢वाे ꣣शः꣡ क꣢वी꣣नां꣢ म꣣ित꣢꣫याेित꣣व꣡ध꣢म ।
꣣ः꣢ स꣣मी꣡ची꣢꣣ष꣢सः꣣ समै
꣡ ꣢रयदरे ꣣प꣢सः꣣ स꣡ चेत꣢सः꣣ व꣡स꣢रे मयु꣣म꣡त꣢꣣ता꣢ गाेः ॥ ४५८॥ १.४.१२.२

३. ए꣡꣢ या꣣ु꣡प꣢ नः परा꣣व꣢ताे꣣ ना꣡यमछा꣢꣯ व꣣द꣡था꣢नीव꣣ स꣡प꣢ित꣣र꣢ता꣣ रा꣡जे꣢व꣣ स꣡प꣢ितः ।


ह꣡वा꣢महे वा꣣ ꣡य꣢वतः स꣣ते꣢꣫वा पु꣣ा꣢साे꣣ न꣢ प꣣त꣢रं ꣣ वा꣡ज꣢सातये꣣ मꣳह꣢ं꣣ वा꣡ज꣢सातये ॥ ४५९ ॥
१.४.१२.३

४. त꣡मं꣢꣯ जाेहवीम म꣣घ꣡वा꣢नमु꣣꣢ꣳ स꣣ा꣡ दधा꣢꣯न꣣म꣡꣢ितकुत꣣ꣳ ꣡वा꣢ꣳस꣣ भू꣡र꣢ ।


म꣡ꣳह꣢ाे गी꣣भ꣡रा च꣢꣯ य꣣꣡याे꣢ वव रा꣣ये꣢ नाे꣣ व꣡ा꣢ स꣣प꣡था꣢ कृणाेत व꣣ी꣢ ॥ ४६० ॥ १.४.१२.४

५. अ꣢त꣣ ाै꣡षट् ꣢ पु꣣राे꣢ अ꣣ं꣢ ध꣣या꣡ द꣢ध꣣ अा꣡ नु यछधाे꣢ ꣯ द꣣यं꣡ वृ꣡णीमह इवा꣣यू꣡ वृ꣢णीमहे ।

य꣡꣢ ा꣣णा꣢ व꣣व꣢व꣢ते꣣ ना꣡भा꣢ स꣣दा꣢य꣣ न꣡य꣢से । अ꣢
ध꣣ ꣢ नू꣣न꣡मुप꣢꣯ यत धी꣣त꣡याे꣢ दे꣣वा꣢꣫ꣳअछा꣣ न꣢ धी꣣त꣡यः꣢ ॥ ४६१ ॥ १.४.१२.५

६. ꣡ वाे꣢ म꣣हे꣢ म꣣त꣡याे꣢ यत꣣ व꣡ण꣢वे म꣣꣡व꣢ते गर꣣जा꣡ ए꣢व꣣या꣡म꣢त् ।


꣡ शधा꣢꣯य꣣ ꣡ यय꣢꣯वे सखा꣣द꣡ये꣢ त꣣व꣡से भ꣣द꣡द꣢ये꣣ धु꣡िन꣢ताय꣣ श꣡व꣢से ॥ ४६२ ॥ १.४.१२.६

७. अ꣣या꣢ ꣣चा꣡ हर꣢꣯या पुना꣣नाे꣢꣫ वा꣣ े꣡षा꣢ꣳस तरित स꣣यु꣡व꣢भः꣣ सू꣢राे꣣ न꣢ स꣣यु꣡व꣢भः ।
धा꣡रा꣢ पृ꣣꣡य꣢ राेचते पुना꣣नाे꣡ अ꣢꣣षाे꣡ हरः꣢꣯ ।
व꣢ा꣣ य꣢ू꣣पा꣡ प꣢र꣣या꣡यृ꣢꣯भः स꣣ा꣡ये꣢भ꣣ऋ꣡꣢भः ॥ ४६३ ॥ १.४.१२.७

८. अ꣣भ꣢꣫ यं दे꣣व꣡ꣳ स꣢व꣣ता꣡र꣢माे


꣣ ꣬याे꣢ ः꣯ क꣣व꣡꣢त꣣मचा꣡म꣢ स꣣य꣡स꣢वꣳ र꣣धा꣢म꣣भ꣢ ꣣यं꣢ म꣣ित꣢म् ।

ऊ꣣वा꣢꣫ यया꣣म꣢ित꣣भा꣡ अद꣢꣯ुत꣣स꣡वी꣢मिन꣣ ह꣡र꣢यपाणरममीत स꣣꣡तः꣢ कृ꣣पा꣡ वः꣢ ॥ ४६४ ॥ १.४.१२.८

६७
९. अ꣣꣡ꣳहाेत꣢ ा꣯रं मये꣣ दा꣡व꣢तं꣣ व꣡साेः꣢ सू꣣नु꣡ꣳ सह꣢꣯साे जा꣣त꣡वे꣢दसं꣣ व꣢ं꣣ न꣢ जा꣣त꣡वे꣢दसम् ।
य꣢ ऊ꣣व꣡या꣢ वव꣣राे꣢ दे꣣वाे꣢ दे꣣वा꣡या꣢ कृ꣣पा꣢ ।
घृ꣣त꣢य꣣ व꣡ा꣢꣣म꣡नु꣢ श꣣꣡शाे꣢चष अा꣣जु꣡ा꣢नय स꣣पषः
꣡ ꣢ ॥ ४६५ ॥ १.४.१२.९

n
pp
१०. त꣢व꣣ य꣡꣢꣯य नृ꣣ताे꣡ऽप꣢ इ थ꣣मं꣢ पू꣣य꣢ द꣣व꣢ ꣣वा꣡यं꣢ कृ꣣त꣢म् ।
याे꣢ दे꣣व꣢य꣣ श꣡व꣢सा꣣ ा꣡र꣢णा꣣ अ꣡स꣢ र꣣ण꣢꣣पः꣢ ।
भु꣢वाे꣣ व꣡꣢म꣣य꣡दे꣢व꣣माे꣡ज꣢सा व꣣दे꣡दूज꣢ ꣯ꣳश꣣त꣡꣢तव꣣दे꣡दष꣢꣯म् ॥ ४६६ ॥ १.४.१२.१०

इित अमी दशितः ॥ ८ ॥ ादशः खडः ॥ १२ ॥

[व॰ ३ । उ॰ ६ | धा॰ १० | ट ॥]

॥ इयैं पव काडां वा समाम् ॥

इित चतथाेऽयायः ॥ ४ ॥

एेकाडय मसंया ११४

त
गाययः ४६७-५१० (४४)
बृहयः ५११-५२२ (१२)
िु भः ५२३-५४४ (२२)
अनुुभः ५४५-५५३ (९) [त "अाहयत" इित ५५१ बृहती]
जगयः ५५४-५६५ (१२)
उणकुभः ५६६-५८५ (२०)
११९

६८
॥ अथ पावमानं काडम् ॥

अथ पमाेऽयायः ॥

n
pp
दशितः (९)

(१-१०) १, ४ अमहीयुरारसः; २ मधुछदा वैामः; ३ भृगुवाणजमदभागवाे वा; ५ ित अाय; ६


कयपाेः मारचः; ७ जमदभागवः; ८ ढयुत अागयः; ९, १० असतः कायपाे देवलाे वा ॥ पवमानः साेमः
॥ गायी ॥

१. उ꣣ा꣡ ते꣢ जा꣣त꣡मध꣢꣯साे द꣣व꣡ सू या द꣢꣯दे ।

उ꣣꣢꣫ꣳशम꣣ म꣢ह꣣ ꣡वः꣢ ॥ ४६७ ॥ १.५.१.१



२. वा꣡द꣢या꣣ म꣡द꣢या꣣ प꣡व꣢व साेम꣣ धा꣡र꣢या ।
इ꣡ा꣢य꣣ पा꣡त꣢वे स꣣तः꣢ ॥ ४६८॥ १.५.१.२

३. वृ꣡षा꣢ पवव꣣ धा꣡र꣢या म꣣꣡व꣢ते च मस꣣रः꣢ ।


व꣢ा꣣ द꣡धा꣢न꣣ अाे꣡ज꣢सा ॥ ४६९ ॥ १.५.१.३

४. य꣢ते꣣ म꣢दाे꣣ व꣡रे ꣢य꣣ते꣡ना꣢ पव꣣वा꣡ध꣢सा ।


दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥ ४७० ॥ १.५.१.४

५. ित꣣ाे꣢꣫ । वाच꣣ उ꣡द꣢रते꣣ गा꣡वाे꣢ ममत धे꣣न꣡वः꣢ ।


ह꣡र꣢रे ित꣣ क꣡िन꣢दत् ॥ ४७१ ॥ १.५.१.५

६. इ꣡ाये
꣢ दाे म꣣꣡व꣢ते꣣ प꣡व꣢व꣣ म꣡धु꣢ममः ।

अ꣣क꣢य꣣ याे꣡िन꣢मा꣣स꣡द꣢म् ॥ ४७२ ॥ १.५.१.६

६९
७. अ꣡सा꣢य꣣ꣳश꣡मद꣢ ा꣯या꣣स꣡ दाे꣢꣯ गर꣣ाः꣢ ।
ये꣣नाे꣢꣫ न याेिन꣣मा꣡स꣢दत् ॥ ४७३ ॥ १.५.१.७

८. प꣡व꣢व द꣣सा꣡ध꣢नाे दे꣣वे꣡यः꣢ पी꣣त꣡ये꣢ हरे ।

n
pp
म꣣꣡ाे꣢ वा꣣य꣢वे꣣ म꣡दः꣢ ॥ ४७४ ॥ १.५.१.८

९. प꣡र꣢ वा꣣नाे꣡ ग꣢र꣣ाः꣢ प꣣व꣢े꣣ साे꣡माे꣢ अरत् ।


म꣡दे꣢षु सव꣣धा꣡ अ꣢स ॥ ४७५ ॥ १.५.१.९

१०. प꣡र꣢ ꣣या꣢ द꣣वः꣢ क꣣व꣡वय꣢ ा꣯ꣳस न


꣣ ꣬याे꣢꣯ह꣣तः꣢ ।

वा꣣नै꣡या꣢ित क꣣व꣡꣢त ॥ ४७६ ॥ १.५.१.१०

इित नवमी दशितः ॥ ९ ॥ थमः खडः ॥ १ ॥

[व॰ ६ । उ॰ ३ | धा॰ ४२ | गा ॥]

दशितः (१०)

(१-१०) १ (कवमेधावी) यावा अाेयः; २ ित अायः; ३, ८ अमहीयुरारसः; ४ भृगुवाणजमदभागवाे


वा; ५, ६ कयपाे मारचः; ७ िनवः कायपः ९, १० असतः कायपाे देवलाे वा ॥ पवमानः साेमः ॥ गायी ॥

१. ꣡ साेम꣢ ा꣯साे मद꣣यु꣢तः꣣ ꣡व꣢से नाे म꣣घाे꣡ना꣢म् ।


स꣣ता꣢ व꣣द꣡थे꣢ अमुः ॥ ४७७ ॥ १.५.२.१

२. ꣡ साेम꣢ ा꣯साे वप꣣꣢ताे꣣ऽपाे꣡ न꣢यत ऊ꣣म꣡यः꣢ ।


व꣡ना꣢िन मह꣣षा꣡ इ꣢व ॥ ४७८॥ १.५.२.२

३. प꣡व꣢वेदाे꣣ वृ꣡षा꣢ स꣣तः꣢ कृ꣣धी꣡ नाे꣢ य꣣श꣢साे꣣ ज꣡ने꣢ ।


व꣢ा꣣ अ꣢प꣣ ꣡षाे꣢ जह ॥ ४७९ ॥ १.५.२.३

७०
४. वृ꣢षा꣣ ꣡स꣢ भा꣣नु꣡ना꣢ ु꣣म꣡तं꣢ वा हवामहे ।
प꣡व꣢मान व꣣ ꣡श꣢म् ॥ ४८० ॥ १.५.२.४

n
५. इ꣡दुः꣢ पव꣣ चे꣡त꣢नः ꣣यः꣡ क꣢वी꣣नां꣢ म꣣ितः꣢ ।

pp
सृ꣣ज꣡द꣢꣯ꣳर꣣थी꣡र꣢व ॥ ४८१ ॥ १.५.२.५

६. अ꣡सृ꣢त꣣ ꣢ वा꣣ज꣡नाे꣢ ग꣣या꣡ साेम꣢ ा꣯साे अ꣣या꣢ ।


श꣣ा꣡साे꣢ वीर꣣या꣡शवः꣢꣯ ॥ ४८२ ॥ १.५.२.६

७. प꣡व꣢व दे꣣व꣡ अा꣢यु꣣ष꣡गं꣢꣯ गछत ते꣣ म꣡दः꣢ ।


वा꣣यु꣡मा राे꣢꣯ह꣣ ध꣡म꣢णा ॥ ४८३ ॥ १.५.२.७

८. प꣡व꣢मानाे अजीजन꣣व꣢꣣ं꣡ न त꣢꣯य꣣त꣢म् ।


याे꣡ित꣢वैान꣣रं ꣢ बृ꣣ह꣢त् ॥ ४८४ ॥ १.५.२.८

९. प꣡र꣢ वा꣣ना꣢स꣣ इ꣡द꣢वाे꣣ म꣡दा꣢य ब꣣ह꣡णा꣢ ग꣣रा꣢ ।
म꣡धाे꣢ अषत꣣ धा꣡र꣢या ॥ ४८५ ॥ १.५.२.९

१०. प꣢र꣣ ा꣡स꣢यदक꣣वः꣡ सधाे꣢꣯꣣मा꣡वध꣢꣯ ꣣तः꣢ ।


का꣣ं ꣡ ब꣢꣯पु꣣पृ꣡ह꣢म् ॥ ४८६ ॥ १.५.२.१०

इित दशमी दशितः ॥ १० ॥ तीयः खडः ॥ २ ॥

[व॰ ११ । उ॰ ना | धा॰ ४९ | हाॆ ॥]

इित पमपाठकय तीयाेऽधः, पमः पाठक समाः ॥

अथ षपाठकय थमाेऽधः ॥ ६-१ ॥

७१
दशितः (१)

(१-१०) १, ८, ९ अमहीयुरांगरसः; २ बृहितरारसः; ३ जमदभागवः; ४ भूवसरांगरसः; ५ मेयाितथः

n
कावः; ६, ७ िनवः कायपः; १० उचय अांगरसः ॥ पवमानः साेमः ॥ गायी ॥

pp
१. उ꣢पाे꣣ षु꣢ जा꣣त꣢म꣣ु꣢रं ꣣ गाे꣡भ꣢भ꣣ं꣡ पर꣢꣯कृतम् ।
इ꣡दुं꣢ दे꣣वा꣡ अ꣡यासषु ॥ ४८७ ॥ १.५.३.१

२. पु꣣नानाे꣡ अ꣢मीद꣣भ꣢꣫ वा꣣ मृ꣢धाे꣣ व꣡च꣢षणः ।


श꣣꣢त꣣ व꣡ं꣢ धी꣣ित꣡भः꣢ ॥ ४८८॥ १.५.३.२

३. अा꣣वश꣢क꣣ल꣡श꣢ꣳ स꣣ताे꣢꣫ वा꣣ अ꣡ष꣢꣣भ꣡ यः꣢꣯ ।


इ꣢दु꣣र꣡ा꣢य धीयते ॥ ४८९ ॥ १.५.३.३

४. अ꣡स꣢ज꣣ र꣢याे꣣ य꣡था꣢ प꣣व꣡े꣢ च
꣣ ꣬वाे꣢ ः꣯ स꣣तः꣢ ।

का꣡꣢वा꣣जी꣡ य꣢मीत् ॥ ४९० ॥ १.५.३.४

५. ꣢꣫ यावाे꣣ न꣡ भूण꣢ ꣯यवे


 ꣣षा꣡ अ꣣या꣢साे꣣ अ꣡꣢मुः ।

꣡तः꣢ कृ꣣णा꣢꣫मप꣣ व꣡च꣢म् ॥ ४९१ ॥ १.५.३.५

६. अ꣣प꣡प꣢वसे꣣ मृ꣡धः꣢ त꣣व꣡साे꣢म मस꣣रः꣢ ।


नु꣣द꣡वादे꣢꣯वयुं꣣ ज꣡न꣢म् ॥ ४९२ ॥ १.५.३.६

७. अ꣣या꣡ प꣢वव꣣ धा꣡र꣢या꣣ य꣢या꣣ सू꣢यम


꣣ ꣡राे꣢चयः ।

ह꣣वानाे꣡ मानु꣢꣯षीर꣣पः꣢ ॥ ४९३ ॥ १.५.३.७

८. स꣡ प꣢वव꣣ य꣢꣫ अाव꣣थे꣡ं꣢ वृ꣣ा꣢य꣣ ह꣡त꣢वे ।


व꣣वा꣡ꣳसं꣢ म꣣ही꣢र꣣पः꣢ ॥ ४९४ ॥ १.५.३.८

७२
९. अ꣣या꣢ वी꣣ती꣡ पर꣢꣯ व꣣ य꣡त꣢ इदाे꣣ म꣢दे꣣वा꣢ ।
अ꣣वा꣡ह꣢व꣣ती꣡नव꣢꣯ ॥ ४९५ ॥ १.५.३.९

१०. प꣡र꣢ ु꣣꣡ꣳ सन꣢꣯ा꣣यं꣢꣫ भर꣣ा꣡जं꣢ नाे꣣ अ꣡ध꣣सा ।

n
pp
वा꣣नाे꣡ अ꣢ष प꣣व꣢꣣ अा꣢ ॥ ४९६ ॥ १.५.३.१०

इित थमा दशितः ॥ १ ॥ तृतीयः खडः ॥ ३ ॥

[व॰ ९ । उ॰ ६ | धा॰ ३५ | त ॥]

दशितः (२)

(१-१४) १ मेधाितथः कावः; २, ७ भृगुवाणजमदभागवाे वा; ३ उचय अारसः; ४ अवसारः काशपः; ५


िनवः कायपः; ६, १० असतः कायपाे देवलाे वा; ८, ९ कयपाे मारचः; ११ कवभागवः; १२ जमदभागवः;
१३ अयाय अांगरसः; १४ अमहीयुरांगरसः ॥ पवमानः साेमः ॥ गायी ॥

१. अ꣡च꣢द꣣꣢षा
ृ ꣣ ह꣡र꣢म꣣हा꣣ाे꣡ न द꣢꣯श꣣तः꣢ ।
स꣡ꣳसूय꣢ े꣯ण दुते ॥ ४९७ ॥ १.५.४.१

२. अा꣢ ते꣣ द꣡ं꣢ मयाे꣣भु꣢वं꣣ व꣡ि꣢म꣣ा꣡ वृ꣢णीमहे ।


पा꣢त꣣मा꣡ पु꣢꣣पृ꣡ह꣢म् ॥ ४९८॥ १.५.४.२

३. अ꣡व꣢याे꣣ अ꣡꣢भः स꣣त꣡ꣳ साेम꣢ ꣯ं प꣣व꣢꣣ अा꣡ न꣢य ।


पु꣣नीही꣡ा꣢य꣣ पा꣡त꣢वे ॥ ४९९ ॥ १.५.४.३

४. त꣢र꣣स꣢ म꣣द꣡ धा꣢वित꣣ धा꣡रा꣢ स꣣त꣡याध꣢꣯सः ।


त꣢र꣣स꣢ म꣣द꣡ धा꣢वित ॥ ५०० ॥ १.५.४.४

५. अा꣡ प꣢वव सह꣣꣡ण꣢ꣳ र꣣य꣡ꣳ साे꣢म स꣣वी꣡य꣢म् ।


अ꣣े꣡ वा꣢꣯ꣳस धारय ॥ ५०१ ॥ १.५.४.५

७३
६. अ꣡नु꣢ ꣣ा꣡स꣢ अा꣣य꣡वः꣢ प꣣दं꣡ नवी꣢꣯याे अमुः ।
꣣चे꣡ ज꣢नत꣣ सू꣡य꣢म् ॥ ५०२ ॥ १.५.४.६

७. अ꣡षा꣢ साेम ु꣣म꣡꣢माे꣣ऽभ꣡ ाेण꣢ ा꣯िन꣣ राे꣡꣢वत् ।

n
pp
सी꣢द꣣याे꣢नाै꣣ व꣢ ने꣣वा꣢ ॥ ५०३ ॥ १.५.४.७

८. वृ꣡षा꣢ साेम ु꣣मा꣡ꣳ अ꣢स꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢तः ।


वृ꣡षा꣣ ध꣡मा꣢ण दषे ॥ ५०४ ॥ १.५.४.८

९. इ꣣षे꣡ प꣢वव꣣ धा꣡र꣢या꣣ मृ꣣य꣡मा꣢नाे मनी꣣ष꣡भः꣢ ।


इ꣡दाे꣢ ꣣चा꣡भ गा इ꣢꣯ह ॥ ५०५ ॥ १.५.४.९

१०. म꣣꣡या꣢ साेम꣣ धा꣡र꣢या꣣ वृ꣡षा꣢ पवव देव꣣युः꣢ ।


अ꣢या꣣ वा꣡रे ꣢भर꣣युः꣢ ॥ ५०६ ॥ १.५.४.१०

११. अ꣣या꣡ साे꣢म स꣣कृय꣡पा꣢ म꣣हा꣢꣫स
꣣ ꣬य꣢꣯वधथाः ।

म꣣दान꣡ इ꣢ ꣯षायसे


ृ ॥ ५०७ ॥ १.५.४.११

१२. अ꣣यं꣡ वच꣢꣯षणह꣣तः꣡ पव꣢꣯मानः꣣ स꣡ चे꣢तित ।


ह꣣वान꣡ अायं꣢꣯ बृ꣣ह꣢त् ॥ ५०८॥ १.५.४.१२

१३. ꣡ न꣢ इदाे म꣣हे꣡ त न꣢꣯ ऊ꣣म꣡ न ब꣢꣯दषस ।


अ꣣भ꣢ दे꣣वा꣢ꣳ अ꣣या꣡यः꣢ ॥ ५०९ ॥ १.५.४.१३

१४. अ꣣प꣡प꣢वते꣣ मृ꣢꣫धाेऽप꣣ साे꣢माे꣣ अ꣡रा꣢णः ।


ग꣢छ꣣꣡꣢य िन꣣कृ꣢तम् ॥ ५१० ॥ १.५.४.१४

इित तीया दशितः ॥ २ ॥ चतथः खडः ॥ ४ ॥

[व॰ १५ । उ॰ २ | धा॰ ५७ | फाे ॥]

७४
इित गाययः ॥

दशितः (३)

n
pp
(१-१२) सषयः (१ भराजाे बाहपयः; २ कयपाे मारचः : ३ गाेतमाे रागणः; ४ अिभाैमः; ५ वामाे
गाथनः; ६ जमदभागवः; ७ वसाे मैावणः) ॥ पवमानः साेमः ॥ बृहती ॥

१. पु꣣नानः꣡ साे꣢म꣣ धा꣡र꣢या꣣पाे꣡ वसा꣢꣯नाे अषस ।


अा꣡ र꣢꣣धा꣡ याेिन꣢꣯मृ꣣त꣡य꣢ सीद꣣युसाे꣢ दे꣣वाे꣡ ह꣢र꣣य꣡यः꣢ ॥ ५११ ॥ १.५.५.१

२. प꣢र꣣ताे꣡ ष꣢ता स꣣त꣢꣫ꣳ साेमाे꣣ य꣡ उ꣢꣣म꣢ꣳ ह꣣वः꣢ ।


द꣣धवा꣡ꣳ याे नयाे꣢ ꣯ अ꣣वा꣢३꣱त꣢꣫रा स꣣षा꣢व꣣ साे꣢म꣣म꣡꣢भः ॥ ५१२॥ १.५.५.२

३. अा꣡ साे꣢म वा꣣नाे꣡ अ꣢꣯भत꣣राे꣡ वारा꣢꣯य꣣य꣡या꣢ ।



ज꣢नाे꣣ न꣢ पु꣣र꣢ च
꣣ ꣬वाे꣢꣯वश꣣꣢रः꣣ स꣢दाे꣣ व꣡ने꣢षु दषे ॥ ५१३ ॥ १.५.५.३

४. ꣡ साे꣢म दे꣣व꣡वी꣢तये꣣ स꣢धु꣣न꣡ प꣢ये꣣ अ꣡ण꣢सा ।


अ꣣ꣳशाेः꣡ पय꣢꣯सा मद꣣राे꣡ न जागृ꣢꣯व꣣र꣢छा꣣ काे꣡शं꣢ मधु꣣ु꣡त꣢म् ॥ ५१४ ॥ १.५.५.४

५. साे꣡म꣢ उ वा꣣णः꣢ साे꣣तृ꣢भ꣣रध


꣢ ꣣ णु꣢भ꣣रवी
꣡ ꣢नाम् ।

अ꣡꣢येव ह꣣र꣡ता꣢ याित꣣ धा꣡र꣢या म꣣꣡या꣢ याित꣣ धा꣡र꣢या ॥ ५१५ ॥ १.५.५.५

६. त꣢वा꣣ह꣡ꣳ साे꣢म रारण स꣣य꣡ इ꣢दाे द꣣वे꣡द꣢वे ।


पु꣣꣡ण꣢ बाे꣣ िन꣡ च꣢रत꣣ मा꣡मव꣢꣯ पर꣣धी꣢꣫ꣳरित꣣ ता꣡ꣳइ꣢ह ॥ ५१६ ॥ १.५.५.६

७. मृ꣣य꣡मा꣢नः सहया समु꣣े꣡ वाच꣢꣯मवस ।


र꣣यं꣢ प꣣श꣡ं꣢ ब꣣लं ꣡ पु꣢꣣पृ꣢हं꣣ प꣡व꣢माना
꣣ ꣬य꣢꣯षस ॥ ५१७ ॥ १.५.५.७

७५
८. अ꣣भ꣡ साेम꣢ ा꣯स अा꣣य꣢वः꣣ प꣡व꣢ते꣣ म꣢ं꣣ म꣡द꣢म् ।
स꣣मु꣡याध꣢꣯ व꣣꣡पे꣢ मनी꣣ष꣡णाे꣢ मस꣣रा꣡साे꣢ म꣣दयु꣡तः꣢ ॥ ५१८ ॥ १.५.५.८

९. पु꣣नानः꣡ साे꣢म꣣ जा꣡गृ꣢व꣣र꣢या꣣ वा꣢रै ः꣣ प꣡र꣢ ꣣यः꣢ ।

n
pp
वं꣡ वाे꣢꣯ अभवाेऽरतम꣣ म꣡वा꣢ य꣣ं꣡ म꣢म णः ॥ ५१९ ॥ १.५.५.९

१०. इ꣡ाय
꣢ पवते꣣ म꣢दः꣣ साे꣡माे꣢ म꣣꣡व꣢ते स꣣तः꣢ ।

स꣣ह꣡꣢धाराे꣣ अ꣡यय꣢꣯मषित꣣ त꣡मी꣢ मृजया꣣य꣡वः꣢ ॥ ५२० ॥ १.५.५.१०

११. प꣡व꣢व वाज꣣सा꣡त꣢माे꣣ऽभ꣡ वा꣢꣯िन꣣ वा꣡या꣢ ।


व꣡ꣳ स꣢मु꣣ः꣡ ꣢थ꣣मे꣡ वध꣢꣯म दे꣣वे꣡यः꣢ साेम मस꣣रः꣢ । ॥ ५२१ ॥ १.५.५.११

१२. प꣡व꣢माना असृत प꣣व꣢꣣म꣢ित꣣ धा꣡र꣢या ।


म꣣꣡व꣢ताे मस꣣रा꣡ इ꣢꣣या꣡ हया꣢꣯ मे꣣धा꣢म꣣भ꣡ या꣢꣯ꣳस च ॥ ५२२॥ १.५.५.१२

इित तृतीया दशितः ॥ ३ ॥ पमः खडः ॥ ५ ॥

[व॰ १९ । उ॰ ३ | धा॰ ९१| द ॥]

इित बृहयः ॥

दशितः (४)

(१-१०) १, ९ उशनाकायः; २ वृषगणाे वासः; ३, ७ पराशरः शाः; ४, ६ वसाे मैावणः; ५, १० तदनाे


देवाेदासः; ८कवः कावः ॥ पवमानः साेमः ॥ िु प् ॥

१. ꣡ त ꣢꣯व꣣ प꣢र꣣ काे꣢शं꣣ िन꣡ षी꣢द꣣ नृ꣡भः꣢ पुना꣣नाे꣢ अ꣣भ꣡ वाज꣢꣯मष ।


अ꣢ं꣣ न꣡ वा꣢ वा꣣ज꣡नं꣢ म꣣ज꣢य꣣ताे꣡ऽछा꣢ ब꣣ही꣡ र꣢श꣣ना꣡भ꣢नयत ॥ ५२३ ॥ १.५.६.१

७६
२. ꣡ काय꣢꣯मु꣣श꣡ने꣢व वा꣣णाे꣢ दे꣣वाे꣢ दे꣣वा꣢नां꣣ ज꣡िन꣢मा वव ।
म꣡ह꣢तः꣣ श꣡च꣢बधुः पाव꣣कः꣢ प꣣दा꣡ व꣢रा꣣हाे꣢ अ
꣣ ꣬ये꣢꣯ित꣣ रे ꣡भ꣢न् ॥ ५२४ ॥ १.५.६.२

३. ित꣣ाे꣡ वाच꣢꣯ ईरयित꣣ ꣡ वि꣢꣯ऋ꣣त꣡य꣢ धी꣣ितं꣡ ꣢꣯णाे मनी꣣षा꣢म् ।

n
pp
गा꣡वाे꣢ यत꣣ गाे꣡प꣢ितं पृ꣣छ꣡मा꣢नाः꣣ साे꣡मं꣢ यत म꣣त꣡याे꣢ वावशा꣣नाः꣢ ॥ ५२५ ॥ १.५.६.३

४. अ꣣य꣢ े꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नाे दे꣣वाे꣢ दे꣣वे꣢भः꣣ स꣡म꣢पृ꣣ र꣡स꣢म् ।


स꣣तः꣢ प꣣व꣢ं꣣ प꣡ये꣢ित꣣ रे ꣡भ꣢न् म꣣ते꣢व꣣ स꣡꣢ पश꣣म꣢त꣣ हाे꣡ता꣢ ॥ ५२६ ॥ १.५.६.४

५. साे꣡मः꣢ पवते जिन꣣ता꣡ म꣢ती꣣नां꣡ ज꣢िन꣣ता꣢ द꣣वाे꣡ ज꣢िन꣣ता꣡ पृ꣢थ꣣याः꣢ ।


ज꣣िनता꣡ेज꣢ ꣯िन꣣ता꣡ सूय꣢ ꣯य जिन꣣ते꣡꣢य जिन꣣ताे꣡त वणाे꣢ ः꣯ ॥ ५२७ ॥ १.५.६.५

६. अ꣣भ꣡ ि꣢पृ꣣ं꣡ वृष꣢꣯णं वयाे꣣धा꣡मा꣢ाे꣣ष꣡ण꣢मवावशत꣣ वा꣡णी꣢ ।


व꣢ना꣣ व꣡सा꣢नाे꣣ व꣡꣢णाे꣣ न꣢꣫ । सधू꣣व꣡ र꣢꣣धा꣡ द꣢यते꣣ वा꣡या꣢ण ॥ ५२८ ॥ १.५.६.६

७. अ꣡ा꣢समु꣣ः꣡ ꣢थ꣣मे꣡ वध꣢꣯म ज꣣न꣡य꣢न् ꣣जा꣡ भुव꣢꣯नय गाे꣣पाः꣢ ।
वृ꣡षा꣢ प꣣व꣢े꣣ अ꣢ध꣣ सा꣢नाे꣣ अ꣡ये꣢ बृ꣣ह꣡साेम꣢ ाे꣯ वावृधे वा꣣नाे꣡ अः꣢꣯ ॥ ५२९ ॥ १.५.६.७

८. क꣡िन꣢त꣣ ह꣢र꣣रा꣢ सृ꣣य꣡मा꣢नः꣣ सी꣢द꣣व꣡न꣢य ज꣣ठ꣡रे ꣢ पुना꣣नः꣢ ।


नृ꣡भ꣢य꣣तः꣡ कृ꣢णुते िन꣣ण꣢जं꣣ गा꣡मताे꣢꣯ म꣣ितं꣡ ज꣢नयत व꣣धा꣡भः꣢ ॥ ५३० ॥ १.५.६.८

९. ए꣣ष꣢꣫ य ते꣣ म꣡धु꣢माꣳ इ꣣ साे꣢माे꣣ वृ꣢षा꣣ वृ꣢णः꣣ प꣡र꣢ प꣣व꣡े꣢ अाः ।
स꣣हदाः꣡ श꣢त꣣दा꣡ भू꣢र꣣दा꣡वा꣢ श꣣मं꣢ ब꣣ह꣢꣫रा वा
꣣ ꣬य꣢꣯थात् ॥ ५३१ ॥ १.५.६.९

१०. प꣡व꣢व साेम꣣ म꣡धु꣢माꣳ ऋ꣣ता꣢वा꣣पाे꣡ वसा꣢꣯नाे꣣ अ꣢ध꣣ सा꣢नाे꣣ अ꣡ये꣢ ।


अ꣢व꣣ ाे꣡णा꣢िन घृ꣣त꣡व꣢त राेह म꣣द꣡त꣢माे मस꣣र꣡ इ꣢꣣पा꣡नः꣢ ॥ ५३२ ॥ १.५.६.१०

इित चतथी दशितः ॥ ४ ॥ षः खडः ॥ ६ ॥

[व॰ १८ । उ॰ ३ | धा॰ ८७| डे ॥]

७७
दशितः (५)

(१-१२) १ तदनाे दैवाेदासः; २, १० पराशरः शाः; ३ इमितवास:; ४ वसाे मैावणः; ५ कणुासः;

n
६ नाेधा गाैतमः; ७ कवाे घाैरः; ८ मयुवासः; ९ कुस अारसः; ११ कयपाे मारचः; १२ कवः कावः ॥

pp
पवमानः साेमः ॥ िु प् ॥

१. ꣡ से꣢ना꣣नीः꣢꣫ शूराे꣣ अ꣢े꣣ र꣡था꣢नां ग꣣य꣡े꣢ित꣣ ह꣡ष꣢ते अय꣣ से꣡ना꣢ ।


भ꣣ा꣢न् कृ꣣व꣡꣢ह꣣वा꣡सख꣢꣯य꣣ अा꣢꣫ साेमाे꣣ व꣡ा꣢ रभ꣣सा꣡िन꣢ दे ॥ ५३३ ॥ १.५.७.१

२. ꣢ ते꣣ धा꣢रा꣣ म꣡धु꣢मतीरसृ꣣वा꣢रं ꣣ य꣢पू꣣ताे꣢ अ꣣ये꣡यय꣢꣯म् ।


प꣡व꣢मान꣣ प꣡व꣢से꣣ धा꣡म꣢ गाे꣡नां꣢ ज꣣न꣢य꣣सू꣡य꣢मपवाे अ꣣कैः꣢ ॥ ५३४ ॥ १.५.७.२

३. ꣡ गा꣢यता
꣣ ꣬य꣢꣯चाम दे꣣वा꣡साेम꣢꣯ꣳहनाेत मह꣣ते꣡ धना꣢꣯य ।

वा꣣दुः꣡ प꣢वता꣣मित꣣ वा꣢र꣣म꣢य꣣मा꣡ सी꣢दत क꣣ल꣡शं꣢ दे꣣व꣡ इदु꣢ ः꣯ ॥ ५३५ ॥ १.५.७.३



४. ꣡ ह꣢वा꣣नाे꣡ ज꣢िन꣣ता꣡ राेद꣢꣯याे꣣ र꣢थाे꣣ न꣡ वाज꣢꣯ꣳ सिन꣣ष꣡꣢यासीत् ।
इ꣢ं꣣ ग꣢छ꣣ा꣡यु꣢धा स꣣ꣳश꣡शा꣢नाे꣣ वा
꣢ ꣣ व꣢स꣣ ह꣡त꣢याेरा꣣द꣡धा꣢नः ॥ ५३६ ॥ १.५.७.४

५. त꣢꣣꣢द꣣ म꣡न꣢साे꣣ वे꣡न꣢ताे꣣ वा꣡ये꣢꣯य꣣ ध꣡म꣢ ु꣣ाे꣡रनी꣢꣯के ।


अा꣡द꣢माय꣣व꣢र꣣मा꣡ वा꣢वशा꣣ना꣢꣫ जुं꣣ प꣡ितं꣢ क꣣ल꣢शे꣣ गा꣢व꣣ इ꣡दु꣢म् ॥ ५३७ ॥ १.५.७.५

६. सा꣣कमु꣡ाे꣢ मजयत꣣ व꣡सा꣢राे꣣ द꣢श꣣ धी꣡र꣢य धी꣣त꣢याे꣣ ध꣡नु꣢ीः ।


ह꣢रः꣣ प꣡य꣢व꣣ाः꣡ सूय꣢ ꣯य꣣ ाे꣡णं꣢ नने꣣ अ꣢याे꣣ न꣢ वा꣣जी꣢ ॥ ५३८ ॥ १.५.७.६

७. अ꣢ध꣣ य꣡द꣢वा꣣ज꣡नी꣢व꣣ श꣢भः꣣ प꣡ध꣢ते꣣ ध꣢यः꣣ सू꣢रे ꣣ न꣡ वशः꣢꣯ ।


अ꣣पाे꣡ वृ꣢णा꣣नः꣡ प꣢वते꣣ क꣡वी꣢य꣣जं꣡ न प꣢꣯श꣣व꣡ध꣢नाय꣣ म꣡꣢ ॥ ५३९ ॥ १.५.७.७

८. इ꣡दु꣢वा꣣जी꣡ प꣢वते꣣ गाे꣡याे꣢घा꣣ इ꣢े꣣ साे꣢मः꣣ स꣢ह꣣ इ꣢व꣣꣡दा꣢य ।


ह꣢त꣣ र꣢ाे꣣ बा꣡ध꣢ते꣣ प꣡यर꣢ ा꣯ितं꣣ व꣡र꣢वकृ꣣व꣢वृ꣣ज꣡न꣢य꣣ रा꣡जा꣢ ॥ ५४० ॥ १.५.७.८

७८
९. अ꣡या꣢ प꣣वा꣡ प꣢ववै꣣ना꣡ वसू꣢꣯िन माꣳ꣣व꣡ इ꣢ाे꣣ स꣡र꣢स꣣ ꣡ ध꣢व ।
꣣꣢꣣꣢य꣣ वा꣢ताे꣣ न꣢ जू꣣ितं꣡ पु꣢꣣मे꣡धा꣢꣣꣡क꣢वे꣣ न꣡रं ꣢ धात् ॥ ५४१ ॥ १.५.७.९

१०. म꣣ह꣡साेम꣢ ाे꣯ मह꣣ष꣡꣢कारा꣣पां꣡ यभाेव꣢ ꣯णीत दे꣣वा꣢न् ।

n

pp
अ꣡द꣢धा꣣द꣢े꣣ प꣡व꣢मान꣣ अाे꣡जाेज꣢꣯नय꣣सू꣢ये꣣ याे꣢ित꣣र꣡दुः꣢ । ॥ ५४२ ॥ १.५.७.१०

११. अ꣡स꣢ज꣣ व꣢ा꣣ र꣢ये꣣ य꣢था꣣जाै꣢ ध꣣या꣢ म꣣नाे꣡ता꣢ थ꣣मा꣡ म꣢नी꣣षा꣢ ।


द꣢श꣣ व꣡सा꣢राे꣣ अ꣢ध꣣ सा꣢नाे꣣ अ꣡ये꣢ मृ꣣ज꣢त꣣ व꣢ि꣣ꣳस꣡द꣢ने꣣व꣡छ꣢ ॥ ५४३ ॥ १.५.७.११

१२. अ꣣पा꣢म꣣वे꣢दू꣣म꣢य꣣त꣡ुराणाः꣣ ꣡ म꣢नी꣣षा꣡ ई꣢रते꣣ साे꣢म꣣म꣡छ꣢ ।


न꣣मय꣢ती꣣꣡प꣢ च꣣ य꣢त꣣ सं꣡ चाच꣢꣯ वशयुश꣣ती꣢꣣श꣡त꣢म् ॥ ५४४ ॥ १.५.७.१२

इित पमी दशितः ॥ ५ ॥ समः खडः ॥ ७ ॥

[व॰ १९ । उ॰ ३ | धा॰ ८२| दा ॥]



इित िु भः ॥
इित षपाठकय थमाेऽधः ॥

अथ षपाठकय तीयाेऽधः ॥ ६-२ ॥

दशितः (६)

(१-९) १ अीगुः यावाः; २ नषाे मानवः; ३ ययाितनाषः; ४ मनु सांवरणः;५, ८ अबरषाे वाषागरः ऋजवा
भाराज; ६, ७ रे भसूनू कायपाै; ९ जापितवैामाे वायाे वा ॥ पवमानः साेमः ॥ अनुुप्; ७ बृहती ॥

१. पु꣣राे꣡ज꣢ती वाे꣣ अ꣡ध꣢सः स꣣ता꣡य꣢ मादय꣣꣡वे꣢ ।


अ꣢प꣣ ा꣡न꣢ꣳथन꣣ स꣡खा꣢याे दघज
꣣ ꣬꣢꣯म् ॥ ५४५ ॥ १.५.८.१

७९
२. अ꣣यं꣢ पू꣣षा꣢ र꣣य꣢उभगः꣣ साे꣡मः꣢ पुना꣣नाे꣢ अ꣢षित ।
प꣡ित꣣व꣡꣢य꣣ भू꣡म꣢नाे
꣣ ꣬ य꣢꣯य꣣ाे꣡द꣢सी उ꣣भे꣢ ॥ ५४६ ॥ १.५.८.२

३. स꣣ता꣢साे꣣ म꣡धु꣢ममाः꣣ साे꣢मा꣣ इ꣡ा꣢य म꣣द꣡नः꣢ ।

n
pp
प꣣व꣡꣢वताे अरन् दे꣣वा꣡न् ग꣢छत वाे꣣ म꣡दाः꣢ ॥ ५४७ ॥ १.५.८.३

४. साे꣡माः꣢ पवत꣣ इ꣡द꣢वाे꣣ऽ꣡यं꣢ गात꣣व꣡꣢माः ।


म꣣ाः꣢ वा꣣ना꣡ अ꣢रे ꣣प꣡सः꣢ वा
꣣ ꣬यः꣢꣯ व꣣व꣡दः꣢ ॥ ५४८ ॥ १.५.८.४

५. अ꣣भी꣡ नाे꣢ वाज꣣सा꣡त꣢मꣳ र꣣य꣡म꣢ष शत꣣पृ꣡ह꣢म् ।


इ꣡दाे꣢ स꣣ह꣡꣢भणसं तवु꣣ं꣡ व꣢भा꣣स꣡ह꣢म् ॥ ५४९ ॥ १.५.८.५

६. अ꣣भी꣡ न꣢वते अ꣣꣡हः꣢ ꣣य꣡म꣢꣯य꣣ का꣡य꣢म् ।


व꣣सं꣢꣫ न पूव꣣ अा꣡यु꣢िन जा꣣त꣡ꣳर꣢हत मा꣣त꣡रः꣢ ॥ ५५० ॥ १.५.८.६

७. अा꣡ ह꣢य꣣ता꣡य꣢ धृ꣣ण꣢वे꣣ ध꣡नु꣢वत꣣ पाै꣡ꣳय꣢म् ।
श꣣ा꣢꣫ व य꣣य꣡स꣢राय िन꣣ण꣡जे꣢ व꣣पा꣡मे꣢꣯ मही꣣यु꣡वः꣢ ॥ ५५१ ॥ १.५.८.७

८. प꣢र꣣ य꣡ꣳह꣢य꣣त꣡ꣳहरं꣢ ꣯ ब꣣꣡ं पु꣢नत꣣ वा꣡रे ꣢ण ।


याे꣢ दे꣣वा꣢꣫वा꣣ꣳइ꣢꣫पर꣣ म꣡दे꣢न स꣣ह꣡ गछ꣢꣯ित ॥ ५५२ ॥ १.५.८.८

९. ꣡ स꣢वा꣣ना꣡याध꣢꣯साे꣣ म꣢ताे꣣ न꣡ व꣢꣣ त꣡चः꣢꣯ ।


अ꣢प꣣ ा꣡न꣢मरा꣣ध꣡स꣢ꣳह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥ ५५३ ॥ १.५.८.९

इित षी दशितः ॥ ६ ॥ अमः खडः ॥ ८ ॥

[व॰ १० । उ॰ ५ | धा॰ ६१| म ॥]

॥ इयनुुभः (एका बृहती) ॥

८०
दशितः (७)

(१-१२) १-३, ५ कवभागवः; ४, ६ सकता िनवावर ७ रे णुवैामः; ८ वेनाे भागवः; ९ वसभाराजः; १०

n
वसभालदः; ११ गृसमदः शाैनकः; १२ पव अारसः ॥ पवमानः साेमः ॥ जगती ॥

pp
१. अ꣣भ꣢ ꣣या꣡ण꣢ पवते꣣ च꣡नाे꣢हताे꣣ ना꣡मा꣢िन य꣣ाे꣢꣫ अध꣣ ये꣢षु꣣ व꣡ध꣢ते ।
अा꣡ सूय꣢ ꣯य बृह꣣ताे꣢ बृ꣣ह꣢꣫ध꣣ र꣢थं꣣ वव
꣡ ꣢महच꣣णः꣢ ॥ ५५४ ॥ १.५.९.१

२. अ꣣चाेद꣡साे꣢ नाे धव꣣व꣡द꣢वः꣣ ꣢ वा꣣ना꣡साे꣢ बृ꣣ह꣢े꣣वे꣢षु꣣ ह꣡र꣢यः ।


व꣡ च꣢दा꣣ना꣢ इ꣣ष꣢याे꣣ अ꣡रा꣢तयाे꣣ऽयाे꣡ नः꣢ सत꣣ स꣡िन꣢षत नाे꣣ ध꣡यः꣢ ॥ ५५५॥ १.५.९.२

३. ए꣣ष꣢꣫  काेशे꣣ म꣡धु꣢माꣳ अचद꣣द꣡꣢य꣣ व꣢ाे꣣ व꣡पु꣢षाे꣣ व꣡पु꣢मः ।


अयॄ꣢३तय
꣡ ꣢ स꣣दु꣡घा꣢ घृत꣣ु꣡ताे꣢ वा꣣ा꣡ अ꣢षत꣣ प꣡य꣢सा च घे꣣न꣡वः꣢ ॥ ५५६॥ १.५.९.३

४. ाे꣡ अ꣢यासी꣣द꣢दु꣣र꣡꣢य िनकृ꣣त꣢ꣳसखा꣣ स꣢यु꣣न꣡  म꣢꣯नाित स꣣꣡र꣢म् ।
म꣡य꣢ इव युव꣣ित꣢भः꣣ स꣡म꣢षित꣣ साे꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣡ ॥ ५५७ ॥ १.५.९.४

५. ध꣣ता꣡ द꣣वः꣡ प꣢वते꣣ कृ꣢याे꣣ र꣢साे꣣ द꣡ाे꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢ाे꣣ नृ꣡भः꣢ ।


ह꣡रः꣢ सृजा꣣नाे꣢꣫ अयाे꣣ न꣡ सव꣢꣯भ꣣वृ꣢था
 ꣣ पा꣡जा꣢ꣳस कृणुषे न꣣द꣢वा ॥ ५५८ ॥ १.५.९.५

६. वृ꣡षा꣢ मती꣣नां꣡ प꣢वते वच꣣णः꣢꣫ साेमाे꣣ अ꣡ां꣢ तर꣣ताे꣡षसां꣢꣯ꣳद꣣वः꣢ ।


ा꣣णा꣡ सधू꣢꣯नाꣳक꣣ल꣡शा꣢ꣳ अचद꣣द꣡꣢य꣣ हा꣡ा꣢व꣣श꣡꣢नी꣣षभः
꣡ ꣣ ॥ ५५९ ॥ १.५.९.६

७. ि꣡र꣢ै स꣣꣢ धे꣣न꣡वाे꣢ दुदिु रे स꣣या꣢मा꣣श꣡रं ꣢ पर꣣मे꣡ याे꣢मिन ।


च꣣वा꣢य꣣या꣡ भुव꣢꣯नािन िन꣣ण꣢जे꣣ चा꣡꣢ण चे꣣ य꣢꣣तै꣡रव꣢꣯धत॥ ५६० ॥ १.५.९.७

८. इ꣡ाय
꣢ साेम꣣ स꣡षु꣢तः꣣ प꣡र꣢ ꣣वा꣡पामी꣢꣯वा भवत꣣ र꣡꣢सा स꣣ह꣢ ।

मा꣢ ते꣣ र꣡स꣢य मसत या꣣व꣢नाे꣣ ꣡वणवत


꣢ इ꣣ह꣢ स꣣व꣡द꣢वः ॥ ५६१ ॥ १.५.९.८

८१
९. अ꣡सा꣢व꣣ साे꣡माे꣢ अ꣢षाे꣢꣫ वृषा꣣ ह꣢र꣣ रा꣡जे꣢व द꣣ाे꣢ अ꣣भ꣡ गा अ꣢꣯भदत् ।
पु꣣नानाे꣢꣫ वार꣣म꣡ये꣢य꣣य꣡य꣢ꣳये꣣नाे꣡ न याेिनं꣢꣯ घृ꣣त꣡व꣢त꣣मा꣡स꣢दत् ॥ ५६२ ॥ १.५.९.९

१०. ꣢ दे꣣व꣢꣫मछा꣣ म꣡धु꣢मत꣣ इ꣢द꣣वाे꣡ऽस꣢यदत꣣ गा꣢व꣣ अा꣢꣫ न धे꣣न꣡वः꣢ ।

n
pp
ब꣣हष꣡दाे꣢ वच꣣ना꣡व꣢त꣣ ऊ꣡ध꣢भः पर꣣꣡त꣢मु꣣꣡या꣢ िन꣣ण꣡जं꣢ धरे ॥ ५६३ ॥ १.५.९.१०

११. अ꣣꣢ते
꣣ ꣬ य꣢꣯ते꣣ स꣡म꣢ते꣣ ꣡त꣢ꣳ रहत꣣ म꣢वा
꣣ ꣬य꣢꣯ते ।

स꣡धाे꣢ऽ१ा꣣से꣢ प꣣त꣡य꣢तमु꣣꣡ण꣢ꣳ हरयपा꣣वाः꣢ प꣣श꣢म꣣स꣡ गृ꣢णते ॥ ५६४ ॥ १.५.९.११

१२. प꣣व꣡ं꣢ ते꣣ व꣡त꣢तं णपते ꣣भु꣡गा꣢ ा꣯ण꣣ प꣡ये꣢ष व꣣꣡तः꣢ ।


अ꣡त꣢तनू꣣न꣢꣫ तदा꣣माे꣡ अ꣢ते ꣣ता꣢स꣣ इ꣡ह꣢꣯तः꣣ सं꣡ तदा꣢꣯शत ॥ ५६५ ॥ १.५.९.१२

इित समी दशितः ॥ ७ ॥ नवमः खडः ॥ ९ ॥

[व॰ १५ । उ॰ ११ | धा॰ १३७| पे ॥]



इित जगयः ॥

दशितः (८)

(१-१२) १, ७, ११ अाषः; २ चमानवः; ३, ४, ९, १० पवतनारदाै कावाै; (३,१० शखडयावासरसाै


कायपाै वा) ५ ित अायः; ६ मनुरासवः; ८, १२ त अायः ॥ पवमानः साेमः ॥ उणक् ॥

१. इ꣢꣣म꣡छ꣢ स꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यत꣣ ह꣡र꣢यः ।


ु꣣े꣢ जा꣣ता꣢स꣣ इ꣡द꣢वः व꣣व꣡दः꣢ ॥ ५६६ ॥ १.५.१०.१

२. ꣡ ध꣢वा साेम꣣ जा꣡गृ꣢व꣣र꣡ा꣢येदाे꣣ प꣡र꣢ व ।


ु꣣म꣢त꣣ꣳ श꣢꣣मा꣡ भ꣢र व꣣व꣡द꣢म् ॥ ५६७॥ १.५.१०.२

८२
३. स꣡खा꣢य꣣ अा꣡ िन षी꣢꣯दत पुना꣣ना꣢य꣣ ꣡ गा꣢यत ।
श꣢शं꣣ न꣢ य꣣ैः꣡ पर꣢꣯ भूषत ꣣ये꣢ ॥ ५६८॥ १.५.१०.३

४. तं꣡ वः꣢ सखायाे꣣ म꣡दा꣢य पुना꣣न꣢म꣣भ꣡ गा꣢यत ।

n
pp
श꣢शं꣣ न꣢ ह꣣यैः꣡ व꣢दयत गू꣣ितभः
꣡ ꣢ । ॥ ५६९ ॥ १.५.१०.४

५. ा꣣णा꣡ शश꣢꣯म꣣ही꣡ना꣢ꣳ ह꣣व꣢ृ꣣त꣢य꣣ द꣡ध꣢ितम् ।


व꣢ा꣣ प꣡र꣢ ꣣या꣡ भु꣢व꣣द꣡ध꣢ ꣣ता꣢ ॥ ५७० ॥ १.५.१०.५

६. प꣡व꣢व दे꣣व꣡वी꣢तय꣣ इ꣢दाे꣣ धा꣡रा꣢भ꣣राे꣡ज꣢सा ।


अा꣢ क꣣ल꣢शं꣣ म꣡धु꣢मासाेम नः सदः । ॥ ५७१ ॥ १.५.१०.६

७. साे꣡मः꣢ पुना꣣न꣢ ऊ꣣म꣢꣫णायं꣣ वा꣡रं ꣢ व꣡ धा꣢वित ।


अ꣡े꣢ वा꣣चः꣡ पव꣢꣯मानः꣣ क꣡िन꣢दत् ॥ ५७२ ॥ १.५.१०.७

८. ꣡ पु꣢ना꣣ना꣡य꣢ वे꣣ध꣢से꣣ साे꣡मा꣢य꣣ व꣡च꣢ उयते ।
भृ꣣ितं꣡ न भ꣢꣯रा म꣣ित꣡भ꣢जु꣣जाे꣡ष꣢ते ॥ ५७३ ॥ १.५.१०.८

९. गाे꣡म꣢ इदाे꣣ अ꣡꣢वस꣣तः꣡ स꣢द धिनव ।


श꣡चं꣢ च꣣ व꣢ण꣣म꣢ध꣣ गाे꣡षु꣢ धारय ॥ ५७४ ॥ १.५.१०.९

१०. अ꣣꣡यं꣢ वा वस꣣व꣡द꣢म꣣भ꣡ वाणी꣢꣯रनूषत ।


गाे꣡भ꣢े꣣ व꣡ण꣢म꣣भ꣡ वा꣢सयामस ॥ ५७५ ॥ १.५.१०.१०

११. प꣡व꣢ते हय꣣ताे꣢꣫ हर꣣र꣢ित꣣ ꣡रा꣢ꣳस꣢ र꣡ꣳा꣢ ।


꣣ ꣬य꣢꣯ष ताे꣣तृ꣡याे꣢ वी꣣र꣢व꣣꣡शः꣢ ॥ ५७६ ॥
अ १.५.१०.११

१२. प꣢र꣣ काे꣡शं꣢ मधु꣣ु꣢त꣣ꣳ साे꣡मः꣢ पुना꣣नाे꣡ अ꣢षित ।


अ꣣भ꣢꣫ वाणी꣣ऋ꣡षी꣢णाꣳ स꣣ा꣡ नू꣢षत ॥ ५७७ ॥ १.५.१०.१२

८३
॥ इयमी दशितः ॥ ८ ॥ दशमः खडः ॥ १० ॥

[व॰ ८ । उ॰ ३ | धा॰ ४३| ठ ॥]

n
दशितः (९)

pp
(१-८) १ गाैरवीितः शाः; २ उवसा अारसः; ३, ८ ऋजा भाराजः; ४ कृतयशा अांगरसः; ५ ऋणंचयाे
राजषः; ६ शवासः; ७ ऊरांगरसः ॥ पवमानः साेमः ॥ ककुप्, ५ यवमया गायी ॥

१. प꣡व꣢व꣣ म꣡धु꣢मम꣣ इ꣡ा꣢य साेम त꣣व꣡꣢माे꣣ म꣡दः꣢ ।


म꣡ह꣢ ु꣣꣡त꣢माे꣣ म꣡दः꣢ ॥ ५७८ ॥ १.५.११.१

२. अ꣣भ꣢ ु꣣ं꣢ बृ꣣ह꣢꣫श꣣ इ꣡ष꣢पते दद꣣ह꣡ दे꣢व देव꣣यु꣢म् ।


व꣡ काेश꣢ ꣯ं मय꣣मं꣡ युव
꣢ ॥ ५७९॥ १.५.११.२

३. अा꣡ साे꣢ता꣣ प꣡र꣢ ष꣣ता꣢ं꣣ न꣡ ताेम꣢꣯म꣣ु꣡र꣢ꣳरज꣣त꣡र꣢म् ।
व꣣न꣡मु꣢द꣣꣡त꣢म् ॥ ५८०॥ १.५.११.३

४. ए꣣त꣢मु꣣ यं꣡ म꣢द꣣यु꣡त꣢ꣳ स꣣ह꣡꣢धारं वृष꣣भं꣡ दवाे꣣दु꣡ह꣢म् ।


व꣢ा꣣ व꣡सू꣢िन꣣ ब꣡꣢तम् ॥ ५८१ ॥ १.५.११.४

५. स꣡ स꣢वे꣣ याे꣡ वसू꣢꣯नां꣣ याे꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् ।


साे꣢माे꣣ यः꣡ स꣢ती꣣ना꣢म् ॥ ५८२ ॥ १.५.११.५

६. व꣢ ा३꣱꣡ दै꣢य꣣ प꣡व꣢मान꣣ ज꣡िन꣢मािन ु꣣म꣡꣢मः ।


अ꣣मृतवा꣡य꣢ घाे꣣ष꣡य꣢न् ॥ ५८३ ॥ १.५.११.६

७. ए꣣ष꣡ य धार꣢꣯या स꣣ताे꣢ऽयाे꣣ वा꣡रे ꣢भः पवते म꣣द꣡त꣢मः ।


꣡ड꣢ू꣣म꣢र꣣पा꣡म꣢व ॥ ५८४ ॥ १.५.११.७

८४
८. य꣢ उ꣢꣣या꣣ अ꣢प꣣ या꣢ अ꣣त꣡रम꣢꣯िन꣣ िन꣡गा अक꣢ ृ ꣯त꣣दाे꣡ज꣢सा ।
अ꣣भ꣢ ꣣जं꣡ त꣢षे꣣ ग꣢य꣣म꣡ं꣢ व꣣मी꣡व꣢ धृण꣣वा꣡ ꣢ज ।
अाे꣡३म् व꣣मी꣡व꣢ धृण꣣वा꣡ ꣢ज ॥ ५८५ ॥ १.५.११.८

n
pp
इित नवमी दशितः ॥ ९ ॥ एकदशः खडः ॥ ११ ॥

[व॰ ७ । उ॰ १ | धा॰ ४३| च ॥]

॥ इयुणक् ककुभः ॥
इित षपाठकय तीयाेऽधः षपाठक समाः ॥

इित पमाेऽयायः ॥ ५ ॥

इित ् दाेगकृितऋक् समाा ॥

इित साैयं पावमानं काडं पव वा समाम् ॥



इित पूवाचकः (छद अाचक:) समाः ॥

पावमानकाडय मसंया ११९


त
गाययः ४६७-५१० (४४)
बृहयः ५११-५२२ (१२)
िु भः ५२३-५४४ (२२)
अनुुभः ५४५-५५३ (९)
जगयः ५५४-५६५ (१२)
उणकुभः ५६६-५८५ (२०)
११९

[त 'अाहयत' इित ५५१ बृहती]

८५
अार याचकः ॥
अथ अार यं काडम् ॥

n
अथ षाेऽयायः ॥

pp
दशितः (१)

(१-९) १ शंयुबाहपयः (भराजः); २ वसाे मैावणः; ३, ६ वामदेवाे गाैतमः; ४ शनःशेप अाजीगितः कृिमाे
देवराताे वैामाे वा; ५ कुस अांगरसः (गृसमदः); ७, ८ अमहीयुरांगरसः; ९ अाा ॥ इः; ४ वणः; ५,
७, ८ पवमानः साेमः; ६ वे देवाः; ९ अम् ॥ बृहती; २, ४, ५, ९ िु प्; ३, ७-८ गायी; ६ एकपागती ॥

१. इ꣢꣣ ये꣡ं꣢ न꣣ अा꣡ भ꣢र꣣ अाे꣡ज꣢ं꣣ पु꣡पु꣢र꣣ ꣡वः꣢ ।


य꣡धृ꣢꣯ेम वहत꣣ राे꣡द꣢सी꣣ उ꣡भे स꣢꣯श पाः ॥ ५८६ ॥ १.६.१.१

२. इ꣡ाे꣣ रा꣢जा꣣ ज꣡ग꣢तषणी꣣ना꣡मध꣢꣯꣣मा꣢ व꣣꣡꣢पं꣣ य꣡द꣢य ।
त꣡ताे꣢ ददाित दा꣣श꣢षे꣣ व꣡सू꣢िन꣣ चाेद꣢꣫ाध꣣ उ꣡प꣢ततं च꣣दवा꣢क् ॥ ५८७॥ १.६.१.२

३. य꣢ये꣣द꣢मा꣣ र꣢जाे꣣यु꣡ज꣢त꣣जे꣢꣫ जने꣣ व꣢न


꣣ ꣬ꣳवः꣢꣯ ।

इ꣡꣢य꣣ र꣡यं꣢ बृ꣣ह꣢त् ॥ ५८८ ॥ १.६.१.३

४. उ꣡दु꣢꣣मं꣡ व꣢ण꣣ पा꣡श꣢म꣣꣡दवा꣢꣯ध꣣मं꣡ व꣢꣯ मय꣣म꣡ꣳ ꣢थाय ।


अ꣡था꣢दय ꣣ते꣢ व꣣यं꣡ तवा꣢꣯ना꣣ग꣢साे꣣ अ꣡द꣢तये याम ॥ ५८९ ॥ १.६.१.४

५. व꣡या꣢ व꣣यं꣡ पव꣢꣯मानेन साेम꣣ भ꣡रे ꣢ कृ꣣तं꣡ व꣢꣯ चनुयाम꣣ श꣡꣢त् ।


त꣡ाे꣢ म꣣ाे꣡ व꣢णाे मामहता꣣ म꣡द꣢ितः꣣ स꣡धुः꣢ पृ꣣थ꣢वी उत ाैः ॥ ५९० ॥ १.६.१.५

६. इ꣣मं꣡ वृष꣢꣯णं कृणु꣣तै꣢꣫म꣢ाम् । ॥ ५९१ ॥ १.६.१.६

८६
७. स꣢ न꣣ इ꣡ा꣢य꣣ य꣡य꣢वे꣣ व꣡꣢णाय म꣣꣡ः꣢ ।
व꣣रवाेव꣡पर꣢꣯व ॥ ५९२ ॥ १.६.१.७

८. ए꣣ना꣡ वा꣢꣯य꣣य꣢꣫ अा ु꣣ा꣢िन꣣ मा꣡नु꣢षाणाम् ।

n
pp
स꣡षा꣢सताे वनामहे ॥ ५९३ ॥ १.६.१.८

९. अ꣣ह꣡म꣢ थम꣣जा꣢ ऋ꣣त꣢य꣣ पू꣡व꣢ दे꣣वे꣡याे꣢ अ꣣मृ꣡त꣢य꣣ ना꣡म꣢ ।


याे꣢ मा꣣ द꣡दा꣢ित꣣ स꣢꣫ इदे꣣व꣡मा꣢वद꣣ह꣢꣫म꣣म꣡꣢म꣣द꣡त꣢म ॥ ५९४ ॥ १.६.१.९

इित थमा दशितः ॥ १ ॥ थमः खडः ॥ १ ॥

दशितः (२)

(१-७) १ ुतक अारसः; २ पव अारसः; ३, ४ मधुछदा वैामः; ५ थाे वासः; ६ गृसमदः

शाैनकः; ६ नृमेधपुमेधावांगरसाै ॥ इः; २ पवमानः साेमः; ५ वे देवाः; ६ वायुः ॥ गायी, २ जगती, ५
िु प्, ७ अनुुप् ॥

१. व꣢मे꣣त꣡द꣢धारयः कृ꣣णा꣢स꣣ राे꣡ह꣢णीषु च ।


प꣡꣢णीषु꣣ ꣢श꣣प꣡यः꣢ ॥ ५९५ ॥ १.६.२.१

२. अ꣡꣢चदु꣣ष꣢सः꣣ पृ꣡꣢र꣣य꣢ उ꣣ा꣡ म꣢मेित꣣ भु꣡व꣢नेषु वाज꣣युः꣢ ।


मा꣣याव꣡नाे꣢ ममरे अय मा꣣य꣡या꣢ नृ꣣च꣡꣢सः प꣣त꣢राे꣣ ग꣢भ꣣मा꣡द꣢धुः ॥ ५९६ ॥ १.६.२.२

३. इ꣢꣣ इ꣢꣫याेः꣣ स꣢चा꣣ स꣡꣢꣣ अा꣡ व꣢चाे꣣यु꣡जा꣢ ।


इ꣡ाे꣢ व꣣ी꣡ ह꣢र꣣य꣡यः꣢ ॥ ५९७ ॥ १.६.२.३

४. इ꣢꣣ वा꣡जे꣢षु नाेऽव स꣣ह꣡꣢धनेषु च ।


उ꣣꣢ उ꣣ा꣡भ꣢꣣ित꣡भः꣢ ॥ ५९८ ॥ १.६.२.४

८७
५. ꣡थ꣢꣣ य꣡य꣢ स꣣꣡थ꣢꣣ ना꣡मानु꣢꣯ु भय ह꣣व꣡षाे꣢ ह꣣व꣢यत् ।
धा꣣त꣡ुत꣢ ा꣯नासव꣣त꣢꣣ व꣡णाे꣢ रथत꣣रमा
꣡ ज꣢꣯भारा꣣ व꣡स꣢ः ॥ ५९९ ॥ १.६.२.५

n
६. िन꣣यु꣡वा꣢꣯वाय꣣वा꣡ ग꣢꣣य꣢ꣳ श꣣ाे꣡ अ꣢याम ते ।

pp
ग꣡ता꣢स सव꣣ताे꣢ गृ꣣ह꣢म् ॥ ६०० ॥ १.६.२.६

७. य꣡ाय꣢꣯था अपूय꣣ म꣡घ꣢ववृ꣣ह꣡या꣢य ।


त꣡पृ꣢थ꣣वी꣡म꣢थय꣣त꣡द꣢ता उ꣣ताे꣡ दव꣢꣯म् ॥ ६०१ ॥ १.६.२.७

इित तीया दशितः ॥ २ ॥ तीयः खडः ॥ २ ॥

दशितः (३)

(१-१३) १, ५, ७, १० वामदेवाे गाैतमः; २, ३ गाेतमाे रागणः; ४ मधुछदा वैामः; ६ गृसमदः शाैनकः; ८



भराजाे बाहपयः; ९ ऋजा भाराजः; ११ हरयतूप अांगरसः; १२, १३ वामाे गाथनः (१२ ा) ॥
१ जापितः; २, ३ साेमः; ४, ५, ८, १३ अः; ६ अपांनपात्; ७ रािः; ९ वेदेवाः; १० लं गाेा; ११ इः;
१२ अाा अवा ॥ िु प्; १, ७ अनुुप्, ४ गायी; ८, ९ जगती; १० महापंः ॥

१. म꣢य꣣ व꣢चाे꣣ अ꣢थाे꣣ य꣡शाेऽथाे꣢꣯ य꣣꣢य꣣ य꣡प꣢꣯यः ।


प꣣रमेी꣢ ꣣जा꣡प꣢ितद꣣व꣡ ाम꣢꣯व ꣳहत ॥ ६०२ ॥ १.६.३.१

२. सं꣢ ते꣣ प꣡या꣢ꣳस꣣ स꣡मु꣢ यत꣣ वा꣢जाः꣣ सं꣡ वृया꣢꣯यभमाित꣣षा꣡हः꣢ ।


अा꣣या꣡य꣢मानाे अ꣣मृ꣡ता꣢य साेम द꣣व꣡ वा꣢꣯ यु꣣मा꣡िन꣢ धव । ॥ ६०३ ॥ १.६.३.२

३. व꣢म꣣मा꣡ अाेष꣢꣯धीः साेम꣣ व꣢ा꣣व꣢म꣣पाे꣡ अ꣢जनय꣣वं꣡ गाः ।


व꣡मात꣢꣯नाे꣣वा꣢३त꣡र꣢ं꣣ वं꣡ याेित꣢꣯षा꣣ व꣡ तमाे꣢꣯ ववथ ॥ ६०४ ॥ १.६.३.३

८८
४. अ꣣꣡मी꣢डे पु꣣राे꣡ह꣢तं य꣣꣡य꣢ दे꣣व꣢मृ꣣व꣡ज꣢म् ।
हाे꣡त꣢तरꣳ र꣣धा꣡त꣢मम् ॥ ६०५ ॥ १.६.३.४

n
५. ते꣡ म꣢वत ꣣थमं꣢꣫ नाम꣣ गाे꣢नां꣣ िः꣢ स꣣꣡ प꣢र꣣मं꣡ नाम꣢꣯ जनान् ।

pp
ता꣡ जा꣢न꣣ती꣣ ꣢र꣬य꣢꣯नूषत꣣ ा꣢ अा꣣व꣡भु꣢व
 ꣣णी꣡यश꣢꣯सा꣣ गा꣡वः꣢ ॥ ६०६ ॥ १.६.३.५

६. स꣢म꣣या꣡ ययुप꣢꣯यय꣣याः꣡ स꣢मा꣣न꣢मू꣣व꣢ न


꣣ ꣬꣢꣯पृणत ।

त꣢मू꣣ श꣢च꣣ꣳ श꣡च꣢याे दद꣣वा꣡ꣳस꣢म꣣पा꣡पा꣢꣯त꣣मु꣢प꣢ य꣣या꣡पः꣢ ॥ ६०७ ॥ १.६.३.६

७. अा꣡ ागा꣢꣯꣣ा꣡ यु꣢व꣣ित꣡रः꣢꣯ के꣣तू꣡समी


ं ꣢ ꣯सित ।

अ꣡भू꣢꣣ा꣢ िन꣣वे꣡श꣢नी꣣ व꣡꣢य꣣ ज꣡ग꣢ताे꣣ रा꣡ी꣢ ॥ ६०८ ॥ १.६.३.७

८. ꣣꣢य꣣ वृ꣡णाे꣢ अ꣣ष꣢य꣣ नू꣢꣫ महः꣣ ꣢ नाे꣣ व꣡चाे꣢ व꣣द꣡था꣢ जा꣣त꣡वे꣢दसे ।


वै꣣ानरा꣡य꣢ म꣣ित꣡नय꣢꣯से꣣ श꣢चः꣣ साे꣡म꣢ इव पवते꣣ चा꣡꣢र꣣꣡ये꣢ ॥ ६०९ ॥ १.६.३.८

९. व꣡े꣢ दे꣣वा꣡ मम꣢꣯ वत य꣣꣢मु꣣भे꣡ राेद꣢꣯सी अ꣣पां꣡ नपा꣢꣯꣣ म꣡꣢ ।
मा꣢ वाे꣣ व꣡चा꣢ꣳस पर꣣च꣡या꣢ण वाेचꣳ स꣣े꣢꣫वाे꣣ अ꣡त꣢मा मदेम ॥ ६१० ॥ १.६.३.९

१०. य꣡शाे꣢ मा꣣ ावा


꣡ ꣢पृथ꣢वी꣡ यशाे꣢꣯ मेबृहप꣣ती꣢ ।

य꣢शाे꣣ भ꣡ग꣢य वदत꣣ य꣡शाे꣢ मा꣣ ꣡ित꣢मुयताम् ।


य꣣शया꣢३याः स꣣ꣳ स꣢दाे꣣ऽहं꣡ ꣢वद꣣ता꣡ या꣢म् ॥ ६११ ॥ १.६.३.१०

११. इ꣡꣢य꣣ नु꣢ वी


꣣ ꣬या꣢꣯ण꣣ ꣡वाे꣢चं꣣ या꣡िन꣢ च꣣का꣡र꣢ थ꣣मा꣡िन꣢ व꣣ी꣢ ।

अ꣢ह꣣꣢ह꣣म꣢व꣣प꣡त꣢तद꣣ ꣢ व꣣꣡णा꣢ अभन꣣प꣡व꣢तानाम् ॥ ६१२ ॥ १.६.३.११

१२. अ꣣꣡र꣢꣣ ज꣡꣢ना जा꣣त꣡वे꣢दा घृ꣣तं꣢ मे꣣ च꣡꣢र꣣मृ꣡तं꣢ म अा꣣स꣢न् ।


ि꣣धा꣡त꣢र꣣काे꣡ रज꣢꣯साे व꣣मा꣡नाेज꣢꣯ं꣣ याे꣡ित꣢ह꣣व꣡र꣢꣣ स꣡व꣢म् ॥ ६१३ ॥ १.६.३.१२

८९
१३. पा꣢य꣣꣢व꣣पाे꣡ अं꣢꣯ प꣣दं꣡ वे पाित꣢꣯ य꣣꣡र꣢꣯ण꣣ꣳ सू꣡य꣢य ।
पा꣢ित꣣ ना꣡भा꣢ स꣣꣡शी꣢षाणम꣣ः꣡ पाित꣢꣯ दे꣣वा꣡ना꣢मुप꣣मा꣡द꣢मृ꣣वः꣢ ॥ ६१४ ॥ १.६.३.१३

इित तृतीया दशितः ॥ ३ ॥ तृतीयः खडः ॥ ३ ॥

n
pp
दशितः (४)

(१-१२) वामदेवाे गाैतमः; ३-७ नारायणः ॥ १-२ अः; ३-७ पुषः; ८ ावापृथवी; ९-११ इः; १२ गावः ॥
अनुुप्; १-२ पंः; ८, ११, १२ िु प् ॥

१. ा꣡ज꣢ये समधान ददवाे जा


꣣ ꣡ च꣢रय꣣त꣢रा꣣स꣡िन꣢ ।

स꣡ वं नाे꣢꣯ अे꣣ प꣡य꣢सा वस꣣व꣢꣣यं꣡ वचाे꣢ ꣯ ꣣शे꣡ऽदाः꣢ ॥ ६१६ ॥ १.६.४.१

२. व꣣स꣡त इ रयाे꣢꣯ ी꣣꣡ इ रयः꣢꣯ ।



व꣣षा꣡यनु꣢꣯ श꣣र꣡दाे꣢ हेम꣣तः꣡ शश꣢꣯र꣣ इ꣡ रयः꣢꣯ । ॥ ६१६ ॥ १.६.४.२

३. स꣣ह꣡꣢शीषाः꣣ पु꣡꣢षः सहा꣣ः꣢ स꣣ह꣡꣢पात् ।


स꣡ भूम꣢꣯ꣳ स꣣व꣡ताे꣢ वृ꣣वा꣡य꣢ित꣣शाुल꣢म् ॥ ६१७ ॥ १.६.४.३

४. ि꣣पा꣢दूव
꣣ ꣢ ꣫ उदै꣣पु꣡꣢षः꣣ पदाे꣢ऽये꣣हा꣡भ꣢व꣣पु꣡नः꣢ ।

त꣢था꣣ व꣢व
꣣ ꣬ङ् य꣢꣯ामदशनानश꣣ने꣢ अ꣣भ꣢ ॥ ६१८ ॥ १.६.४.४

५. पु꣡ष
꣢ ए꣣वे꣢꣫दꣳ सव꣣ य꣢꣣तं
ू ꣢ ꣫ य꣣ भा꣡य꣢म् ।

पा꣡दाे꣢ऽय꣣ स꣡वा꣢ भू꣣ता꣡िन꣢ ि꣣पा꣡द꣢या꣣मृ꣡तं꣢ द꣣व꣢ ॥ ६१९ ॥ १.६.४.५

६. ता꣡वा꣢नय मह꣣मा꣢꣫ तताे꣣ या꣡या꣢ꣳ꣣ पू꣡꣢षः ।


उ꣣ता꣡मृ꣢त꣣व꣡येश꣢ ा꣯नाे꣣ य꣡दे꣢꣯नाित꣣राे꣡ह꣢ित ॥ ६२० ॥ १.६.४.६

९०
७. त꣡ताे꣢ व꣣रा꣡ड꣢जायत व꣣रा꣢जाे꣣ अ꣢ध꣣ पू꣡꣢षः ।
स꣢ जा꣣ताे꣡ अय꣢꣯रयत प꣣ा꣢꣫ू म꣣म꣡थाे꣢ पु꣣रः꣢ ॥ ६२१ ॥ १.६.४.७

n
८. म꣡ये꣢ वां ावापृथवी स꣣भाे꣡ज꣢साै꣣ ये꣡ अ꣢꣯थेथा꣣म꣡म꣢तम꣣भ꣡ याेज꣢꣯नम् ।

pp
ा꣡वा꣢पृथवी꣣ भ꣡व꣢तꣳ याे꣣ने꣡ ते नाे꣢꣯ मुत꣣म꣡ꣳह꣢सः ॥ ६२२ ॥ १.६.४.८

९. ह꣡र꣢ त इ꣣ म꣡ू꣢यु꣣ताे꣡ ते꣢ ह꣣र꣢ताै꣣ ह꣡र꣢ ।


तं꣡ वा꣢ तवत क꣣व꣡यः꣢ पु꣣꣡षा꣢साे व꣣न꣡ग꣢वः ॥ ६२३ ॥ १.६.४.९

१०. य꣢꣫चाे꣣ ह꣡रयय


꣢ ꣣ या
꣢ ꣣ व꣢चाे꣣ ग꣡वा꣢मु꣣त꣢ ।

स꣣य꣢य꣣ ꣡꣢णाॆ꣣ व꣢च꣣ते꣡न꣢ मा꣡ स꣡ꣳ सृ꣢जामस ॥ ६२४ ॥ १.६.४.१०

११. स꣢ह꣣त꣡꣢ इ꣣ द꣣ाे꣢ज꣣ ई꣢शे


꣣ ꣬ य म꣢ह꣣ताे꣡ व꣢रशन् ।

꣢त꣣ं न꣢ नृ꣣ण꣡ꣳ थव꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣े꣢षु꣣ श꣡ू꣢स꣣ह꣡ना꣢ कृधी नः ॥ ६२५ ॥ १.६.४.११



१२. स꣣ह꣡ष꣢भाः स꣣ह꣡व꣢सा उ꣣दे꣢त꣣ व꣡ा꣢ ꣣पा꣢ण꣣ ब꣡꣢तीू ।
उ꣣ः꣢ पृ꣣थु꣢र꣣यं꣡ वाे꣢ अत लाे꣣क꣢ इ꣣मा꣡ अापः꣢꣯ सपा꣣णा꣢ इ꣣ह꣡ त꣢ ॥ ६२६ ॥ १.६.४.१२

इित चतथी दशितः ॥ ४ ॥ चतथः खडः ॥ ४ ॥

दशितः (५)

(१-१४) १ शतं वैखानसाः; २ वाट् साैयः; ३ कुस अारसः; ४-६ सापराी; ७-१४ कवः कावः ॥ सूयः;
१ अः पवमानः; ४-६ अाा वा ॥ गायी; २ जगती; ३ िु प् ॥

१. अ꣢꣣ अा꣡यू꣢ꣳष पवस꣣ अा꣢स꣣वाे꣢ज꣣म꣡षं꣢ च नः ।


अा꣣रे ꣡ बा꣢धव दु꣣꣡ना꣢म् ॥ ६२७ ॥ १.६.५.१

९१
२. व꣣ा꣡ड् बृ꣣ह꣡प꣢बत साे꣣यं꣢꣫ मवायु꣣द꣡ध꣢꣣꣡प꣢ता꣣व꣡व꣢तम् ।

वा꣡त꣢꣯जूताे꣣ याे꣡ अ꣢भ꣣र꣡꣢ित꣣ ꣡ना꣢ ꣣जाः꣡ प꣢पित ब꣣धा꣡ व रा꣢꣯जित ॥ ६२८ ॥ १.६.५.२

n
३. च꣣ं꣢ दे꣣वा꣢ना꣣मु꣡द꣢गा꣣द꣡नी꣢कं꣣ च꣡꣢म꣣꣢य꣣ व꣡꣢णया꣣े꣢ ।

pp
अा꣢ा꣣ ा꣡वा꣢पृथ꣣वी꣢ अ꣣त꣡र꣢꣣ꣳ सू꣡य꣢ अा꣣ा꣡ जग꣢꣯तत꣣थु꣡ष꣢ ॥ ६२९ ॥ १.६.५.३

४. अा꣡यं गाैः पृ꣢꣯रमी꣣द꣡स꣢दा꣣त꣡रं ꣢ पु꣣रः꣢ ।


प꣣त꣡रं ꣢ च ꣣य꣡वः꣢ ॥ ६३० ॥ १.६.५.४

५. अ꣣त꣡꣢रित राेच꣣ना꣢꣫य ा꣣णा꣡द꣢पान꣣ती꣢ ।


य꣢꣯यह꣣षाे꣡ दव꣢꣯म् ॥ ६३१ ॥ १.६.५.५

६. ि꣣ꣳश꣢꣫षाम꣣ व꣡ रा꣢जित꣣ वा꣡प꣢त꣣ा꣡य꣢ धीयते ।


꣢ित꣣ व꣢ताे꣣र꣢ह꣣ ु꣡भः꣢ ॥ ६३२ ॥ १.६.५.६

७. अ꣢प꣣ ये꣢ ता꣣य꣡वाे꣢ यथा꣣ न꣡꣢ा यय꣣ु꣡भः꣢ ।
सू꣡रा꣢य व꣣꣡च꣢से ॥ ६३३ ॥ १.६.५.७

८. अ꣡꣢य के꣣त꣡वाे꣢ व꣢ र꣣म꣢याे꣣ ज꣢ना꣣ꣳअ꣡नु꣢ ।


ा꣡ज꣢ताे अ꣣꣡याे꣢ यथा ॥ ६३४ ॥ १.६.५.८

९. त꣣र꣡ण꣢व꣣꣡द꣢शताे याेित꣣कृ꣡द꣢स सूय ।


व꣢꣣मा꣡भा꣢स राेच꣣न꣢म् ॥ ६३५ ॥ १.६.५.९

१०. ꣣य꣢ङ् दे꣣वा꣢नां꣣ व꣡शः꣢ ꣣य꣡ुदे꣢꣯ष꣣ मा꣡नु꣢षान् ।

꣣य꣢꣫ङ् व
꣣ ꣬ꣳ व꣢꣯ ꣣शे꣢ ॥ ६३६ ॥ १.६.५.१०

११. ये꣡ना꣢ पावक꣣ च꣡꣢सा भुर꣣य꣢तं꣣ ज꣢ना꣣ꣳअ꣡नु꣢ ।


वं꣡ व꣢ण꣣ प꣡य꣢स । ॥ ६३७ ॥ १.६.५.११

९२
१२. उ꣡ामे꣢꣯ष꣣ र꣡जः꣢ पृ꣣व꣢हा꣣ म꣡मा꣢नाे अ꣣ु꣡भः꣢ ।
प꣢य꣣꣡ा꣢िन सूय ॥ ६३८ ॥ १.६.५.१२

n
१३. अ꣡यु꣢ स꣣꣢ श꣣यु꣢वः꣣ सू꣢राे꣣ र꣡थ꣢य न
꣣ ꣬यः꣢꣯ ।

pp
ता꣡भ꣢याित꣣ व꣡यु꣢भः ॥ ६३९ ॥ १.६.५.१३

१४. स꣣꣡ वा꣢ ह꣣र꣢ताे꣣ र꣢थे꣣ व꣡ह꣢त देव सूय ।


शाे꣣च꣡के꣢शं वचण ॥ ६४० ॥ १.६.५.१४

इित पमी दशितः ॥ ५ ॥ पमः खडः ॥ ५ ॥

इित षाेऽयायः ॥ ६ ॥

इित सामवेद-संहतायामारयं काडं पव वा समाम् ॥


९३
अथ महानायाचकः ॥

(१-१०) जापितः ॥ इैलाेाा ॥ िकं = [१ थमं पदा + (२) ततयः शाराः पादाः + (३) तत

n
उपसगाै + (३) उभयं (शाराेपसगाै) + (५) ततः शारायः पादाः + (६) उपसगः ]

pp
१. व꣣दा꣡ म꣢घवन् व꣣दा꣢ गा꣣त꣡मनु꣢꣯शꣳसषाे꣣ द꣡शः꣢ ।
श꣡ा꣢ शचीनां पते पूवी꣣णां꣡ पु꣢वसाे ॥ ६४१ ॥ १.६.६.१

२. अा꣣भ꣢꣫म꣣भ꣡꣢भः꣣ वा꣢ऽ३ा꣢ꣳशः ।
꣡चे꣢तन꣣ ꣡चे꣢त꣣ये꣡꣢ ु꣣ा꣡य꣢ न इ꣣षे꣢ ॥ ६४२ ॥ १.६.६.२

३. ए꣣वा꣢꣫ ह श꣣ाे꣢ रा꣣ये꣡ वाजा꣢꣯य ववः ।


श꣡व꣢ वृ्꣡꣢से꣣ म꣡ꣳह꣢ वृ꣣꣢स꣣ ।

अा꣡ या꣢ह꣣ प꣢ब꣣ म꣡व꣢ ॥ ६४३ ॥ १.६.६.३

४. व꣣दा꣢ रा꣣ये꣢ स꣣वी꣢य꣣ भु꣢वाे꣣ वा꣡जा꣢नां꣣ प꣢ित꣣व꣢शा꣣ꣳअ꣡नु꣢ ।


म꣡ꣳह꣢ वृ꣣꣢से꣣ यः꣡ शव꣢꣯ः꣣ शू꣡रा꣢णाम् ॥ ६४४ ॥ १.६.६.४

५. याे꣡ मꣳह꣢꣯ाे मघाेनामꣳश꣢꣯ शाे꣣चः꣢ ।


च꣡क꣢वाे अ꣣भ꣡ नाे꣢ न꣣ये꣡ाे꣢ वदे꣣ तमु꣢꣯ तह ॥ ६४५ ॥ १.६.६.५

६. ई꣢शे꣣ ह꣢ श꣣꣢꣫तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजतम् ।


स꣡ नः꣢ व꣣ष꣢द꣣ित ꣢षः꣣ ꣢त꣣छ꣡द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥ ६४६ ॥ १.६.६.६

७. इ꣢ं꣣ ध꣡न꣢य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजतम् ।


स꣡ नः꣢ व꣣ष꣢द꣣ित ꣢षः꣣ स꣡ नः꣢ वष꣣द꣢ित꣣ ꣡षः꣢ ॥ ६४७ ॥ १.६.६.७

९४
८. पू꣡व꣢य꣣ य꣡े꣢ अवाे꣣ꣳऽश꣡मद꣢ ा꣯य ।
स꣣꣡ अा धे꣢꣯ह नाे वसाे पू꣣ितः꣡ शव꣢ शयते ।
व꣣शी꣢꣫ ह श꣣ाे꣢ नू꣣नं꣡ तय꣢꣯ꣳ सं꣣य꣡से꣢ ॥ ६४८ ॥ १.६.६.८

n
pp
९. ꣣भाे꣡ जन꣢꣯य वृह꣣न् स꣡मये꣢षु
 वावहै ।
शू꣢राे꣣ याे꣢꣫ गाेष꣣ु ग꣡छ꣢ित꣣ स꣡खा꣢ स꣣शे꣢वाे꣣ अ꣡꣢युः ॥ ६४९ ॥ १.६.६.९

अथ प पुरषपदािन ॥

१०. ए꣣वा꣢ेऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ꣢े | ए꣣वा꣡ही꣢ ।


ए꣣वा꣡ ह पू꣢꣯षन् । ए꣣वा꣡ ह दे꣢꣯वाः । ॐ ए꣣वा꣡ह दे꣢꣯वाः ॥ ६५० ॥ १.६.६.१०

इित प पुरषपदािन ॥

इित महानायाचका समा: ॥

इित सामवेदसंहतायां पूवाचकः समाः ॥

पूवाचकय मसंया

१ अाेयय काडय (१-११४) १९४


२ एेय काडय (११५-४६६) ३५२
३ पावमानय काडय (४६७-५८५) ११९
४ अारयकय काडय (५८६-६४०) ५५
५ महानायाचअय (६४१-६५० १०
सवयाेगः ६५०

९५
n
pp
सामवेद संहता
उरसंहता (उराचकः)

सामवेद संहता
उरसंहता (उराचकः)

n
pp
अथ थमाेऽयायः ॥

अथ थमपाठके थमाेऽधः ॥ १-१ ॥

(१-२३) १ असतः कायपाे देवलाे वा; २ कयपाे मारचः; ३ शतं वैखानसः; ४, २१ भरजाे बाहपयः; ५, ७
वामाे गाथनः; ५ जमदवा; ६ इरबठः कावः; ८ अमहीयुरांगरसः; ९ सषयः (१ भराजाे बाहपयः,
२ कयपाे मारचः , ३ गाेतमाे रागणः, ४ अिभाैमः, ५ वामाे गाथनः, ६ जमदभागवः, ७ वसाे
मैावणः); १० उशना कायः; ११ वसाे मैावणः; १२ वामदेवाे गाैतमः; १३ नाेधा गाैतमः; १४ कलः ागाथः;
१५ मदुछदा वैामः; १६ गाैरवीितः शाः; १७ अाषः; १८ अधीगुः यावाः; १९ कवभागवः; २०
शंयुबाहपयः; (तृणपाणः;) २२ साेभरः कावः; २३ नृमेध अांगरसः ॥ १-३, ८-१०, १५-१९ पवमानः साेमः;
४, २०, २१ अः; ५ मावणाै; ७ इाी; ६, ११-१४, २२-२३ इः ॥ १-८, १२ (१-२), १५, १८ २-३),

२१ गायी; ९, ११, १३, १४, २० गाथः = (वषमा बृहती, समा ताे बृहती); १० िु प्; १२ (३) पादिनचृत्;
१६, २२ काकुभः गाथः = (वषमा ककुप्, समा सताे बृहती); १७ उणक् ; १८ अनुुप्; १९ जगती; २३ (१)
ककुप्, (२) उणक्, (३) पुर उणक् ॥

सूं (१)

१. उ꣡पा꣢ै गायता नरः꣣ प꣡व꣢माना꣣ये꣡द꣢वे ।


अ꣣भ꣢ दे꣣वा꣡ꣳ इय꣢꣯ते ॥ ६५१ ॥ २.१.१.१२

२. अ꣣भ꣢ ते꣣ म꣡धु꣢ना꣣ प꣡याेऽथ꣢꣯वाणाे अशयुः ।


दे꣣वं꣢ दे꣣वा꣡य꣢ देव꣣यु꣢ ॥ ६५२ ॥ २.१.१.२
२ अचकसा, ़ डं , ऋक्
अयायः, ख

९७
३. स꣡ नः꣢ पवव꣣ शं꣢꣫ गवे꣣ शं꣡ जना꣢꣯य꣣ श꣡मव꣢꣯ते ।
श꣡ꣳ रा꣢ज꣣ाे꣡ष꣢धीयः ॥ ६५३ ॥ ॥ १(ती)॥ २.१.१.३

n
सूं (२)

pp
१. द꣡व꣢ुतया ꣣चा꣡ प꣢र꣣ाे꣡भ꣢या कृ꣣पा꣢ ।
साे꣡माः꣢ श꣣ा꣢ गवा꣢꣯शरः ॥ ६५४ ॥ २.१.१.४

२. ह꣣वानाे꣢ हे꣣तृ꣡भ꣢ह꣣त꣡ अा वाजं꣢꣯ वा


꣣ ꣬य꣢꣯मीत् ।

सी꣡द꣢ताे व꣣नु꣡षाे꣢ यथा ॥ ६५५ ॥ २.१.१.५

३. ऋ꣣ध꣡साे꣢म व꣣त꣡ये꣢ संजमा꣣नाे꣢ द꣣वा꣡ क꣢वे ।


प꣡व꣢व꣣ सू꣡याे꣢ ꣣शे꣢ ॥ ६५६ ॥ ॥२(य)॥ २.१.१.६

सूं (३)

१. प꣡व꣢मानय ते कवे꣣ वा꣢ज꣣स꣡गा꣢ असृत ।


अ꣡व꣢ताे꣣ न꣡ ꣢व꣣य꣡वः꣢ ॥ ६५७ ॥ २.१.१.७

२. अ꣢छा꣣ काे꣡शं꣢ मधु꣣ु꣢त꣣म꣡सृ꣢ं꣣ वा꣡रे ꣢ अ꣣य꣡ये꣢ ।


अ꣡वा꣢वशत धी꣣त꣡यः꣢ ॥ ६५८ ॥ २.१.१.८

३. अ꣡छा꣢ समु꣣꣢꣫मद꣣वाे꣢ऽतं꣣ गा꣢वाे꣣ न꣢ धे꣣न꣡वः꣢ ।


अ꣡म꣢ृ꣣त꣢य꣣ याे꣢िन꣣मा꣢ ॥ ६५९ ॥ ॥ ३(काै)॥ २.१.१.९

इित थमः खडः ॥ १ ॥

९८
सूं (४)

१. अ꣢꣣ अा꣡ या꣢ह वी꣣त꣡ये꣢ गृणा꣣नाे꣢ ह꣣य꣡दा꣢तये ।

n
िन꣡ हाेत꣢ ा꣯ सस ब꣣ह꣡ष꣢ ॥ ६६० ॥ २.१.२.१

pp
२. तं꣡ वा꣢ स꣣म꣡꣢रराे घृ꣣ते꣡न꣢ वधयामस ।
बृ꣣ह꣡छाे꣢चा यव ॥ ६६१ ॥ २.१.२.२

३. स꣡ नः꣢ पृ꣣थु꣢ ꣣वा꣢य꣣म꣡छा꣢ देव ववासस ।


बृ꣣ह꣡द꣢े स꣣वी꣡य꣢म् ॥ ६६२ ॥ ॥१५(ल)॥ २.१.२.३

सूं (५)

१. अा꣡ नाे꣢ मावणा घृ꣣तै꣡गयू꣢꣯ितमुतम् ।
म꣢वा꣣ र꣡जा꣢ꣳस सतू ॥ ६६३ ॥ २.१.२.४

२. उ꣣श꣡ꣳसा नमाे꣣वृ꣡धा꣢ म꣣ा꣡ द꣢꣯य राजथः ।


ा꣣घ꣢ाभः शचता ॥ ६६४ ॥ २.१.२.५

३. गृ꣣णाना꣢ ज꣣म꣡द꣢ना꣣ याे꣡ना꣢वृ꣣त꣡य꣢ सीदतम् ।


पा꣣त꣡ꣳ साेम꣢꣯मृतावृधा ६६५ ॥ ॥५ (य)॥ २.१.२.६

सूं (६)

१. अा꣡ या꣢ह सषु꣣मा꣢꣫ ह त꣣ इ꣢꣣ साे꣢मं꣣ प꣡बा꣢ इ꣣म꣢म् ।


ए꣢꣫दं ब꣣हः꣡ स꣢दाे꣣ म꣡म꣢ ॥ ६६६ ॥ २.१.२.७

९९
२. अा꣡ वा꣢ ꣣यु꣢जा꣣ ह꣢र꣣ व꣡ह꣢ताम के꣣श꣡ना꣢ ।
उ꣢प꣣ ꣡ा꣢ण नः णु ॥ ६६७ ॥ २.१.२.८

n
३. ꣣ा꣡ण꣢वा यु꣣जा꣢ व꣣य꣡ꣳ साे꣢म꣣पा꣡म꣢ साे꣣म꣡नः꣢ ।

pp
स꣣ता꣡व꣢ताे हवामहे ॥ ॥ ६६८ ॥ ॥६(फाै)॥ २.१.२.९

सूं (७)

१. इ꣡ाी
꣢ ꣣ अा꣡ ग꣢तꣳ स꣣तं꣢ गी꣣भ꣢꣫न꣣भाे व꣡रे ꣢यम् ।

अ꣣य꣡ पा꣢तं ध꣣ये꣢ष꣣ता꣢ ॥ ६६९ ॥ २.१.२.१०

२. इ꣡ाी
꣢ जर꣣तः꣡ सचा꣢꣯ य꣣ाे꣡ ज꣢गाित꣣ चे꣡त꣢नः ।

अ꣣या꣡ पा꣢तम꣣म꣢ꣳ स꣣त꣢म् ॥ ६७० ॥ २.१.२.११



३. इ꣡꣢म꣣ं꣡ क꣢व꣣छ꣡दा꣢ य꣣꣡य꣢ जू꣣या꣡ वृ꣢णे ।
ता꣡ साेम꣢꣯ये꣣ह꣡ तृ꣢प ॥ ६७१ ॥ ॥७(ता)॥ २.१.२.१२

इित तीयः खडः ॥ २ ॥

सूं (८)

१. उ꣣ा꣡ ते꣢ जा꣣त꣡मध꣢꣯साे द꣣व꣡ सू या द꣢꣯दे ।

उ꣣꣢꣫ꣳ शम꣣ म꣢ह꣣ ꣡वः꣢ ॥ ६७२ ॥ २.१.३.१

२. स꣢ न꣣ इ꣡ा꣢य꣣ य꣡य꣢वे꣣ व꣡꣢णाय म꣣꣡ः꣢ ।


व꣣रवाेव꣡पर꣢꣯ व ॥ ६७३ ॥ २.१.३.२

१००
३. ए꣣ना꣡ वा꣢꣯य꣣य꣢꣫ अा ु꣣ा꣢िन꣣ मा꣡नु꣢षाणाम् ।
स꣡षा꣢सताे वनामहे ॥ ६७४ ॥ ॥८(ठ)॥ २.१.३.३

n
सूं (९)

pp
१. पु꣣नानः꣡ साे꣢म꣣ धा꣡र꣢या꣣पाे꣡ वसा꣢꣯नाे अषस ।
अा꣡ र꣢꣣धा꣡ याेिन꣢꣯मृ꣣त꣡य꣢ सीद꣣यु꣡साे꣢ दे꣣वाे꣡ ह꣢र꣣य꣡यः꣢ ॥ ६७५ ॥ २.१.३.४

२. दु꣣हान꣡ ऊध꣢꣯द꣣यं꣡ मधु꣢꣯ ꣣यं꣢ ꣣꣢ꣳ स꣣ध꣢थ꣣मा꣡स꣢दत् ।


अा꣣पृ꣡ं꣢ ध꣣꣡णं꣢ वा
꣣ ꣬य꣢꣯षस꣣ नृ꣡भ꣢धाै꣣ताे
 ꣡ व꣢च꣣णः꣢ ॥ ६७६ ॥ ॥९(ल )॥ २.१.३.५

सूं (१०)

१. ꣡ त ꣢꣯व꣣ प꣢र꣣ काे꣢शं꣣ िन꣡ षी꣢द꣣ नृ꣡भः꣢ पुना꣣नाे꣢ अ꣣भ꣡ वाज꣢꣯मष ।
अ꣢ं꣣ न꣡ वा꣢ वा꣣ज꣡नं꣢ म꣣ज꣢य꣣ताे꣡ऽछा꣢ ब꣣ही꣡ र꣢श꣣ना꣡भ꣢नयत ॥ ६७७ ॥ २.१.३.६

२. वा꣣युधः꣡ प꣢वते दे꣣व꣡ इदु꣢꣯रशत꣣हा꣢ वृ꣣ज꣢ना꣣ र꣡꣢माणः ।


प꣣ता꣢ दे꣣वा꣡नां꣢ जिन꣣ता꣢ स꣣द꣡ाे꣢ व꣣ाे꣢ द꣣वाे꣢ ध꣣꣡णः꣢ पृथ꣣याः꣢ ॥ ६७८ ॥ २.१.३.७

३. ऋ꣢ष꣣व꣡ः꣢ पुरए꣣ता꣡ जना꣢꣯नामृ꣣भु꣡धीर꣢꣯ उ꣣श꣢ना꣣ का꣡ये꣢न ।


स꣡ च꣢वेद꣣ िन꣡ह꣢तं꣣ य꣡दा꣢सामपी꣣या꣢३꣱ꣳ गु꣢ं꣣ ना꣢म꣣ गाे꣡ना꣢म् ॥ ६७९॥ ॥१०()॥ २.१.३.८

इित तृतीयः खडः ॥ ३ ॥

सूं (११)

१०१
१. अ꣣भ꣡ वा꣢ शूर नाेनु꣣माे꣡ऽदु꣢धा इव धे꣣न꣡वः꣢ ।
ई꣡शा꣢नम꣣य꣡ जग꣢꣯तः व꣣ ꣢श꣣मी꣡शा꣢नम त꣣थु꣡षः꣢ ॥ ६८० ॥ २.१.४.१

n
२. न꣡ वावा꣢꣯ꣳ अ꣣याे꣢ द꣣याे꣡ न पाथ꣢꣯वाे꣣ न꣢ जा꣣ताे꣡ न ज꣢꣯िनयते ।

pp
अ꣣ाय꣡ताे꣢ मघव वा꣣ज꣡नाे꣢ ग꣣य꣡त꣢वा हवामहे ॥ ६८१ ॥ ॥११(यी)॥ २.१.४.२

सूं (१२)

१. क꣡या꣢ न꣣꣡ अा भुव꣢꣯दू꣣ती꣢ स꣣दा꣡वृ꣢धः꣣ स꣡खा꣢ ।


क꣢या꣣ श꣡च꣢या वृ꣣ता꣢ ॥ ६८२ ॥ २.१.४.३

२. क꣡वा꣢ स꣣याे꣡ मदा꣢꣯नां꣣ म꣡ꣳह꣢ाे मस꣣द꣡ध꣢सः ।


꣣ढा꣡ च꣢दा꣣꣢जे꣣ व꣡स꣢ ॥ ६८३ ॥ २.१.४.४

३. अ꣣भी꣢꣫ षु णः꣣ स꣡खी꣢नामव꣣ता꣡ ज꣢रतॄ꣣णा꣢म् ।

श꣣तं꣡ भ꣢वायू꣣त꣡ये꣢ ॥ ६८४ ॥ ॥१२(टा) ॥ २.१.४.५

सूं (१३)

१. तं꣡ वाे꣢ द꣣꣡मृ꣢ती꣣ष꣢हं꣣ व꣡साे꣢मदा꣣न꣡मध꣢꣯सः ।


अ꣣भ꣢ व꣣सं꣡ न वस꣢꣯रे षु धे꣣न꣢व꣣ इ꣡ं꣢ गी꣣भ꣡न꣢वामहे ॥ ६८५ ॥ २.१.४.६

२. ु꣣꣢ꣳ स꣣दा꣢नु꣣ं त꣡व꣢षीभ꣣रा꣡वृ꣢तं ग꣣रं ꣡ न पु꣢꣯꣣भाे꣡ज꣢सम् ।


꣣म꣢तं꣣ वा꣡ज꣢ꣳ श꣣ित꣡न꣢ꣳ सह꣣꣡णं꣢ म꣣ू꣡ गाेम꣢꣯तमीमहे ॥ ६८६ ॥ ॥१३(ही)॥ २.१.४.७

सूं (१४)

१०२
१. त꣡राे꣢भवाे व꣣द꣡꣢स꣣म꣡꣢ꣳ स꣣बा꣡ध꣢ ऊ꣣त꣡ये꣢ ।
बृ꣣ह꣡ाय꣢꣯तः स꣣त꣡साे꣢मे अव꣣रे ꣢ ꣣वे꣢꣫ भरं ꣣ न꣢ का꣣र꣡ण꣢म् ॥६८७ ॥

n
२. न꣢꣫ यं दु꣣ा꣡ वर꣢꣯ते꣣ न꣢ थ꣣रा꣢꣫ मुराे꣣ म꣡दे꣢षु श꣣꣡मध꣢꣯सः ।

pp
य꣢ अा꣣꣡या꣢ शशमा꣣ना꣡य꣢ सव꣣ते꣡ दाता꣢꣯ जर꣣꣢ उ
꣣ ꣬य꣢꣯म् ॥ ६८८ ॥ ॥१४(जु)॥ २.१.४.९

इित चतथः खडः ॥ ४ ॥

सूं (१५)

१. वा꣡द꣢या꣣ म꣡द꣢या꣣ प꣡व꣢व साेम꣣ धा꣡र꣢या ।


इ꣡ा꣢य꣣ पा꣡त꣢वे स꣣तः꣢ ॥ ६८९ ॥ २.१.५.१

२. र꣣ाेहा꣢ व꣣꣡च꣢षणर꣣भ꣢꣫ याेिन꣣म꣡याे꣢हते ।
ाे꣡णे꣢ स꣣ध꣢थमा
꣣ ꣡स꣢दत् ॥ ६९० ॥ २.१.५.२

३. व꣣रवाेधा꣡त꣢माे भुवाे꣣ म꣡ꣳह꣢ाे वृ꣣ह꣡त꣢मः ।


प꣢ष꣣ रा꣡धाे꣢ म꣣घाे꣡ना꣢म् ॥ ६९२ ॥ ॥१५(पाै)॥ २.१.५.३

सूं (१६)

१. प꣡व꣢व꣣ म꣡धु꣢मम꣣ इ꣡ा꣢य साेम त꣣व꣡꣢माे꣣ म꣡दः꣢ ।


म꣡ह꣢ ु꣣꣡त꣢माे꣣ म꣡दः꣢ ॥ ६९२ ॥ २.१.५.४

२. य꣡य꣢ ते पी꣣वा꣡ वृ꣢ष꣣भाे꣡ वृ꣢षा꣣य꣢ते꣣ऽय꣢ पी꣣वा꣢ व꣣व꣡दः꣢ ।


स꣢ स꣣꣡के꣢ताे अ
꣣ ꣬य꣢꣯मी꣣द꣢꣫षाेऽछा꣣ वा꣢जं꣣ नै꣡त꣢शः ॥ ६९३ ॥ ॥१६(प)॥ २.१.५.५

१०३
सूं (१७)

१. इ꣢꣣म꣡छ꣢ स꣣ता꣢ इ꣣मे꣡ वृष꣢꣯णं यत꣣ ह꣡र꣢यः ।

n
ु꣣े꣢ जा꣣ता꣢स꣣ इ꣡द꣢वः व꣣व꣡दः꣢ ॥ ६९४ ॥ २.१.५.६

pp
२. अ꣣यं꣡ भरा꣢꣯य सान꣣स꣡रा꣢꣯य पवते स꣣तः꣢ ।
साे꣢माे꣣ जै꣡꣢य चेतित꣣ य꣡था꣢ व꣣दे꣢ ॥ ६९५ ॥ २.१.५.७

३. अ꣣ये꣢꣫दाे꣣ म꣢दे꣣वा꣢ ा꣣भं गृ꣢णाित सान꣣स꣢म् ।


व꣡ं꣢ च꣣ वृ꣡ष꣢णं भर꣣स꣡म꣢स꣣ज꣢त् ॥ ६९६ ॥ ॥१७(क)॥ २.१.५.८

सूं (१८)

१. पु꣣राे꣡ज꣢ती वाे꣣ अ꣡ध꣢सः स꣣ता꣡य꣢ मादय꣣꣡वे꣢ ।
अ꣢प꣣ ा꣡न꣢ꣳ थन꣣ स꣡खा꣢याे दघज
꣣ ꣬꣢꣯म् ॥ ६९७ ॥ २.१.५.९

२. याे꣡ धार꣢꣯या पाव꣣क꣡या꣢ पर꣣य꣡द꣢ते स꣣तः꣢ ।


इ꣢दु꣣राे
꣢ ꣣ न꣡ कृयः꣢꣯ ॥ ६९८ ॥ २.१.५.१०

३. तं꣢ दु꣣राे꣡ष꣢म꣣भी꣢꣫ नरः꣣ साे꣡मं꣢ व꣣ा꣡या꣢ ध꣣या꣢ ।


य꣣ा꣡य꣢ स꣣व꣡꣢यः ॥ ६९९ ॥ ॥१८(य)॥ २.१.५.११

सूं (१९)

१. अ꣣भ꣢ ꣣या꣡ण꣢ पवते꣣ च꣡नाे꣢हताे꣣ ना꣡मा꣢िन य꣣ाे꣢꣫ अध꣣ ये꣢षु꣣ व꣡ध꣢ते ।


अा꣡ सूय꣢ ꣯य बृह꣣ताे꣢ बृ꣣ह꣢꣫ध꣣ र꣢थं꣣ वव
꣡ ꣢महच꣣णः꣢ ॥ ७०० ॥ २.१.५.१२

१०४
२. ऋ꣣त꣡य꣢ ज꣣ा꣡ प꣢वते꣣ म꣡धु꣢ ꣣यं꣢ व꣣ा꣡ पित꣢꣯ध꣣याे꣢ अ꣣या꣡ अदा꣢꣯यः ।
द꣡धा꣢ित पु꣣ः꣢ प꣣ाे꣡र꣢पी꣣यां꣢३꣱ ना꣡म꣢ तृ꣣ती꣢यम
꣣ ꣡ध꣢ राेच꣣नं꣢ द꣣वः꣢ ॥ ७०१ ॥ २.१.५.१३

n
३. अ꣡व꣢ ुता꣣नः꣢ क꣣ल꣡शा꣢ꣳ अचद꣣ृ꣡भ꣢येमा꣣णः꣢꣫ काेश꣣ अा꣡ ह꣢र꣣य꣡ये꣢ ।

pp
अ꣣भी꣢ ऋ꣣त꣡य꣢ दाे꣣ह꣡ना꣢ अनूष꣣ता꣡ध꣢ िपृ꣣꣢ उ꣣ष꣢साे꣣ व꣡ रा꣢जस ॥ ७०२ ॥ ॥१९(द)॥ २.१.५.१४

इित पमः खडः ॥ ५ ॥

सूं (२०)

१. य꣣ा꣡य꣢ा वाे अ꣣꣡ये꣢ ग꣣रा꣡ग꣢रा च꣣ द꣡꣢से ।


꣡꣢ व꣣य꣢म꣣मृ꣡तं꣢ जा꣣त꣡वे꣢दसं ꣣यं꣢ म꣣ं꣡ न श꣢꣯ꣳसषम् ॥ ७०३ ॥ २.१.६.१

२. ऊ꣣जाे꣡ नपा꣢꣯त꣣ꣳ स꣢ ह꣣ना꣡यम꣢꣯꣣यु꣡दाश꣢ ꣯म
े ह꣣य꣡दा꣢तये ।
भु꣢व꣣ा꣡जे꣢वव꣣ता꣡ भुव꣢꣯꣣ध
ृ ꣢ उ꣣त꣢ ा꣣ता꣢ त꣣नू꣡ना꣢म् ॥ ७०४ ॥ ॥२०(यु)॥ २.१.६.२

सूं (२१)

१. ए꣢ू꣣ षु꣡ वा꣢꣯ण꣣ ते꣡ऽ꣢ इ꣣थे꣡त꣢रा꣣ ग꣡रः꣢ ।


ए꣣भ꣡व꣢धास꣣ इ꣡दु꣢भः ॥ ७०५ ॥ २.१.६.३

२. य꣢
꣣ ꣬ ꣢꣯ च ते꣣ म꣢नाे꣣ द꣡ं꣢ दधस꣣ उ꣡꣢रम् ।

त꣢꣣ याे꣡िनं꣢ कृणवसे ॥ ७०६ ॥ २.१.६.४

३. न꣡ ह ते꣢꣯ पू꣣त꣡म꣢꣣प꣡व
ु ꣢ ꣯ेमानां पते ।

अ꣢था꣣ दु꣡वाे꣢ वनवसे ॥ ७०७ ॥ ॥२१(यी)॥ २.१.६.५

१०५
सूं (२२)

१. व꣣यमु
꣢ ꣣ वा꣡म꣢पूय थू꣣रं꣢ ꣫ न क꣣꣡र꣢ताेऽव꣣य꣡वः꣢ ।

n
व꣡ं꣢ च꣣꣡ꣳह꣢वामहे ॥ ७०८ ॥ २.१.६.६

pp
२. उ꣡प꣢ वा꣣ क꣡म꣢ू꣣त꣢ये꣣ स꣢ नाे꣣ यु꣢वाे꣣꣡꣢ाम꣣ याे꣢ धृ꣣ष꣢त् ।
वा꣡मय꣢꣯व꣣ता꣡रं ꣢ ववृ꣣म꣢हे꣣ स꣡खा꣢य इ सान꣣स꣢म् ॥ ७०९ ॥ ॥२२(च)॥ २.१.६.७

सूं (२३)

१. अ꣢धा
꣣ ꣬ ही꣢꣯ गवण꣣ उ꣡प꣢ वा꣣ का꣡म꣢ ई꣣म꣡हे꣢ ससृ꣣म꣡हे꣢ ।

उ꣣दे꣢व꣣ म꣡त꣢ उ꣣द꣡भः꣢ ॥ ७१० ॥ २.१.६.८



२. वा꣡ण वा꣢꣯ य꣣या꣢भ꣣व꣡ध꣢त शूर꣣ ꣡ा꣢ण ।
वा꣣वृवा꣡ꣳसं꣢ चदवाे द꣣वे꣡द꣢वे ॥ ७११ ॥ २.१.६.९

३. यु꣣꣢त꣣ ह꣡र꣢ इष꣣र꣢य꣣ गा꣡थ꣢याे꣣राै꣡ रथ꣢꣯ उ꣣꣡यु꣢गे वचाेयु


꣣ ꣡जा꣢ ।

इ꣣वा꣡हा꣢ व꣣व꣡दा꣢ ॥ ७१२ ॥ ॥२३(य)॥ २.१.६.१०

इित षः खडः ॥ १ ॥

इित थमपाठके थमाेऽधः ॥ १ ॥

इित थमाेऽयायः ॥ १ ॥

१०६
अथ तीयाेऽयायः ॥

अथ थमपाठके तीयाेऽधः ॥ १ -२ ॥

n
pp
(१-२२) १, ४ ुतकः सकाे वा अारसः; २, ८, १३-१५ वसाे मैावणः; ३ मेदाितथः;
कावः यमेधारसः; ५ इरबठः कावः; ६ कुसीद कावः; ७ िशाेकः कावः; ९
वामाे गाथनः; १० मदुछदा वैामः; ११ शनःशेप अाजीगितः; १२ नारदः कावः; १६
अवसारः कायपः; १७ (१) शनःशेप अाजीगितः स देवरातः कृिमाे वैामः; १७ (२-३)
मेधाितथः कावः ; १८ (१, ३) असतः कायपाे देवलाे वा; १८ (२) अमहीयुरारसः; १९
ित अायः; २० सषयः (१ भराजाे बाहपयः, २ कयपाे मारचः, ३ गाेतमाे रागणः,
४ अिभाैमः, ५ वामाे गाथनः, ६ जमदभागवः, ७ वसाे मैावणः); २१ शावा
अाेयः; २२ (१-२) अाषः; २२ (३) जापितवैामाे वायाे वा ॥ १-१२ इः; १३
अः; १४ उषाै; १५ अनाै; १६-२२ पवमानः साेमः ॥ १ (२-३)-११, १६-१९, २१ गायी;
१२, २२ (१-२) उणक्; १३-१५, २० गाथः = वषमा बृहती, समा सताेबृहती); १ (१), २२

(३) अनुुप् ॥

सूं (१)

१. पा꣢त꣣मा꣢ वाे꣣ अ꣡ध꣢स꣣ इ꣡꣢म꣣भ꣡  गा꣢꣯यत ।


व꣣ासा꣡ह꣢ꣳ श꣣त꣡꣢त꣣ं म꣡ꣳह꣢ं चषणी꣣ना꣢म् ॥ ७१३ ॥ २.२.१.१

२. पु꣣तं꣡ पु꣢ु ꣣तं꣡ गा꣢था꣣या꣢३꣱ꣳ स꣡न꣢ुतम् ।

इ꣢꣣ इ꣡ित꣢ वीतन ॥ ७१४ ॥ २.२.१.२

३. इ꣢꣣ इ꣡ाे꣢ म꣣हाे꣡नां꣢ दा꣣ता꣡ वाजा꣢꣯नां नृ꣣तः꣢ ।


म꣣हा꣡ꣳअ꣢भ꣣वा꣡ य꣢मत् ॥ ७१५ ॥ ॥१(वा)॥ २.२.१.३

सूं (२)

१०७
१. ꣢ व꣣ इ꣡ा꣢य꣣ मा꣡द꣢न꣣ꣳ ह꣡य꣢ाय गायत ।
स꣡खा꣢यः साेम꣣पा꣡े꣢ ॥ ७१६ ॥ २.२.१.४

२. श꣢꣫ꣳसेद꣣थ
ु ꣢ꣳ स꣣दान
꣡ ꣢व उ꣣त꣢ ु꣣ं꣢꣫ यथा꣣ न꣡रः꣢ ।

n
pp
च꣣कृमा꣢ स꣣य꣡रा꣢धसे ॥ ७१७ ॥ २.२.१.५

३. वं꣡ न इ वाज꣣यु꣢꣫वं ग꣣युः꣡ श꣢तताे ।


व꣡ꣳह꣢रय꣣यु꣡व꣢साे ॥ ७१८ ॥ ॥२(गाै)॥ २.२.१.६

सूं (३)

१. व꣣यमु
꣡ ꣢ वा त꣣द꣡द꣢था꣣ इ꣡꣢ वा꣣य꣢तः꣣ स꣡खा꣢यः ।

क꣡वा꣢ उ꣣थे꣡भ꣢जरते ॥ ७१९ ॥ २.२.१.७



२. न꣡ घे꣢म꣣य꣡दा प꣢꣯पन꣣ व꣡꣢꣣प꣢साे꣣ न꣡व꣢ाै ।
त꣢꣫वेद꣣ ु ताे꣡मै꣢केत ॥ ७२० ॥ २.२.१.८

३. इ꣣छत
꣡ ꣢ दे꣣वाः꣢ स꣣व꣢तं꣣ न꣡ वा꣢꣯य पृहयत ।

य꣡त꣢ ꣣मा꣢द꣣म꣡त꣢ाः ॥ ७२१ ॥ ॥३(पा)॥ २.२.१.९

सूं (४)

१. इ꣡ाय
꣢ ꣣ म꣡꣢ने स꣣तं꣡ पर꣢꣯ ाेभत नाे꣣ ग꣡रः꣢ ।

अ꣣क꣡म꣢चत का꣣र꣡वः꣢ ॥ ७२२ ॥ २.२.१.१०

२. य꣢꣣व꣢ा꣣ अ꣢ध꣣ ꣢याे꣣ र꣡ण꣢त स꣣꣢ स꣣ꣳस꣡दः꣢ ।


इ꣡꣢ꣳ स꣣ते꣡ ह꣢वामहे ॥ ७२३ ॥ २.२.१.११

१०८
३. ि꣡क꣢केषु꣣ चे꣡त꣢नं दे꣣वा꣡साे꣢ य꣣꣡म꣢त ।
त꣡म꣢꣯धत नाे꣣ ग꣡रः꣢ ॥ ७२४ ॥ ॥४(ला)॥ २.२.१.१२

n
इित थमः खडः ॥ १ ॥

pp
सूं (५)

१. अ꣣यं꣡ त꣢ इ꣣ साे꣢माे꣣ िन꣡पू꣢ताे꣣ अ꣡ध꣢ ब꣣ह꣡ष꣢ ।


ए꣡ही꣢म꣣य꣢꣫ वा꣣ प꣡ब꣢ ॥ ७२५ ॥ २.२.२.१

२. शा꣡च꣢गाे꣣ शा꣡च꣢पूजना꣣य꣡ꣳरणा꣢꣯य ते स꣣तः꣢ ।


अा꣡ख꣢डल꣣ ꣡ ꣢यसे ॥ ७२६ ॥ २.२.२.२

३. य꣡ते꣢ वृषाे णपा꣣꣡ण꣢पाकुड꣣पा꣡यः꣢ ।
य꣢꣯ं द꣣ अा꣡ मनः꣢꣯ ॥ ७२७ ॥ ॥५(द)॥ २.२.२.३

सूं (६)

१. अा꣡ तू न꣢꣯ इ ꣣म꣡तं꣢ च꣣ं꣢ ा꣣भ꣡ꣳ सं गृ꣢꣯भाय ।


म꣣हाहती꣡ द꣢꣯णेन ॥ ७२८ ॥ २.२.२.४

२. व꣣ा꣡ ह वा꣢꣯ तवकू꣣म꣢ त꣣व꣡दे꣢णं त꣣वी꣡म꣢घम् ।


त꣣वमा꣡मवाे꣢꣯भः ॥ ७२९ ॥ २.२.२.५

३. न꣡ ह वा꣢꣯ शूर दे꣣वा꣡ न मताे꣢ ꣯साे꣣ द꣡स꣢तम् ।


भी꣣मं꣢꣫ न गां वा꣣र꣡य꣢ते ॥ ७३० ॥ ॥६(के)॥ २.२.२.६

१०९
सूं (७)

१. अ꣣भ꣡ वा꣢ वृषभा स꣣ते꣢ स꣣त꣡ꣳसृ꣢जाम पी꣣त꣡ये꣢ ।

n
तृ꣣पा꣡ य꣢ही꣣ म꣡द꣢म् ॥ ७३१ ॥ २.२.२.७

pp
२. मा꣡ वा꣢ मू꣣रा꣡ अ꣢व꣣य꣢वाे꣣ माे꣢प꣣ह꣡वा꣢न꣣ अा꣡ द꣢भन् ।
मा꣡ कं꣢ ꣣꣡षं꣢ वनः ॥ ७३२ ॥ २.२.२.८

३. इ꣣ह꣢ वा꣣ गाे꣡प꣢रणसं म꣣हे꣡ म꣢दत꣣ रा꣡ध꣢से ।


स꣡राे꣢ गाै꣣राे꣡ यथा꣢꣯ पब ॥ ७३३ ॥ ॥७(या)॥ २.२.२.९

सूं (८)

१. इ꣣दं꣡ व꣢साे स꣣त꣢꣫मधः꣣ प꣢बा꣣ स꣡पू꣢णम꣣द
ु ꣡र꣢म् ।
अ꣡ना꣢भयर꣣मा꣡ ते꣢ ॥ ७३४ ॥ २.२.२.१०

२. नृ꣡भ꣢धाै꣣तः
 ꣢ स꣣ताे꣢꣫ अै꣣र꣢या꣣ वा꣢रै ः꣣ प꣡र꣢पूतः ।
अ꣢ाे꣣ न꣢ िन꣣ाे꣢ न꣣द꣡षु꣢ ॥ ७३५ ॥ २.२.२.११

३. तं꣢ ते꣣ य꣢वं꣣ य꣢था꣣ गाे꣡भः꣢ वा꣣दु꣡म꣢कम ी꣣ण꣡तः꣢ ।


इ꣡꣢ वा꣣ं꣡स꣢ध꣣मा꣡दे꣢ ॥ ७३६ ॥ ॥८(थाै)॥ २.२.२.१२

इित तीयः खडः ॥ २ ॥

सूं (९)

११०
१. इ꣣द꣡ꣳवाेज꣢꣯सा स꣣त꣡ꣳरा꣢धानां पते ।
प꣢बा꣣ वा꣢३य꣡ ग꣢वणः ॥ ७३७ ॥ २.२.३.१

२. य꣢ते꣣ अ꣡नु꣢ व꣣धा꣡मस꣢꣯स꣣ते꣡ िन य꣢꣯छ त


꣣ ꣬व꣢꣯म् ।

n
pp
स꣡ वा꣢ ममु साेय ॥ ७३८ ॥ २.२.३.२

३. ꣡ ते꣢ अाेत कु꣣याे꣢ ः꣫ े꣣ ꣡꣢णा꣣ श꣡रः꣢ ।


꣢ बा꣣꣡ शू꣢र꣣ रा꣡ध꣢सा ॥ ७३९ ॥ ॥९(पी)॥ २.२.३.३

सूं (१०)

१. अा꣢꣫ वेता꣣ िन꣡ षी꣢द꣣ते꣡꣢म꣣भ꣡  गा꣢꣯यत ।


स꣡खा꣢य꣣ ताे꣡म꣢वाहसः ॥ ७४० ॥ २.२.३.४

२. पु꣣त꣡मं꣢ पु꣣णा꣡मीशा꣢꣯नं꣣ वा꣡या꣢णाम् ।
इ꣢꣣ꣳ साे꣢मे꣣ स꣡चा꣢ स꣣ते꣢ ॥ ७४१ ॥ २.२.३.५

३. स꣡ घा꣢ नाे꣣ याे꣢ग꣣ अा꣡ भु꣢व꣣स꣢ रा꣣ये꣡ स पुर꣢꣯या ।


ग꣢म꣣ा꣡जे꣢भ꣣रा꣡ स नः꣢꣯ ॥ ७४२ ॥ ॥१०(ट)॥ २.२.३.६

सूं (११)

१. याे꣡गे꣢याेगे त꣣व꣡त꣢रं ꣣ वा꣡जे꣢वाजे हवामहे ।


स꣡खा꣢य꣣ इ꣡꣢मू꣣त꣡ये꣢ ॥ ७४३ ॥ २.२.३.७

२. अ꣡नु꣢ ꣣꣡याैक꣢꣯साे ꣣वे꣡ त꣢व꣣ितं꣡ नर꣢꣯म् ।

यं꣢ ते꣣ पू꣡व꣢ प꣣ता꣢ ꣣वे꣢ ॥ ७४४ ॥ २.२.३.८

१११
३. अा꣡ घा꣢ गम꣣꣢द꣣ ꣡व꣢सह꣣꣡णी꣢भ꣣ित꣡भः꣢ ।
वा꣡जे꣢भ꣣꣡प꣢ नाे꣣ ह꣡व꣢म् ॥ ७४५ ॥ ॥११(ला)॥ २.२.३.९

n
सूं (१२)

pp
१. इ꣡꣢ स꣣ते꣢षु꣣ साे꣢मे꣣षु꣢ ꣡त꣢ं पुनीष उ
꣣ ꣬य꣢꣯म् ।

व꣣दे꣢ वृ꣣ध꣢य꣣ द꣡꣢य म꣣हा꣢ꣳह षः ॥ ७४६ ॥ २.२.३.१०

२. स꣡ ꣢थ꣣मे꣡ याे꣢मिन दे꣣वा꣢ना꣣ꣳ स꣡द꣢ने वृ꣣धः꣢ ।


स꣣पारः꣢ स꣣꣡व꣢तमः꣣ स꣡म꣢स꣣ज꣢त् ॥ ७४७ ॥ २.२.३.११

३. त꣡मु꣢ वे꣣ वा꣡ज꣢सातय꣣ इ꣢ं꣣ भ꣡रा꣢य श꣣꣡ण꣢म् ।

भ꣡वा꣢ नः स꣣े꣡ अत꣢꣯मः꣣ स꣡खा꣢ वृ꣣धे꣢ ॥ ॥ ७४८ ॥ ॥१२(वा)॥ २.२.३.१२



इित तृतीयः खडः ॥ ३ ॥

सूं (१३)

१. ए꣣ना꣡ वाे꣢ अ꣣ं꣡ नम꣢꣯साे꣣जाे꣡ नपा꣢꣯त꣣मा꣡ ꣢वे ।

꣣यं꣡ चेित꣢꣯मर꣣ित꣡ꣳ व꣢व꣣रं ꣡ व꣢꣯य दू꣣त꣢म꣣मृ꣡त꣢म् ॥ ७४९ ॥ २.२.४.१

२. स꣡ याे꣢जते अ꣣षा꣢ व꣣꣡भाे꣢जसा꣣ स꣡ दु꣢व


꣣ ꣬वा꣢꣯तः ।

स꣣꣡ा꣢ य꣣ः꣢ स꣣श꣢मी꣣ व꣡सू꣢नां दे꣣व꣢꣫ꣳ राधाे꣣ ज꣡ना꣢नाम् ॥२ ॥ ॥ ७५० ॥ ॥१९(त )॥ २.२.४.२

सूं (१४)

११२
१. ꣡यु꣢ अदयाय꣣यू꣣३꣱छ꣡ती꣢ दुह꣣ता꣢ द꣣वः꣢ ।
अ꣡पाे꣢ म꣣ही꣡ वृ꣢णुत꣣े च꣡꣢षा꣣ त꣢माे꣣ याे꣡ित꣢कृणाेित सू꣣न꣡र꣢ ॥ ७५१ ॥ २.२.४.३

n
२. उ꣢दु꣣꣡याः꣢ सृजते꣣ सू꣢यः꣣ स꣡चा꣢ उ꣣꣡꣢꣯मच꣣व꣢त् ।

pp
त꣡वेद꣢ ꣯षाे
ु ꣣ यु꣢ष꣣ सू꣡य꣢य च꣣ सं꣢ भ꣣े꣡न꣢ गमेमह ॥ ७५२ ॥ ॥१४(वा)॥ २.२.४.४

सूं (१५)

१. इ꣣मा꣡ उ꣢ वां꣣ द꣡वय


꣢ उ꣣ा꣡ ह꣢वते अना ।
अ꣣यं꣡ वा꣢म꣣े꣡ऽव꣢से शचीवसू꣣ व꣡शं꣢वश꣣ꣳ ह꣡ गछ꣢꣯थः ॥ ७५३ ॥ २.२.४.५

२. यु꣣वं꣢ च꣣ं꣡ द꣢दथु꣣भाे꣡ज


 ꣢नं नरा꣣ चाे꣡दे꣢थाꣳ सू꣣नृ꣡ता꣢वते ।
अ꣣वा꣢꣫थ꣣ꣳ स꣡म꣢नसा꣣ िन꣡ य꣢छतं꣣ प꣡ब꣢तꣳ साे꣣यं꣡ मधु꣢꣯ ॥ ७५४ ॥ ॥१५(चा)॥ २.२.४.६

इित चतथः खडः ॥ ४ ॥

सूं (१६)

१. अ꣣य꣢ ꣣ा꣢꣫मनु꣣ ु꣡त꣢ꣳ श꣣ं꣡ दु꣢दुे꣣ अ꣡꣢यः ।


प꣡यः꣢ सह꣣सा꣡मृष꣢꣯म् ॥ ७५५ ॥ २.२.५.१

२. अ꣣य꣡ꣳ सूय꣢ ꣯ इवाेप꣣꣢ग꣣य꣡ꣳ सरा꣢꣯ꣳस धावित ।


स꣣꣢ ꣣व꣢त꣣ अा꣡ दव꣢꣯म् ॥ ७५६ ॥ २.२.५.२

३. अ꣣यं꣡ वा꣢꣯िन ितित पुना꣣नाे꣡ भुव꣢꣯नाेप


꣣ ꣡र꣢ ।

साे꣡माे꣢ दे꣣वाे꣡ न सूय꣢ ः꣯ ॥ ७५७ ॥ ॥१६(ते)॥ २.२.५.३

११३
सूं (१७)

१. ए꣣ष꣢ ꣣े꣢न꣣ ज꣡꣢ना दे꣣वाे꣢ दे꣣वे꣡यः꣢ स꣣तः꣢ ।

n
ह꣡रः꣢ प꣣व꣡े꣢ अषित ॥ ७५८ ॥ २.२.५.४

pp
२. ए꣣ष꣢ ꣣े꣢न꣣ म꣡꣢ना दे꣣वाे꣢ दे꣣वे꣢य꣣प꣡र꣢ ।
क꣣व꣡व꣢ ꣯ण
े वावृधे ॥ ७५९ ॥ २.२.५.५

३. दु꣣हानः꣢ ꣣꣡मपयः꣢꣯ प꣣व꣢े꣣ प꣡र꣢ षयसे ।


꣡दं꣢ दे꣣वा꣡ꣳ अ꣢जीजनः ॥ ७६० ॥ ॥१७(हा)॥ २.२.५.६

सूं (१८)

१. उ꣡प꣢ शापत꣣थु꣡षाे꣢ भ꣣य꣢स꣣मा꣡ धे꣢ह꣣ श꣡꣢वे ।
प꣡व꣢मान व꣣दा꣢ र꣣य꣢म् ॥ ७६१ ॥ २.२.५.७

२. उ꣢पाे꣣ षु꣢ जा꣣त꣢म꣣ु꣢रं ꣣ (गाे꣡भ꣢भ꣣ं꣡ पर꣢꣯कृतम् ।


इ꣡दुं꣢ दे꣣वा꣡ अ꣡यासषु)* ॥ ७६२ ॥ २.२.५.८

३. उ꣡पा꣢ै गायता नरः꣣ (प꣡व꣢माना꣣ये꣡द꣢वे ।


अ꣣भ꣢ दे꣣वा꣡ꣳ इय꣢꣯ते )* ॥ ७६३ ॥ ॥१८(वाै)॥ २.२.५.९

इित पमः खडः ॥ ५ ॥

सूं (१९)

११४
१. ꣡ साेम꣢ ा꣯साे वप꣣꣢ताे꣣ऽपाे꣡ न꣢यत ऊ꣣म꣡यः꣢ ।
व꣡ना꣢िन मह꣣षा꣡ इ꣢व ॥ ७६४ ॥ २.२.६.१

२. अ꣣भ꣡ ाेण꣢ ा꣯िन ब꣣꣡वः꣢ श꣣ा꣢ ऋ꣣त꣢य꣣ धा꣡र꣢या ।

n
pp
वा꣢जं꣣ गाे꣡म꣢तमरन् ॥ ७६५ ॥ २.२.६.२

३. स꣣ता꣡ इा꣢꣯य वा꣣य꣢वे꣣ व꣡꣢णाय म꣣꣡ः꣢ ।


साे꣡मा꣢ अषत꣣ व꣡ण꣢वे ॥ ७६६ ॥ ॥१९(व)॥ २.२.६.३

सूं (२०)

१. ꣡ साे꣢म दे꣣व꣡वी꣢तये꣣ स꣢धु꣣न꣡ प꣢ये꣣ अ꣡ण꣢सा ।


अ꣣ꣳशाेः꣡ पय꣢꣯सा मद꣣राे꣡ न जागृ꣢꣯व꣣र꣢छा꣣ काे꣡शं꣢ मधु꣣ु꣡त꣢म् ॥ ७६७ ॥ २.२.६.४

२. अा꣡ ह꣢य꣣ताे꣡ अजु꣢ ꣯नाे꣣ अ꣡के꣢ अयत ꣣यः꣢ सू꣣नु꣡न मय꣢ ः꣯ ।
त꣡मी꣢ꣳ हवय꣣प꣢साे꣣ य꣢था꣣ र꣡थं꣢ न꣣द꣡वा गभ꣢꣯याेः ॥ ७६८ ॥ ॥२० ()॥ २.२.६.५

सूं (२१)

१. ꣡ साेम꣢ ा꣯साे मद꣣यु꣢तः꣣ ꣡व꣢से नाे म꣣घाे꣡ना꣢म् ।


स꣣ता꣢ व꣣द꣡थे꣢ अमुः ॥ ७६९ ॥ २.२.६.६

२. अा꣡द꣢ꣳ ह꣣ꣳसाे꣡ यथा꣢꣯ ग꣣णं꣡ व꣢꣯यावीवश꣣ित꣢म् ।


अ꣢याे꣣ न꣡ गाेभ꣢꣯रयते ॥ ७७०॥ २.२.६.७

३. अा꣡द꣢ꣳ ि꣣त꣢य꣣ याे꣡ष꣢णाे꣣ ह꣡र꣢ꣳ हव꣣य꣡꣢भः ।


इ꣢दु꣣म꣡ा꣢य पी꣣त꣡ये꣢ ॥ ७७१ ॥ ॥२१(ल)॥ २.२.६.८

११५
सूं (२२)

१. अ꣣या꣡ प꣢वव देव꣣यु꣡ रे भ꣢꣯प꣣व꣢ं꣣ प꣡ये꣢ष व꣣꣡तः꣢ ।

n
म꣢धाे꣣धा꣡रा꣢ असृत ॥ ७७२ ॥ २.२.६.९

pp
२. प꣡व꣢ते हय꣣ताे हर꣣ (र꣢ित꣣ ꣡रा꣢ꣳस꣣ र꣡ꣳा꣢ ।
꣣ ꣬य꣢꣯ष ताे꣣तृ꣡याे꣢ वी꣣र꣢व꣣꣡शः꣢)* ॥ ७७३ ॥
अ २.२.६.१०

३. ꣡ स꣢वा꣣ना꣡याध꣢꣯साॆ꣣ (म꣢ताे꣣ न꣡ व꣢꣣ त꣡चः꣢꣯ ।


अ꣢प꣣ ा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः)* ॥ ७७४ ॥ ॥२२(ल)॥ २.२.६.११

इित षः खडः ॥ ६ ॥

इित थमपाठके तीयाेऽधः थमपाठक समाः ॥ १ ॥



इित तीऽयायः ॥ २ ॥

११६
अथ तृतीयाेऽयायः ॥

अथ तीयपाठके थमाेऽधः ॥ २-१ ॥

n
pp
(१-१९) १ जमदभागवः; २, ५, १५ अमहीयुरारसः; ३ कयपाे मारचः; ४, १०
भृगुवाणजमदभागवाे वा; ६-७ मेदाितथः कावः; ८ मधुछदा वैमः; ९ वसाे
मैावणः; ११ उपमयुवासः; १२ शंयुबाहपयः; १३ वालखयाः, कवः कावः; १४
नृमेध अारसः; १६ नषाे मानवः; १७ (१-२) सकता ववावर, १७ (३) पृयाेऽजाः; १८
ुतकः सकाे वा अारसः; १९ जेता माधुछदसः ॥ १-५, १०-११, १५-१७ पवमानः साेमः;
६ अः; ७ मावरणाै; ८, १२-१४, १८-१९ इः; ९ इाी ॥ १-१०, १५, १८ गायी; ११
िु प्; १२-१४ गाथः = (वषमा बृहती, समा सताेबृहती); १६, १९ अनुुप्; १७ जगती ॥

सूं (१)

१. प꣡व꣢व वा꣣चाे꣡ अ꣢꣣यः꣡ साेम꣢꣯ च꣣ा꣡भ꣢꣣ित꣡भः꣢ ।
अ꣣भ꣡ वा꣢꣯िन꣣ का꣡या꣢ ॥ ७७५ ॥ २.३.१.१

२. व꣡ꣳस꣢मु꣣꣡या꣢ अ꣣पाे꣢ऽ꣣याे꣡ वाच꣢꣯ ई꣣र꣡य꣢न् ।


प꣡व꣢व वचषणे ॥ ७७६ ॥ २.३.१.२

३. त꣢ये꣣मा꣡ भुव꣢꣯ना कवे मह꣣े꣡ साे꣢म तथरे ।


त꣡यं꣢ धावत धे꣣न꣡वः꣢ ॥ ७७७ ॥ ॥१ (यी)॥ २.३.१.३

सूं (२)

१. प꣡व꣢वेदाे꣣ वृ꣡षा꣢ स꣣तः꣢ कृ꣣धी꣡ नाे꣢ य꣣श꣢साे꣣ ज꣡ने꣢ ।


व꣢ा꣣ अ꣢प꣣ ꣡षाे꣢ जह ॥ ७७८ ॥ २.३.१.४

११७
२. य꣡य꣢ ते स꣣ये꣢ व꣣य꣡ꣳसा꣢स꣣ा꣡म꣢ पृतय꣣तः꣢ ।
त꣡वे꣢दाे ु꣣꣡ उ꣢꣣मे꣢ ॥ ७७९ ॥ २.३.१.५

३. या꣡ ते꣢ भी꣣मा꣡यायु꣢꣯धा ित꣣मा꣢िन꣣ स꣢त꣣ धू꣡व꣢णे ।

n
pp
र꣡ा꣢ समय नाे िन꣣दः꣢ ॥ ७८० ॥ ॥२(ह)॥ २.३.१.६

सूं (३)

१. वृ꣡षा꣢ साेम ु꣣मा꣡ꣳअस


꣢ ꣣ वृ꣡षा꣢ देव꣣ वृ꣡ष꣢तः ।

वृ꣡षा꣢ ध꣡मा꣢ण दषे ॥ ७८१ ॥ २.३.१.७

२. वृ꣡ण꣢ते꣣ वृ꣢य꣣ꣳश꣢वाे꣣ वृ꣢षा꣣ व꣢नं꣣ वृ꣡षा꣢ स꣣तः꣢ ।


स꣡ वं वृ꣢꣯ष꣣वृ꣡षेद꣢꣯स ॥ ७८२ ॥ २.३.१.८

३. अ꣢ाे꣣ न꣡ च꣢दाे꣣ वृ꣢षा꣣ सं꣡ गा इ꣢꣯दाे꣣ स꣡मव꣢꣯तः ।
व꣡ नाे꣢ रा꣣ये꣡ दुर꣢ ाे꣯ वृध ॥ ७८३ ॥ ॥३ (ल )॥ २.३.१.९

सूं (४)

१. वृ꣢षा꣣ ꣡स꣢ भा꣣नु꣡ना꣢ ु꣣म꣡तं꣢ वा हवामहे ।


प꣡व꣢मान व꣣ ꣡श꣢म् ॥ ७८४ ॥ २.३.१.१०

२. य꣢द꣣ः꣡ प꣢रष꣣य꣡से꣢ ममृ꣣य


 ꣡मा꣢न अा꣣यु꣡भः꣢ ।
ाे꣡णे꣢ स꣣ध꣡थ꣢मषे ॥ ७८५ ॥ २.३.१.११

३. अा꣡ प꣢वव स꣣वी꣢य꣣ म꣡द꣢मानः वायुध ।


इ꣣हाे꣡ व꣢द꣣वा꣡ ग꣢ह ॥ ७८६ ॥ ॥४ (याै)॥ २.३.१.१२

११८
सूं (५)

१. प꣡व꣢मानय ते व꣣यं꣢ प꣣व꣡꣢मयुद꣣तः꣢ ।

n
स꣣खव꣡मा वृ꣢꣯णीमहे ॥ ७८७ ॥ २.३.१.१३

pp
२. ये꣡ ते꣢ प꣣व꣡꣢मू꣣म꣡याे꣢ऽभ꣣꣡र꣢त꣣ धा꣡र꣢या ।
ते꣡भ꣢नः साेम मृडय ॥ ७८८ ॥ २.३.१.१४

३. स꣡ नः꣢ पुना꣣न꣡ अा भ꣢꣯र र꣣यं꣢ वी꣣र꣡व꣢ती꣣म꣡ष꣢म् ।


ई꣡शा꣢नः साेम व꣣꣡तः꣢ ॥ ७८९ ॥ ॥५ (ला)॥ २.३.१.१५

इित थमः खडः ॥ १ ॥



सूं (६)

१. अ꣣ं꣢ दू꣣तं꣡ वृ꣢णीमहे꣣ हाे꣡ता꣢रं व꣣꣡वे꣢दसम् ।


अ꣣य꣢ य꣣꣡य꣢ स꣣꣡त꣢म् ॥ ७९० ॥ २.३.२.१

२. अ꣣꣡म꣢꣣ꣳह꣡वी꣢मभः꣣ स꣣दा꣡ हवत व꣣प꣡ित꣢म् ।


ह꣣यवा꣡हं꣢ पु꣣य꣢म् ॥ ७९१ ॥ २.३.२.२

३. अ꣡े꣢ दे꣣वा꣢ꣳ इ꣣हा꣡ व꣢ह जा꣣नाे꣢ वृ꣣꣡ब꣢हषे ।


अ꣢स꣣ हाे꣡ता꣢ न꣣ ई꣡ड ः꣢ ॥ ७९२ ॥ ॥६ (याै)॥ २.३.२.३

सूं (७)

११९
१. म꣣ं꣢ व꣣य꣡ꣳ ह꣢वामहे꣣ व꣡꣢ण꣣ꣳ साे꣡म꣢पीतये ।
या꣢ जा꣣ता꣢ पू꣣त꣡द꣢सा ॥ ७९३ ॥ २.३.२.४

२. ऋ꣣ते꣢न꣣ या꣡वृ꣢ता꣣वृ꣡धा꣢वृ꣣त꣢य꣣ याे꣡ित꣢ष꣣प꣡ती꣢ ।

n
pp
ता꣢ म꣣ा꣡व꣢꣯णा वे ॥ ७९४ ॥ २.३.२.५

३. व꣡णः
꣢ ाव꣣ता꣡ भु꣢व꣣ाे꣡ वा꣢꣯भ꣣ित꣡भः꣢ ।

क꣡र꣢तां नः सरा
꣣ ꣡ध꣢सः ॥ ७९५ ॥ ॥७ (वा)॥ २.३.२.६

सूं (८)

१. इ꣢꣣म꣢ा꣣थ꣡नाे꣢ बृ꣣ह꣡द꣢꣯म꣣के꣡भ꣢र꣣क꣡णः꣢ ।
इ꣢ं꣣ वा꣡णी꣢रनूषत ॥ ७९६ ॥ २.३.२.७

२. इ꣢꣣ इ꣢꣫याेः꣣ स꣢चा꣣ स꣡꣢꣣ अा꣡ व꣢चाे꣣यु꣡जा꣢ ।
इ꣡ाे꣢ व꣣ी꣡ ह꣢र꣣य꣡यः꣢ ॥ ७९७ ॥ २.३.२.८

३. इ꣢꣣ वा꣡जे꣢षु नाेऽव स꣣ह꣡꣢धनेषु च ।


उ꣣꣢ उ꣣ा꣡भ꣢꣣ित꣡भः꣢ ॥ ३ ॥ ॥ ७९८ ॥ २.३.२.९

४. इ꣡ाे꣢ द꣣घा꣢य꣣ च꣡꣢स꣣ अा꣡ सूय꣢ ꣯ꣳराेहय꣣व꣢ ।


व꣢꣫ गाेभ꣣र꣡꣢मैरयत् ॥ ७९९ ॥ ॥८ (खा)॥ २.३.२.१०

सूं (९)

१. इ꣡े꣢ अ꣣ा꣡ नमाे꣢꣯ बृ꣣ह꣡स꣢वृ꣣꣡मेर꣢꣯यामहे ।


ध꣣या꣡ धेन꣢ ा꣯ अव꣣य꣡वः꣢ ॥ ८०० ॥ २.३.२.११

१२०
२. ता꣡ ह श꣢꣯त꣣ ई꣡ड꣢त इ꣣था꣡ वा꣢꣯स ऊ꣣त꣡ये꣢ ।
स꣣बा꣢धाे꣣ वा꣡ज꣢सातये ॥ ८०१ ॥ २.३.२.१२

३. ता꣡ वां꣢ गी꣣भ꣡व꣢प꣣यु꣢वः꣣ ꣡य꣢वताे हवामहे ।

n
pp
मे꣣ध꣡सा꣢ता सिन꣣य꣡वः꣢ ॥ ८०२ ॥ ॥९ ()॥ २.३.२.१३

इित तीयः खडः ॥ २ ॥

सूं (१०)

१. वृ꣡षा꣢ पवव꣣ धा꣡र꣢या म꣣꣡व꣢ते च मस꣣रः꣢ ।


व꣢ा꣣ द꣡धा꣢न꣣ अाे꣡ज꣢सा ॥ ८०३ ॥ २.३.३.१

२. तं꣡ वा꣢ ध꣣ा꣡र꣢माे꣣याेः꣢३ प꣡व꣢मान व꣣ ꣡श꣢म् ।
ह꣣वे꣡ वाजे꣢꣯षु वा꣣ज꣡न꣢म् ॥ ८०४ ॥ २.३.३.२

३. अ꣣या꣢ च꣣ाे꣢ व꣣पा꣢꣫नया꣣ ह꣡रः꣢ पवव꣣ धा꣡र꣢या ।


यु꣢जं꣣ वा꣡जे꣢षु चाेदय ॥ ८०५ ॥ ॥१०(ट)॥ २.३.३.३

सूं (११)

१. वृ꣢षा꣣ शाे꣡णाे꣢ अभ꣣क꣡िन꣢द꣣ा꣢ न꣣द꣡य꣢ेष पृथ꣣वी꣢मु꣣त꣢ ाम् ।


इ꣡꣢येव व꣣꣡रा ꣢꣯व अा꣣जाै꣡ ꣢चाे꣣द꣡य꣢षस꣣ वा꣢च꣣मे꣢माम् ॥ ८०६ ॥ २.३.३.४

२. र꣣सा꣢यः꣣ प꣡य꣢सा꣣ प꣡व꣢मान ई꣣र꣡य꣢ेष꣣ म꣡धु꣢मतम꣣ꣳश꣢म् ।


प꣡व꣢मान सत꣣िन꣡मे꣢ष कृ꣣व꣡ा꣢꣯य साेम परष꣣य꣡मा꣢नः ॥ ८०७ ॥ २.३.३.५

१२१
३. ए꣣वा꣡ प꣢वव मद꣣राे꣡ मदा꣢꣯याेदा꣣भ꣡य꣢ न꣣म꣡य꣢वध꣣꣢म् ।
प꣢र꣣ व꣢ण꣣ भ꣡र꣢माणाे꣣ ꣡श꣢तं ग꣣यु꣡नाे꣢ अष꣣ प꣡र꣢ साेम स꣣ः꣢ ॥ ८०८ ॥ ॥११ (र)॥ २.३.३.६

n
pp
इित तृतीयः खडः ॥ ३ ॥

सूं (१२)

१. वा꣡म हवा꣢꣯महे सा꣣ताै꣡ वाज꣢꣯य का꣣र꣡वः꣢ ।


वां꣢ वृ꣣े꣡व꣢꣣ स꣡प꣢ितं꣣ न꣢र꣣वां꣢꣫ काा꣣व꣡व꣢तः॥ ८०९ ॥ २.३.४.१

२. स꣡ वं न꣢꣯ वहत धृणु꣣या꣢ म꣣ह꣡ त꣢वा꣣नाे꣡ अ꣢वः ।


गा꣡म꣢꣯ꣳर
꣣ ꣬य꣢꣯म꣣ सं꣡ क꣢र स꣣ा꣢꣫ वाजं꣣ न꣢ ज꣣यु꣡षे꣢ ॥ ८१० ॥ ॥१२ (फु)॥ २.३.४.२

[धा॰ १० । उ॰ २ । व॰ ५ ।]

सूं (१३)

१. अ꣣भ꣡  वः꣢꣯ स꣣रा꣡ध꣢स꣣म꣡꣢मच꣣ य꣡था꣢ व꣣दे꣢ ।


याे꣡ ज꣢र꣣तृ꣡याे꣢ म꣣घ꣡वा꣢ पु꣣व꣡सः꣢ सह
꣣ ꣡े꣢णेव꣣ श꣡꣢ित ॥ ८११ ॥ २.३.४.३

२. श꣣ता꣡नी꣢केव꣣ ꣡ ज꣢गाित धृणु꣣या꣡ हत꣢꣯ वृ꣣ा꣡ण꣢ दा꣣श꣡षे꣢ ।


ग꣣रे ꣡र꣢व꣣ ꣡ रसा꣢꣯ अय पवरे ꣣ द꣡ा꣢ण पु꣣भाे꣡ज꣢सः ॥ ८१२ ॥ ॥१३ (ह)॥ २.३.४.४
[धा॰ १६ । उ॰ नात । व॰ ३ ]

सूं (१४)

१२२
१. वा꣢म꣣दा꣡ ाे नराेऽपी꣢꣯यव꣣ू꣡ण꣢यः ।
स꣡ इ꣢꣣ ताे꣡म꣢वाहस इ꣣ह꣢ ु꣣यु꣢प꣣ व꣡स꣢र꣣मा꣡ ग꣢ह ॥ ८१३ ॥ २.३.४.५

n
२. म꣡वा꣢ सशहरव꣣त꣡मी꣢महे꣣ व꣡या꣢ भूषत वे꣣ध꣡सः꣢ ।

pp
त꣢व꣣ ꣡वा꣢ꣳयुप꣣मा꣡यु꣢य स꣣ते꣡व꣢ गवणः ॥ ८१४ ॥ ॥१४ (ल)॥ २.३.४.६

[धा॰ १२ । उ॰ नात । व॰ १]

इित चतथः खडः ॥ ४ ॥

सूं (१५)

१. य꣢ते꣣ म꣢दाे꣣ व꣡रे ꣢य꣣ते꣡ना꣢ पव꣣वा꣡ध꣢सा ।



दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥ ८१५ ॥ २.३.५.१

२. ज꣡꣢वृ꣣
 ꣡म꣢म꣣ि꣢य꣣ꣳस꣢꣣वा꣡जं꣢ द꣣वे꣡द꣢वे ।
गाे꣡षा꣢ितर꣣सा꣡ अ꣢स ॥ ८१६ ॥ २.३.५.२

३. स꣡꣢ाे अ꣣षाे꣡ भु꣢वः सूप꣣था꣢भ꣣न꣢ धे꣣नु꣡भः꣢ ।


सी꣡दं꣢ े꣣नाे꣢꣫ न याे꣣िनमा꣢ ॥ ८१७ ॥ ॥१५ (चाै)॥ २.३.५.३
[धा॰ १२ । उ॰ १ । व॰ नात ।]

सूं (१६)

१. अ꣣यं꣢ पू꣣षा꣢ र꣣य꣢꣫भगः꣣ साे꣡मः꣢ पुना꣣नाे꣡ अ꣢षित ।


प꣢ित꣣व꣡꣢य꣣ भू꣡म꣢नाे
꣣ ꣬ य꣢꣯य꣣ाे꣡द꣢सी उ꣣भे꣢ ॥ ८१८ ॥ २.३.५.४

१२३
२. स꣡मु꣢ ꣣या꣡ अ꣢नूषत꣣ गा꣢वाे꣣ म꣡दा꣢य꣣ घृ꣡व꣢यः ।
साे꣡मा꣢सः कृवते प꣣थः꣡ पव꣢꣯मानास꣣ इ꣡द꣢वः ॥ ८१९ ॥ २.३.५.५

३. य꣡ अाेज꣢꣯꣣त꣡मा भ꣢꣯र꣣ प꣡व꣢मान ꣣वा꣡य꣢म् ।

n
pp
यः꣡ प꣢꣯ चष꣣णी꣢र꣣भ꣢ र꣣यं꣢꣫ येन꣣ व꣡ना꣢महे ॥ ८२० ॥ ॥१६(फु)॥ २.३.५.६
[धा॰ १९ । उ॰ २ । व॰ ५ ।]

सूं (१७)

१. वृ꣡षा꣢ मती꣣नां꣡ प꣢वते वच꣣णः꣢꣫ साेमाे꣣ अां तर꣣ताे꣡षसां꣢꣯ द꣣वः꣢ ।


ा꣣णा꣡ सधू꣢꣯नां क꣣ल꣡शा꣢ꣳ अचद꣣द꣡꣢य꣣ हा꣡ा꣢व꣣श꣡꣢नी꣣ष꣡भः꣢ ॥ ८२१ ॥ २.३.५.७

२. म꣣नी꣡ष꣢भः पवते पू꣣यः꣢ क꣣व꣡नृभ꣢꣯य꣣तः꣢꣫ पर꣣ काे꣡शा꣢ꣳ असयदत् ।



ि꣣त꣢य꣣ ना꣡म꣢ ज꣣न꣢य꣣꣢धु꣣ ꣢र꣣꣡꣢य वा꣣यु꣢ꣳ स꣣या꣡य꣢ व꣣ध꣡य꣢न् ॥ ८२२॥ २.३.५.८

३. अ꣣यं꣡ पु꣢ना꣣न꣢ उ꣣ष꣡साे꣢ अराेचयद꣣यं꣡ꣳ सधु꣢꣯याे अभवदु लाेक꣣कृ꣢त् ।


अ꣣यं꣢꣫ िः स꣣꣡ दु꣢दुहा꣣न꣢ अा꣣श꣢र꣣ꣳ साे꣡माे꣢ ꣣दे꣡ प꣢वते꣣ चा꣡꣢ मस꣣रः꣢ ॥ ८२३ ॥ ॥१७ (गी)॥ २.३.५.९

[धा॰ ३६ । उ ३ । व॰ ४ ।]

इित पमः खडः ॥ ५ ॥

सूं (१८)

१. ए꣣वा꣡ स꣢꣯ वीर꣣यु꣢रे ꣣वा꣡ शूर꣢꣯ उ꣣त꣢ थ꣣रः꣢ ।


ए꣣वा꣢ ते꣣ रा꣢यं꣣ म꣡नः꣢ ॥ ८२४ ॥ २.३.६.१

१२४
२. ए꣣वा꣢ रा꣣ित꣡त꣢वमघ꣣ व꣡े꣢भधाय धा꣣तृ꣡भः꣢ ।
अ꣡धा꣢ चद नः꣣ स꣡चा꣢ ॥ ८२५ ॥ २.३.६.२

n
३. माे꣢꣫ षु ꣣े꣡व꣢ त꣣यु꣡भव꣢ ाे꣯ वाजानां पते ।

pp
म꣡वा꣢ स꣣त꣢य꣣ गाे꣡म꣢तः ॥ ८२६ ॥ ॥१८ (ित)॥ २.३.६.३
[धा॰ १४ । उ॰ १ । व॰ ३ ।]

सूं (१९)

१. इ꣢ं꣣ व꣡ा꣢ अवीवृधसमु꣣꣡य꣢चसं꣣ ग꣡रः꣢ ।


र꣣थी꣡त꣢मꣳ र꣣थी꣢नां꣣ वा꣡जा꣢ना꣣ꣳ स꣡प꣢ितं꣣ प꣡ित꣢म् ॥ ८२७ ॥ २.३.६.४

२. स꣣ये꣡ त꣢ इ वा꣣ज꣢नाे꣣ मा꣡ भे꣢म शवसपते ।



वा꣢म꣣भ꣡  नाे꣢꣯नुमाे꣣ जे꣡ता꣢र꣣म꣡प꣢राजतम् ॥ ८२८ ॥ २.३.६.५

३. पू꣣वी꣡र꣢꣯य रा꣣त꣢याे꣣ न꣡ व द꣢꣯ययू꣣त꣡यः꣢ ।


य꣣दा꣡ वाज꣢꣯य꣣ गाे꣡म꣢त ताे꣣तृ꣢याे꣣ म꣡ꣳह꣢ते म꣣घ꣢म् ॥ ८२९ ॥ ॥१९ (ल)॥ २.३.६.६
[धा १८ । उ॰ नात । व॰ ४ ।]

इित षः खडः ॥ ६ ॥

इित तीयपाठके थमाेऽधः ॥ २ ॥

इित तृतीयाेऽयायः ॥ ३ ॥

१२५
अथ चतथाेऽयायः ॥

अथ तीयपाठके तीयाेऽधः ॥ २-२ ॥

n
pp
(१-१९) १ जमदभागवः; २ भृगुवाणजमदभागवाे वा ; ३ कवभागवः; ४ कयपाे मरचः;
५ मेदितथः कावः; ६-७ मधुछदा वैामः; ८ भराजाे बाहपयः; ९ सषयः (१ भराजाे
बाहपयः, २ कयपाे मारचः, ३ गाेतमाे रागणः, ४ अिभाैमः, ५ वामाे गाथनः, ६
जमदभागवः, ७ वसाे मैावणः); १० पराशरः शाः; ११ पुहा अारसः; १२
मेयाितथः कावः; १३ वसाे मैावणः; १४ ित अायः; १५ यथाितनाषः; १६ पव
अांगरसः; १७ साैभरः कावः; १८ गाेषूसूनाै कावायनाै; १९ ितरीरांगरसाै ॥ १-४,
९, १०, १४-१६ पवमानः साेमः ; ५, १७ अः; ६ मावणाै; ७ मतः ७ (१,३) इ;
८ इी; ११-१३, १८-१९ इः ॥ १-८, १४ गायी; ९ (३) पदा वराट् ; १० िु प्; ९
(१-२), ११, १३ गाथः = (वषमा बृहती, समा सताेबृहती); १२ बृहती; १५, १९ अनुुप्; १६
जगती; १७ गाथः = (वषमा ककुप् , समा सताेबृहती); १८ उणक् ॥

सूं (१)

१. ए꣣त꣡ अ꣢सृ꣣म꣡द꣢वत꣣रः꣢ प꣣व꣡꣢मा꣣श꣡वः꣢ ।


व꣡ा꣢य꣣भ꣡ साैभ꣢꣯गा ॥ ८३० ॥ २.४.१.१

२. व꣣꣡ताे꣢ दुर꣣ता꣢ पु꣣꣢ स꣣गा꣣ ताे꣣का꣡य꣢ वा꣣ज꣡नः꣢ ।


꣡ना꣢ कृ꣣व꣢ताे꣣ अ꣡व꣢तः ॥ ८३१ ॥ २.४.१.२

꣣ ꣢ताे꣣ व꣡र꣢वाे꣣ ग꣢वे


३. कृव ꣣ ꣬ऽय꣢꣯षत सु꣣ित꣢म् ।

इ꣡डा꣢म꣣꣡य꣢ꣳ सं꣣य꣡त꣢म् ॥१ (या)॥ ॥ ८३२ ॥ ॥१ (या)॥ २.४.१.३


[धा॰ ७ । उ॰ नात । व॰ २ ।]

१२६
सूं (२)

१. रा꣡जा꣢ मे꣣धा꣡भ꣢रयते꣣ प꣡व꣢मानाे म꣣ना꣡वध꣢꣯ ।

n
अ꣣त꣡र꣢ेण꣣ या꣡त꣢वे ८३३ ॥ २.४.१.४

pp
२. अा꣡ नः꣢ साेम꣣ स꣢हाे꣣ जु꣡वाे꣢ ꣣पं꣡ न वच꣢꣯से भर ।
स꣣वाणाे꣢ दे꣣व꣡वी꣢तये ॥ ८३४ ॥ २.४.१.५

३. अा꣡ न꣢ इदाे शात꣣व꣢नं꣣ ग꣢वां꣣ पाे꣢ष꣣ꣳ व꣡꣢म् ।


व꣢हा꣣ भ꣡ग꣢मू꣣त꣡ये꣢ ॥ ८३५ ॥ ॥२ (ला)॥ २.४.१.६
[धा॰ १४ । उ॰ नात । व॰ २ ।]

सूं (३)

१. तं꣡ वा꣢ नृ꣣णा꣢िन꣣ ब꣡꣢तꣳ स꣣ध꣡थे꣢षु म꣣हाे꣢ द꣣वः꣢ ।
चा꣡꣢ꣳ सकृ꣣य꣡ये꣢महे ॥ ८३६ ॥ २.४.१.७

२. सं꣡वृ꣢धृणुम
꣣ ꣬यं
ु ꣢ ꣯ म꣣हा꣡म꣢हतं꣣ म꣡द꣢म् ।
श꣣तं꣡ पुर꣢ ाे꣯ ꣣꣡ण꣢म् ॥ ८३७ ॥ २.४.१.८

३. अ꣡त꣢वा र꣣य꣣ ꣢र꣬य꣢꣯य꣣ा꣡जा꣢नꣳ सताे द꣣वः꣢ ।


स꣣पणाे꣡ अ꣢य꣣थी꣡ भ꣢रत् ॥ ८३८ ॥ २.४.१.९

४. अ꣡धा꣢ हवा꣣न꣡ इ꣢꣣यं꣡ यायाे꣢꣯ मह꣣व꣡मा꣢नशे ।


अ꣣भकृ꣡च꣢꣯षणः ॥ ८३९ ॥ २.४.१.१०

१२७
५. व꣡꣢ा꣣ इ꣡व꣢ ꣣शे꣡ साधा꣢꣯रणꣳ रज꣣त꣢र꣢म् ।
गाे꣣पा꣢मृ꣣त꣢य꣣ व꣡भ꣢रत् ॥ ८४० ॥ ॥३ ()॥ २.४.१.११
[धा॰ २६ । उ॰ नात । व॰ ६ ।]

n
pp
सूं (४)

१. इ꣣षे꣡ प꣢वव꣣ धा꣡र꣢या मृ꣣य꣡मा꣢नाे मनी꣣ष꣡भः꣢ ।


इ꣡दाे꣢ ꣣चा꣡भ गा इ꣢꣯ह ॥ ८४१ ॥ २.४.१.१२

२. पु꣣नानाे꣡ वर꣢꣯वकृ꣣यू꣢ज꣣ ज꣡ना꣢य गवणः ।


ह꣡रे ꣢ सृजा꣣न꣢ अा꣣श꣡र꣢म् ॥ ८४२ ॥ २.४.१.१३

३. पु꣣नानाे꣢ दे꣣व꣡वी꣢तय꣣ इ꣡꣢य याह िनकृ꣣त꣢म् ।



ु꣣तानाे꣢ वा꣣ज꣡भ꣢ह꣣तः꣢ ॥ ८४३ ॥ ॥४ (या)॥ २.४.१.१४

इित थमः खडः ॥ १ ॥

[धा॰ १७ । उ॰ नात | व॰ २ ॥]

सूं (५)

१. अ꣣꣢ना꣣ः꣡ सम꣢꣯यते क꣣व꣢गृ꣣ह꣡प꣢ित꣣यु꣡वा꣢ ।


ह꣣यवा꣢
꣣ ꣬ा
ु ꣢ ꣯यः ॥ ८४४ ॥ २.४.२.१

२. य꣡वाम꣢꣯े ह꣣व꣡प꣢ितदू꣣तं꣡ दे꣢व सप꣣य꣡ित꣢ ।


त꣡य꣢  ाव꣣ता꣡ भ꣢व ॥ ८४५ ॥ २.४.२.२

१२८
३. याे꣢ अ꣣ं꣢ दे꣣व꣡वी꣢तये ह꣣व꣡ा꣢ꣳ अा꣣व꣡वा꣢सित ।
त꣡ै꣢ पावक मृडय ॥ ८४६ ॥ ॥५ (र)॥ २.४.२.३
[धा॰ १३ । उ॰ नात । व॰ ३ ।]

n
pp
सूं (६)

१. म꣣꣡ꣳ꣢वे पू꣣त꣡द꣢ं꣣ व꣡꣢णं च र꣣शा꣡द꣢सम् ।

ध꣡यं꣢ घृ꣣ता꣢चीं꣣ꣳसा꣡ध꣢ता ८४७ ॥ २.४.२.४

२. ऋ꣣ते꣡न꣢ मावणावृतावृधावृतपृशा ।
꣡त꣢ं बृ꣣ह꣡त꣢माशाथे ॥ ८४८ ॥ २.४.२.५

३. क꣣वी꣡ नाे꣢ म꣣ा꣡व꣢꣯णा तवजा꣣ता꣡ उ꣢꣣꣡या꣢ ।


द꣡ं꣢ दधाते अ꣣प꣡स꣢म् ॥ ८४९ ॥ ॥६ (व)॥ २.४.२.६

[धा॰ १० । उ॰ नात । व॰ १ ।]

सूं (७)

१. इ꣡े꣢ण꣣ सꣳह
꣡ ꣢꣯से सजमा꣣नाे꣡ अब꣢꣯युषा ।
म꣣दू꣡ स꣢मा꣣न꣡व꣢सा ॥ ८५० ॥ २.४.२.७

२. अा꣡दह꣢꣯ व꣣धा꣢꣫मनु꣣ पु꣡न꣢गभ꣣व


 ꣡मे꣢र꣣रे ꣢ ।
द꣡धा꣢ना꣣ ना꣡म꣢ य꣣꣡य꣢म् ॥ ८५१ ॥ २.४.२.८

३. वी꣣ड ꣡ च꣢दाज꣣꣢भ꣣गु꣡हा꣢ चद꣣ व꣡ि꣢भः ।


अ꣡व꣢द उ꣣꣢या꣣ अ꣡नु꣢ ॥ ८५२ ॥ ॥७ (ित)॥ २.४.२.९
[धा॰ १४ । उ॰ १ । व॰ ३ ।]

१२९
सूं (८)

१. ता꣡ ꣢वे꣣ य꣡याे꣢र꣣दं꣢ प꣣े꣡ वं꣢꣯ पु꣣रा꣢ कृ꣣त꣢म् ।

n
इ꣣ाी꣡ न म꣢꣯धतः ॥ ८५३ ॥

pp
२.४.२.१०

२. उ꣣ा꣡ वघ
꣢ ꣣िन꣢ना꣣ मृ꣡ध꣢ इा꣣ी꣡ ह꣢वामहे ।

ता꣡ नाे꣢ मृडात ई꣣꣡शे꣢ ॥ ८५४ ॥ २.४.२.११

३. ह꣣थाे꣢ वृ꣣ा꣡याया꣢꣯ ह꣣थाे꣡ दासा꣢꣯िन सपती ।


ह꣣थाे꣢꣫ वा꣣ अ꣢प꣣ ꣡षः꣢ ॥ ८५५ ॥ ॥८ (पी)॥ २.४.२.१२

इित तीयः खडः ॥ २ ॥

[धा॰ १० । उ॰ १ | व॰ ४ ॥]

सूं (९)

१. अ꣣भ꣡ साेम꣢ ा꣯स अा꣣य꣢वः꣣ प꣡व꣢ते꣣ म꣢ं꣣ म꣡द꣢म् ।


स꣣मु꣡याध꣢꣯ व꣣꣡पे꣢ मनी꣣ष꣡णाे꣢ मस꣣रा꣡साे꣢ मद꣣यु꣡तः꣢ ॥ ८५६ ॥ २.४.३.१

२. त꣡र꣢समु꣣ं꣡ पव꣢꣯मान ऊ꣣म꣢णा꣣ रा꣡जा꣢ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ।


अ꣡षा꣢ म꣣꣢य꣣ व꣡꣢णय꣣ ध꣡म꣢णा꣣ ꣡ ह꣢वा꣣न꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥ ८५७ ॥ २.४.३.२

३. नृ꣡भ꣢येमा꣣णाे꣡ ह꣢य꣣ताे꣡ व꣢च꣣णाे꣡ राजा꣢꣯ दे꣣वः꣡ स꣢मु


꣣ ꣬ः꣢꣯ ॥ ८५८ ॥ ॥९ (वु)॥ २.४.३.३
[धा॰ १५ । उ॰ नात | व॰ ५ ॥]

सूं (१०)

१३०
१. ित꣣ाे꣡ वाच꣢꣯ ईरयित꣣ ꣡ वि꣢꣯ऋ꣣त꣡य꣢ धी꣣ितं꣡ ꣢꣯णाे मनी꣣षा꣢म् ।
गा꣡वाे꣢ यत꣣ गाे꣡प꣢ितं पृ꣣छ꣡मा꣢नाः꣣ साे꣡मं꣢ यत म꣣त꣡याे꣢ वावशा꣣नाः꣢ ॥ ८५९ ॥ २.४.३.४

n
२. साे꣢मं꣣ गा꣡वाे꣢ धे꣣न꣡वाे꣢ वावशा꣣नाः꣢꣫ साेम꣣ं व꣡ा꣢ म꣣ित꣡भः꣢ पृ꣣छ꣡मा꣢नाः ।

pp
साे꣡मः꣢ स꣣त꣡ ऋ꣢यते पू꣣य꣡मा꣢नः꣣ साे꣡मे꣢ अ꣣का꣢꣣ु ꣢भः꣣ सं꣡ न꣢वते ॥ ८६० ॥ २.४.३.५

३. ए꣣वा꣡ नः꣢ साेम परष꣣य꣡मा꣢न꣣ अा꣡ प꣢वव पू꣣य꣡मा꣢नः व꣣त꣢ ।


इ꣢꣣मा꣡ व꣢श बृह꣣ता꣡ मदे꣢꣯न व꣣ध꣢या꣣ वा꣡चं꣢ ज꣣न꣢या꣣ पु꣡र꣢धम् ॥ ८६१ ॥ ॥१० (पी)॥ २.४.३.६

इित तृतीयः खडः ॥ ३ ॥

[धा॰ १० । उ॰ १ | व॰ ४ ॥]

सूं (११)

१. य꣡ाव꣢꣯ इ ते श꣣त꣢ꣳश꣣तं꣡ भूम꣢ ी꣯꣣त युः ।
न꣡ वा꣢ वस꣣ह꣢꣣ꣳसू꣢या꣣ अ꣢नु꣣ न꣣ जा꣣त꣡म꣢꣣ राे꣡द꣢सी ॥ ८६२ ॥ २.४.४.१

२. अा꣡ प꣢ाथ मह꣣ना꣡ वृया꣢꣯ वृष꣣व꣡ा꣢ शव꣣ श꣡व꣢सा ।


अ꣣ा꣡ꣳअ꣢व मघव꣣न् गाे꣡म꣢ित ꣣जे꣡ वं꣢꣯च꣣ा꣡भ꣢꣣ित꣡भः꣢ ॥ ८६३ ॥ ॥११ (ल)॥ २.४.४.२
[धा॰ १९ । उ॰ नात । व॰ ४ । ]

सूं (१२)

१. व꣣यं꣡ घ꣢ वा स꣣ता꣡व꣢त꣣ अा꣢पाे꣣ न꣢ वृ꣣꣡ब꣢हषः ।


प꣣व꣡꣢य ꣣꣡व꣢णेषु वृह꣣प꣡र꣢ ताे꣣ता꣡र꣢ अासते ॥ ८६४ ॥ २.४.४.३

१३१
२. व꣡र꣢त वा स꣣ते꣢꣫ नराे꣣ व꣡साे꣢ िनरे ꣣क꣢ उ꣣थ꣡नः꣢ ।
क꣣दा꣢ स꣣तं꣡ तृ꣢षा꣣ण꣢꣫ अाेक꣣ अा꣡ ग꣢म꣣द꣡꣢ व꣣द꣢व꣣ व꣡ꣳस꣢गः ॥ ८६५ ॥ २.४.४.४

n
३. क꣡वे꣢भधृण꣣वा꣢ धृ꣣ष꣡ाजं꣢꣯ दष सह꣣꣡ण꣢म् ।

pp
प꣣श꣡꣢पं मघववचषणे म꣣ू꣡ गाेम꣢꣯तमीमहे ॥ ८६६ ॥ ॥१२ (छा)॥ २.४.४.५
[धा॰ २७ । उ॰ २ । व॰ २ ।]

सूं (१३)

१. त꣣र꣢ण꣣र꣡स꣢षासित꣣ वा꣢जं꣣ पु꣡रं ꣢या यु꣣जा꣢ ।


अा꣢ व꣣ इ꣡ं꣢ पु꣣तं꣡ न꣢मे ग꣣रा꣢ ने꣣मं꣡ ते꣢꣯व स꣣꣡व꣢म् ॥ ८६७ ॥ २.४.४.६

२. न꣡ दु꣢ु ꣣ित꣡꣢वणाे꣣दे꣡षु꣢ शयते꣣ न꣡ ेध꣢꣯तꣳर꣣य꣡न꣢शत् ।



स꣣श꣢꣣र꣡꣢घ꣢वं꣣ त꣢यं꣣ माव
꣡ ꣢ते दे꣣णं꣡ यपाये꣢ ꣯ द꣣व꣢ ॥ ८६८ ॥ ॥१३ (य)॥ २.४.४.७

इित चतथः खडः ॥ ४ ॥

[धा॰ १७ । उ॰ नात| व॰ ३ ॥]

सूं (१४)

१. ित꣣ाे꣢꣫ वाच꣣ उ꣡द꣢रते꣣ गा꣡वाे꣢ ममत धे꣣न꣡वः꣢ ।


ह꣡र꣢रे ित꣣ क꣡िन꣢दत् ॥ ८६९ ॥ २.४.५.१

२. अ꣣भ꣡ ी꣢꣯रनूषत य꣣꣢ऋ꣣त꣡य꣢ मात


꣣ ꣡रः꣢ ।

म꣣ज꣡य꣢ती꣣दवः꣡ शश꣢꣯म् ॥ ८७० ॥ २.४.५.२

१३२
३. रा꣣यः꣡ समु
꣢ ꣣ा꣢ꣳ꣣त꣢राे꣣ऽ꣡य꣢ꣳ साेम व꣣꣡तः꣢ ।

अा꣡ प꣢वव सह꣣꣡णः꣢ ॥ ८७१ ॥ ॥१४ (टा)॥ २.४.५.३


[धा॰ १८ । उ॰ १ | व॰ २ ॥]

n
pp
सूं (१५)

१. स꣣ता꣢साे꣣ म꣡धु꣢ममाः꣣ साे꣢मा꣣ इ꣡ा꣢य म꣣द꣡नः꣢ ।


प꣣व꣡꣢वताे अरं दे꣣वा꣡ग꣢छत वाे꣣ म꣡दाः꣢ ॥ ८७२ ॥ २.४.५.४

२. इ꣢दु꣣र꣡ा꣢य पवत꣣ इ꣡ित꣢ दे꣣वा꣡साे꣢ अवन् ।


वा꣣च꣡पित꣢꣯मखयते꣣ व꣢꣣ये꣡शा꣢न꣣ अाे꣡ज꣢सः ॥ ८७३ ॥ २.४.५.५

३. स꣣ह꣡꣢धारः पवते समु꣣ाे꣡ वा꣢चमी꣣यः꣢ ।



साे꣢म꣣प꣡ती꣢ रयी꣣णा꣡ꣳसखे꣢꣯य द꣣वे꣡द꣢वे ॥ ८७४ ॥ ॥१५ (ल)॥ २.४.५.६
[धा॰ २९ । उ॰ नात । व॰ २ । ]

सूं (१६)

१. प꣣व꣡ं꣢ ते꣣ व꣡त꣢तं णपते ꣣भु꣡गा꣢ ा꣯ण꣣ प꣡ये꣢ष व꣣꣡तः꣢ ।


अ꣡त꣢तनू꣣न꣢꣫ तदा꣣माे꣡ अ꣢ते ꣣ता꣢स꣣ इ꣡ह꣢꣯तः꣣ सं꣡ तदा꣢꣯शत ॥ ८७५ ॥ २.४.५.७

२. त꣡पाे꣢प꣣व꣢ं꣣ व꣡त꣢तं द꣣व꣢प꣣दे꣡ऽच꣢ताे अय꣣ त꣡त꣢वा


꣣ ꣬ य꣢꣯थरन् ।

अ꣡व꣢यय पव꣣ता꣡र꣢मा꣣श꣡वाे꣢ द꣣वः꣢ पृ꣣꣡मध꣢꣯ राेहत꣣ ते꣡ज꣢सा ॥ ८७६॥ २.४.५.८

३. अ꣡꣢चदु꣣ष꣢सः꣣ पृ꣡꣢र꣣꣢य उ꣣ा꣡ म꣢मेित꣣ भु꣡व꣢नेषु वाज꣣युः꣢ ।


मा꣣याव꣡नाे꣢ ममरे अय मा꣣य꣡या꣢ नृ꣣च꣡꣢सः प꣣त꣢राे꣣ ग꣢भ꣣मा꣡ द꣢धुः ॥ ८७७ ॥ ॥१६ (ट )॥ २.४.५.९

१३३
इित पमः खडः ॥ ५ ॥

[धा॰ ३८ । उ॰ १ | व॰ ५ ॥]

n
सूं (१७)

pp
१. ꣡ मꣳह꣢꣯ाय गायत ऋ꣣ता꣡े꣢ बृह꣣ते꣢ श꣣꣡शाे꣢चषे ।
उ꣣पतता꣡साे꣢ अ꣣꣡ये꣢ ॥ ८७८ ॥ २.४.६.१

२. अा꣡ व꣢ꣳसते म꣣घ꣡वा꣢ वी꣣र꣢व꣣꣢शः꣣ स꣡म꣢ाे ु꣣या꣡꣢तः ।

कु꣣व꣡ाे꣢ अय सम꣣ितभ


꣡ व꣢ ी꣯य꣣य꣢छा꣣ वा꣡जे꣢भरा꣣ग꣡म꣢त् ॥ ८७९ ॥ ॥१७ (या)॥ २.४.६.२
[धा॰ १७ । उ॰ नात । व॰ २ ।]

सूं (१८)

१. तं꣢ ते꣣ म꣡दं꣢ गृणीमस꣣ वृ꣡ष꣢णं पृ꣣꣡ सा꣢स꣣ह꣢म् ।
उ꣣ लाेककृ꣡म꣢वाे हर꣣꣡य꣢म् ॥ ८८० ॥ २.४.६.३

२. ये꣢न꣣ याे꣡ती꣢ꣳया꣣य꣢वे꣣ म꣡न꣢वे च व꣣वे꣡द꣢थ ।


म꣣दानाे꣢ अ꣣य꣢ ब꣣ह꣢षाे꣣ व꣡ रा꣢जस ॥ ८८२ ॥ २.४.६.४

३. त꣢द꣣ा꣡ च꣢ उ꣣थ꣡नाेऽनु꣢꣯ ु वत पू꣣व꣡था꣢ ।


वृ꣡ष꣢पी꣣र꣡पाे꣢ ज꣢या द꣣वे꣡द꣢वे ॥ ८८२ ॥ ॥१८ (ह)॥ २.४.६.५
[धा॰ २१ । उ॰ नात । व॰ १ ।]

सूं (१९)

१३४
१. ु꣣धी꣡ हवं꣢꣯ ितर꣣ा꣢꣫ इ꣣ य꣡वा꣢ सप꣣य꣡ित꣢ ।
स꣣वी꣡य꣢य꣣ गाे꣡म꣢ताे रा꣣य꣡पू꣢ध म꣣हा꣡ꣳअ꣢स ॥ ८८३ ॥ २.४.६.६

n
२. य꣡त꣢ इ꣣ न꣡वी꣢यसीं꣣ ग꣡रं ꣢ म꣣ा꣡मजी꣢꣯जनत् ।

pp
च꣣कव꣡꣢नसं꣣ ध꣡यं꣢ ꣣या꣢मृ꣣त꣡य꣢ प꣣यु꣡षी꣢म् ॥ ८८४ ॥ २.४.६.७

३. त꣡मु꣢ वाम꣣ यं꣢꣫ गर꣣ इ꣡꣢मु꣣था꣡िन꣢ वावृ꣣धुः꣢ ।


पु꣣꣡य꣢य꣣ पाै꣢ꣳया꣣ स꣡षा꣢सताे वनामहे ॥ ८८५ ॥ ॥१९ (फा)॥ २.४.६.८
[धा॰ १५ । उ॰ २ | व॰ २ ॥]

इित षः खडः ॥ ६ ॥

इित तीयपाठके तीयाेऽधः तीयपाठक समाः॥ २ ॥

इित चतथाेऽयायः ॥ ४ ॥

१३५
अथ पमाेऽयायः ॥

अथ तृतीयपाठके थमाेऽधः ॥ ३-१ ॥

n
pp
(१-२२) १ अकृा माषाः; २ अमहीयुरारसः ; ३ मेदितथः कावः ; ४, १२ बृहाितरारसः;
५ भृगुवाणजमदभागवाे वा; ६ सतंभर अाेयः; ७ गृसमदः शाैनकः ; ८, २१ गाेतमाे
रागणः; ९, १३ वसाे मैावणः; १० ढयुत अागयः; ११ सषयः (१ भराजाे बाहपयः,
२ कयपाे मारचः, ३ गाेतमाे रागणः, ४ अिभाैमः, ५ वामाे गाथनः, ६ जमदभागवः,
७ वसाे मैावणः); १४ रे भः कायपः; १५ पुहा अारसः; १६ असतः कायपाे देवलाे
वा; १७ (१) शवासः; १७ (२) उरांगरसः; १८ अाषः; १९ तदनाे दैवाेदासः;
२० याेगाे भागवः; २१ पावकाेऽबाहपयाे वा, गृहपितयवाै सहसः पुावयतराे वा; २२,
॥ १-५, १०-१२, १६-१९ पवमानः साेमः ; ६, २० अः; ७ मावणाै; ८, १३-१५, २१
इः; ॥ १, ६ जगती; २-५, ७-१०, १२, १६, २० गायी; ११, १५ गाथः = (वषमा बृहती,
समा सताेबृहती); १३ वराट् ; १४ (१) अित जगती; १४ (२-३) उपराद् बृहती; १७ काकुभः

गाथः = (वषमा ककुप्, समा सताेबृहती) १८ उणक्; १९ िु प्; २१ अनुुप् ॥

सूं (१)

१. ꣢ त꣣ अा꣡꣢नीः पवमान धे꣣न꣡वाे꣢ द꣣या꣡ अ꣢सृ꣣प꣡य꣢सा꣣ ध꣡र꣢मण ।


ा꣡तर꣢꣯ा꣣था꣡व꣢रते असृत꣣ ये꣡ वा꣢ मृ꣣ज꣡यृ꣢षषाण वे꣣ध꣡सः꣢ ॥ ८८६ ॥ २.५.१.१

२. उ꣣भय꣢तः꣣ प꣡व꣢मानय र꣣म꣡याे꣢ ꣣व꣡य꣢ स꣣तः꣡ पर꣢꣯ यत के꣣त꣡वः꣢ ।


य꣡द꣢ प꣣व꣢े꣣ अ꣡ध꣢ मृ꣣य꣢ते꣣ ह꣢रः꣣ स꣢ा꣣ िन꣡ याेन꣢ ाै꣯ क꣣ल꣡शे꣢षु सीदित ॥ ८८७ ॥ २.५.१.२

३. व꣢ा꣣ धा꣡मा꣢िन वच꣣ ऋ꣡व꣢सः ꣣भाे꣡े꣢ स꣣तः꣡ पर꣢꣯ यत के꣣त꣡वः꣢ ।


या꣣नशी꣡ प꣢वसे साेम꣣ ध꣡म꣢णा प꣢ित꣣व꣡꣢य꣣ भु꣡व꣢नय राजस ॥ ८८८ ॥ ॥१ (वी)॥ २.५.१.३
[धा॰ ३५ । उ॰ नात । व॰ ४ ।]

१३६
सूं (२)

१. प꣡व꣢मानाे अजीजन꣣व꣢꣣ं꣡ न त꣢꣯य꣣त꣢म् ।

n
याे꣡ित꣢वैान꣣रं ꣢ बृ꣣ह꣢त् ॥ ८८९ ॥ २.५.१.४

pp
२. प꣡व꣢मान꣣ र꣢स꣣त꣢व꣣ म꣡दाे꣢ राजदु꣣नः꣢ ।
व꣢꣫ वार꣣म꣡य꣢मषित ॥ ८९० ॥ २.५.१.५

३. प꣡व꣢मानय ते꣣ र꣢साे꣣ द꣢ाे꣣ व꣡ रा꣢जित ु꣣मा꣢न् ।


याे꣢ित꣣व꣢
꣣ ꣬ꣳ व꣢꣯ ꣣शे꣢ ॥ ८९१ ॥ ॥२ (पा)॥ २.५.१.६
[धा॰ २० । उ॰ १ । व॰ २ ।]

सूं (३)

१. ꣢꣫ यावाे꣣ न꣡ भूण꣢ ꣯यवे
 ꣣षा꣢ अ꣣या꣢साे꣣ अ꣡꣢मुः ।

꣡तः꣢ कृ꣣णा꣢꣫मप꣣ व꣡च꣢म् ॥ ८९२ ॥ २.५.१.७

२. स꣣वत꣡य꣢ वनाम꣣हे꣢ऽित꣣ से꣡त꣢ं दुर꣣ ा꣬य꣢꣯म् ।


सा꣣ा꣢म꣣ द꣡यु꣢म꣣त꣢म् ॥ ८९३ ॥ २.५.१.८

३. ꣣वे꣢ वृ꣣े꣡र꣢व व꣣नः꣡ पव꣢꣯मानय श꣣꣡णः꣢ ।


च꣡र꣢त व꣣ु꣡ताे꣢ द꣣व꣢ ॥ ८९४ ॥ २.५.१.९

४. अा꣡ प꣢वव म꣣ही꣢꣫मषं꣣ गाे꣡म꣢ददाे꣣ ह꣡र꣢यवत् ।


अ꣡꣢वसाेम वी꣣र꣡व꣢त् ॥ ८९५ ॥ २.५.१.१०

५. प꣡व꣢व वचषण꣣ अा꣢ म꣣ही꣡ राेद꣢꣯सी पृण ।


उ꣣षाः꣢꣫ सूयाे꣣ न꣢ र꣣म꣡भः꣢ ॥ ८९६ ॥ २.५.१.११

१३७
६. प꣡र꣢ नः शम꣣य꣢या꣣ धा꣡र꣢या साेम व꣣꣡तः꣢ ।
स꣡रा꣢ र꣣से꣡व꣢ व꣣꣡प꣢म् ॥ ८९७ ॥ ॥३ (भी)॥ २.५.१.१२

[धा॰ ३५ । उ॰ ४ | व॰ ४ ॥]

n
pp
इित थमः खडः ॥ १ ॥

सूं (४)

१. अा꣣श꣡र꣢ष बृहते꣣ प꣡र꣢ ꣣ये꣢ण꣣ धा꣡ा꣢ ।


य꣡ा꣢ दे꣣वा꣢꣫ इित꣣ ꣡व꣢न् ॥ ८९८ ॥ २.५.२.१

२. प꣣रकृव꣡िन꣢꣯कृतं꣣ ज꣡ना꣢य या꣣त꣢य꣣꣡षः꣢ ।


वृ꣣ं꣢ द꣣वः꣡ पर꣢꣯ व ॥ ८९९ ॥ २.५.२.२

३. अ꣣य꣢꣫ꣳ स याे द꣣व꣡पर꣢꣯ रघु꣣या꣡मा꣢ प꣣व꣢꣣ अा꣢ ।
स꣡धाे꣢꣣मा꣡ य꣢꣯रत् ॥ ९०० ॥ २.५.२.३

४. स꣣त꣡ ए꣢ित प꣣व꣢꣣ अा꣢꣫ वषं꣣ द꣡धा꣢न꣣ अाे꣡ज꣢सा ।


꣣ ꣡ा꣢णाे वराे꣣च꣡य꣢न् ॥ ९०१ ॥
वच २.५.२.४

५. अा꣣व꣡वा꣢सपरा꣣व꣢ताे꣣ अ꣡थाे꣢ अवा꣣व꣡तः꣢ स꣣तः꣢ ।


इ꣡ा꣢य सयते꣣ म꣡धु꣢ ॥ ९०२ ॥ २.५.२.५

६. स꣣मीचीना꣡ अ꣢नूषत꣣ ह꣡र꣢ꣳ हव꣣य꣡꣢भः ।


इ꣢दु꣣म꣡ा꣢य पी꣣त꣡ये꣢ ॥ ९०३ ॥ ॥४ (जी)॥ २.५.२.६
[धा॰ ३२ । उ॰ ३ । व॰ ४ ।]

१३८
सूं (५)

१. ह꣣व꣢त꣣ सू꣢र꣣मु꣡꣢यः꣣ व꣡सा꣢राे जा꣣म꣢य꣣प꣡ित꣢म् ।

n
म꣣हा꣡मदु꣢ ं꣯ मही꣣यु꣡वः꣢ ॥ ९०४ ॥ २.५.२.७

pp
२. प꣡व꣢मान ꣣चा꣡꣢चा꣣ दे꣡वाे꣢ दे꣣वे꣡यः꣢ स꣣तः꣢ ।
व꣢ा꣣ व꣢सू꣣या꣡ व꣢श ॥ ९०५ ॥ २.५.२.८

३. अा꣡ प꣢वमान सु꣣ितं꣢ वृ꣣ं꣢ दे꣣वे꣢याे꣣ दु꣡वः꣢ ।


इ꣣षे꣡ प꣢वव सं꣣य꣡त꣢म् ॥ ९०६ ॥ ॥५ (ह)॥ २.५.२.९

[धा॰ ११ । उ॰ ना | व॰ १ ॥]

इित तीयः खडः ॥ २ ॥



सूं (६)

१. ज꣡न꣢य गाे꣣पा꣡ अ꣢जिन꣣ जा꣡गृ꣢वर꣣ः꣢ स꣣द꣡ः꣢ सव꣣ता꣢य꣣ न꣡य꣢से ।


घृ꣣त꣡꣢तीकाे बृह꣣ता꣡ द꣢व꣣पृ꣡शा꣢ ु꣣म꣡ भा꣢꣯ित भर꣣ते꣢यः꣣ श꣡चः꣢ ॥ ९०७ ॥ २.५.३.१

२. वा꣡म꣢े꣣ अ꣡꣢रसाे꣣ गु꣡हा꣢ ह꣣त꣡मव꣢꣯वदछया꣣णं꣡ वने꣢꣯वने ।


स꣡ जा꣢यसे म꣣य꣡मा꣢नः꣣ सहाे
꣡ ꣢ म꣣ह꣡वामा꣢꣯ः꣣ स꣡ह꣢सपु꣣꣡म꣢रः ॥ ९०८ ॥ २.५.३.२

३. य꣣꣡य꣢ के꣣त꣡ं ꣢थ꣣मं꣢ पु꣣राे꣡ह꣢तम꣣ं꣡ नर꣢꣯षध꣣थे꣡ सम꣢꣯धते ।


इ꣡े꣢ण दे꣣वैः꣢ स꣣र꣢थ꣣ꣳस꣢ ब꣣ह꣢ष꣣ सी꣢द꣣꣡ हाेत꣢ ा꣯ य꣣ज꣡था꣢य स꣣꣡तः꣢ ॥ ९०९ ॥ ॥६ (वे)॥ २.५.३.३
[धा॰ ३० । उ॰ नात । व॰ ७ ।]

१३९
सूं (७)

१. अ꣣यं꣡ वां꣢ मावणा स꣣तः꣡ साेम꣢꣯ ऋतावृधा ।

n
म꣢꣫मेद꣣ह꣡ ु꣢त꣣ꣳ ह꣡व꣢म् ॥ ९१० ॥ २.५.३.४

pp
२. रा꣡जा꣢ना꣣व꣡न꣢भहा ꣣वे꣡ सद꣢꣯यु꣣मे꣢ ।
स꣣ह꣡꣢थूण अाशाते ॥ ९११ ॥ २.५.३.५

३. ता꣢ स꣣ा꣡जा꣢ घृ꣣ता꣡स꣢ती अाद꣣या꣡ दानु꣢꣯न꣣प꣡ती꣢ ।


स꣡चे꣢ते꣣ अ꣡न꣢वरम् ॥ ९१२ ॥ ॥७ (प)॥ २.५.३.६
[धा॰ १५ । उ॰ १ । व॰ ३ ।]

सूं (८)

१. इ꣡ाे꣢ दधी꣣चाे꣢ अ꣣थ꣡भ꣢वृ꣣ा
 ꣡य꣢꣯ितकुतः ।
ज꣣घा꣡न꣢ नव꣣ती꣡नव꣢꣯ ॥ ९१३ ॥ २.५.३.७

२. इ꣣छ
꣡ ꣢ ꣯य꣣ य꣢꣫छरः꣣ प꣡व꣢ते꣣व꣡प꣢तम् ।

त꣡꣢दछय꣣णा꣡व꣢ित ॥ ९१४ ॥ २.५.३.८

३. अ꣢꣫ाह꣣ गाे꣡र꣢मवत꣣ ना꣢म꣣ व꣡ु ꣢रपी


꣣ ꣬य꣢꣯म् ।

इ꣣था꣢ च꣣꣡म꣢साे गृ꣣हे꣢ ॥ ९१५ ॥ ॥८ (ठ)॥ २.५.३.९


[धा॰ १३ । उ॰ २ । व॰ ४ ।]

सूं (९)

१४०
१. इ꣣यं꣡ वा꣢म꣣य꣡ म꣢꣯न꣣ इ꣡ा꣢ी पू꣣य꣡त꣢ितः ।
अ꣣ा꣢꣣
ृ ꣡र꣢वाजिन ॥ ९१६ ॥ २.५.३.१०

n
२. ꣣णुत꣡ं ज꣢र꣣त꣢꣫हव꣣म꣡ा꣢ी꣣ व꣡न꣢तं꣣ गरः꣢ ।

pp
ई꣣शाना꣡ प꣢यतं꣣ ध꣡यः꣢ ॥ ९१७ ॥ २.५.३.११

३. मा꣡ पा꣢प꣣वा꣡य꣢ नाे न꣣रे ꣡ा꣢ी꣣ मा꣡भश꣢꣯तये ।


मा꣡ नाे꣢ ररधतं िन꣣दे꣢ ॥ ९१८ ॥ ॥९ (चा)॥ २.५.३.१२

[धा॰ १२ । उ॰ १ | व॰ २ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (१०)

१. प꣡व꣢व द꣣सा꣡ध꣢नाे दे꣣वे꣡यः꣢ पी꣣त꣡ये꣢ हरे ।
म꣣꣡ाे꣢ वा꣣य꣢वे꣣ म꣡दः꣢ ॥ ९१९ ॥ २.५.४.१

२. सं꣢ दे꣣वैः꣡ शाे꣢भते꣣ वृ꣡षा꣢ क꣣व꣢꣫याे꣣नाव꣡ध꣢ ꣣यः꣢ ।


प꣡व꣢मानाे꣣ अ꣡दा꣢यः ॥ ९२० ॥ २.५.४.२

३. प꣡व꣢मान ध꣣या꣢ ह꣣ताे꣡३ऽभ꣢꣫ याेिनं꣣ क꣡िन꣢दत् ।


ध꣡म꣢णा वा꣣यु꣢मा꣢꣯हः ॥ ९२१ ॥ ॥१० (ख)॥ २.५.४.३
[धा॰ ११ । उ॰ २ । व॰ २ ।]

सूं (११)

१४१
१. त꣢वा꣣ह꣡ꣳ साे꣢म रारण स꣣य꣡ इ꣢दाे द꣣वे꣡द꣢वे ।
पु꣣꣡ण꣢ बाे꣣ िन꣡ च꣢रत꣣ मा꣡मव꣢꣯ प꣣रधी꣢꣫ꣳरित꣣ ता꣡ꣳइ꣢ह ॥ ९२२ ॥ २.५.४.४

२. त꣢वा꣣हं꣡ न꣢꣯मु꣣त꣡ साे꣢म ते꣣ द꣡वा꣢ दुहा꣣नाे꣡ ब꣢꣣ ऊ꣡ध꣢िन ।

n
pp
घृ꣣णा꣡ तप꣢꣯त꣣म꣢ित꣣ सू꣡य꣢ प꣣रः꣡ श꣢कु꣣ना꣡ इ꣢व पिम ॥ ९२३ ॥ ॥११ (ित)॥ २.५.४.५
[धा॰ १४ । उ॰ १ । व॰ ३ ।]

सूं (१२)

१. पु꣣नानाे꣡ अ꣢मीद꣣भ꣢꣫ वा꣣ मृ꣢धाे꣣ व꣡च꣢षणः ।


श꣣꣢त꣣ व꣡ं꣢ धी꣣ित꣡भः꣢ ॥ ९२४ ॥ २.५.४.६

२. अा꣡ याेिन꣢꣯म꣣णाे꣡ ꣢ह꣣꣢म꣣द꣢ाे꣣ वृ꣡षा꣢ स꣣त꣢म् ।



꣣वे꣡ सद꣢꣯स सीदत ॥ ९२५ ॥ २.५.४.७

३. नू꣡ नाे꣢ र꣣यं꣢ म꣣हा꣡म꣢दाे꣣ऽ꣡य꣢ꣳ साेम व꣣꣡तः꣢ ।


अा꣡ प꣢वव सह꣣꣡ण꣢म् ॥ ९२६ ॥ ॥१२ (चा)॥ २.५.४.८

[धा॰ १२ । उ॰ २ | व॰ २ ॥]

इित चतथः खडः ॥ ४ ॥

सूं (१३)

१. प꣢बा꣣ साे꣡म꣢म꣣ म꣡द꣢त वा꣣ यं꣡ ते꣢ स꣣षा꣡व꣢ हय꣣ा꣡ः꣢ ।


साे꣣त꣢बा꣣꣢या꣣ꣳ स꣡य꣢ताे꣣ ना꣡वा꣢ ॥ ९२७ ॥ २.५.५.१

१४२
२. य꣢ते꣣ म꣢दाे꣣ यु꣢य꣣ा꣢꣣र꣢त꣣ ये꣡न꣢ वृ꣣ा꣡ण꣢ हय꣣ ह꣡ꣳस꣢ ।
स꣡ वाम꣢꣯ भूवसाे ममु ॥ ९२८ ॥ २.५.५.२

n
३. बाे꣢धा꣣ स꣡ मे꣢ मघव꣣वा꣢च꣣मे꣢꣫मां यां ते꣣ व꣡स꣢ाे꣣ अ꣡च꣢ित꣣ ꣡श꣢तम् ।

pp
इ꣣मा꣡ ꣢꣯ सध꣣मा꣡दे꣢ जुषव ॥ ९२९ ॥ २.५.५.३
[धा॰ १२ । उ॰ १ । व॰ २ ।]

सूं (१४)

१. व꣢ाः꣣ पृ꣡त꣢ना अभ꣣भू꣡त꣢रं ꣣ न꣡रः꣢ स꣣जू꣡त꣢त꣣र꣡ं꣢ जज꣣नु꣡꣢ रा꣣ज꣡से꣢ ।


꣢वे꣣ व꣡रे ꣢ थे꣣म꣢या꣣मु꣡र꣢मु꣣ताे꣡माेज꣢꣯ं त꣣र꣡सं꣢ तर꣣व꣡न꣢म् ॥ ९३० ॥ २.५.५.४

२. ने꣣मं꣡ न꣢मत꣣ च꣡꣢सा मे꣣षं꣡ वा꣢꣯ अभव꣣रे ꣢ ।


स꣣दत꣡याे꣢ वाे अ꣣꣢꣫हाेऽप꣣ क꣡णे꣢ तर꣣व꣢नः꣣ स꣡मृ꣢꣯भः ॥ ९३१ ॥

२.५.५.५

३. स꣡मु꣢ रे ꣣भा꣡साे꣢ अवर꣣꣢꣣ꣳ साे꣡म꣢य पी꣣त꣡ये꣢ ।


वः꣢꣯पित꣣य꣡द꣢ वृ꣣धे꣢ धृ꣣त꣡꣢ताे꣣ ाे꣡ज꣢सा꣣ स꣢मू꣣ित꣡भः꣢ ॥ ९३२ ॥ २.५.५.६
[धा॰ २२ । उ॰ १ । व॰ ४ ।]

सूं (१५)

१. याे꣡ राजा꣢꣯ चषणी꣣नां꣢꣫ याता꣣ र꣡थे꣢भ꣣र꣡꣢गुः ।


व꣡ा꣢सां त꣣ता꣡ पृत꣢꣯नानां꣣ ये꣢ं꣣ याे꣡ वृ꣢꣣हा꣢ गृ꣣णे꣢ ॥ ९३३ ॥ २.५.५.७

२. इ꣢ं꣣ त꣡ꣳ श꣢ पुह꣣꣡व꣢से꣣ य꣡य꣢ ꣣ता꣡ व꣢ध꣣त꣡र꣢ ।


ह꣡ते꣢न꣣ व꣢ः꣣ ꣡ित꣢ धाय दश꣣ताे꣢ म꣣हां꣢ दे꣣वाे꣡ न सूय꣢ ः꣯ ॥ ९३४॥ ॥१५ (च)॥ २.५.५.८

१४३
इित पमः खडः ॥ ५ ॥

[धा॰ १७ । उ॰ १ | व॰ ३ ॥]

n
सूं (१६)

pp
१. प꣡र꣢ ꣣या꣢ द꣣वः꣢ क꣣व꣡वय꣢ ा꣯ꣳस न
꣣ ꣬याे꣢꣯ह꣣तः꣢ ।

वा꣣नै꣡या꣢ित क꣣व꣡꣢तः ॥ ९३५ ॥ २.५.६.१

२. स꣢ सू꣣नु꣢मा꣣त꣢रा꣣ श꣡च꣢जा꣣ताे꣢ जा꣣ते꣡ अ꣢राेचयत् ।


म꣣हा꣢꣣ही꣡ ऋ꣢ता꣣वृ꣡धा꣢ ॥ ९३६ ॥ २.५.६.२

३. ꣢꣣ ꣡या꣢य꣣ प꣡य꣢से꣣ ज꣡नाय


꣢ ꣣ जु꣡ाे꣢ अ꣣꣡हः꣢ ।
꣣ ꣬य꣢꣯ष꣣ प꣡िन꣢ये ॥ ९३७ ॥
वी ॥१६ (र)॥ २.५.६.३

[धा॰ ३ । उ॰ नात । व॰ ३ ।]

सूं (१७)

१. व꣢ꣳ ा
꣣ ꣬३꣱ꣳ꣡ दै꣢य꣣ प꣡व꣢मान꣣ ज꣡िन꣢मािन ु꣣म꣡꣢मः ।

अ꣣मृतवा꣡य꣢ घाे꣣ष꣡य꣢न् ॥ ९३८ ॥ २.५.६.४

२. ये꣢ना꣣ न꣡व꣢वा द꣣य꣡꣢पाेण꣣ते


ु ꣢ ꣫ येन꣣ व꣡ा꣢स अाप꣣रे ꣢ ।
दे꣣वा꣡ना꣢ꣳ स꣣े꣢ अ꣣मृ꣡त꣢य꣣ चा꣡꣢णाे꣣ ये꣢न꣣ ꣢वा꣣ꣳया꣡श꣢त ॥ ९३९ ॥ ॥१७ (पाै)॥ २.५.६.५
[धा॰ १० । उ॰ २ । व॰ २ ]

सूं (१८)

१४४
१. साे꣡मः꣢ पुना꣣न꣢ ऊ꣣म꣢꣫णायं꣣ वा꣢रं ꣣ व꣡ धा꣢वित ।
अ꣡े꣢ वा꣣चः꣡ प꣢꣯वमानः꣣ क꣡िन꣢दत् ॥ ९४० ॥ २.५.६.६

n
२. धी꣣भ꣡मृ꣢जत
 वा꣣ज꣢नं꣣ व꣢ने꣣ ꣡ड꣢त꣣म꣡य꣢वम् ।

pp
अ꣣भ꣡ ि꣢पृ꣣ं꣢ म꣣त꣢यः꣣ स꣡म꣢वरन् ॥ ९४१ ॥ २.५.६.७

३. अ꣡स꣢ज क꣣ल꣡शा꣢ꣳ अ꣣भ꣢ मी꣣꣢ ा꣫ंसि꣣न꣡ वा꣢ज꣣युः꣢ ।


पु꣣नानाे꣡ वाचं꣢꣯ ज꣣न꣡य꣢सयदत् ॥ ९४२ ॥ ॥१८ (फा)॥ २.५.६.८
[धा॰ १० । उ॰ २ । व॰ २ ।]

सूं (१९)

१. साे꣡मः꣢ पवते जिन꣣ता꣡ म꣢ती꣣नां꣡ ज꣢िन꣣ता꣢ द꣣वाे꣡ ज꣢िन꣣ता꣡ पृ꣢थ꣣याः꣢ ।



ज꣣िनता꣡ेज꣢ ꣯िन꣣ता꣡ सूय꣢ ꣯य जिन꣣ते꣡꣢य जिन꣣ताे꣡त वणाे꣢ ः꣯ ॥ ९४३ ॥ २.५.६.९

꣣ा꣢ दे꣣वा꣡नां꣢ पद꣣वीः꣡ क꣢वी꣣ना꣢꣫मृष꣣व꣡ा꣢णां मह꣣षाे꣢ मृ꣣गा꣡णा꣢म् ।


ये꣣नाे꣡ गृ꣢ ा꣯णा꣣ꣳ व꣡ध꣢ित꣣व꣡ना꣢ना꣣ꣳ साे꣡मः꣢ प꣣व꣢꣣म꣡ये꣢ित꣣ रे ꣡भ꣢न् ॥ ९४४ ॥ २.५.६.१०

२. ा꣡वी꣢वपा꣣च꣢ ऊ꣣म꣢꣫ न सधु꣣ग꣢र꣣ ताे꣢मा꣣प꣡व꣢मानाे मनी꣣षाः꣢ ।


अ꣣तः꣡ पय꣢꣯वृ꣣ज꣢ने꣣मा꣡व꣢रा꣣या꣡ ित꣢ित वृष꣣भाे꣡ गाेष꣢ ꣯ु जा꣡न꣢न् ॥ ९४५ ॥ ॥१९ (फू)॥ २.५.६.११
[धा॰ ३० । उ॰ २ । व॰ ६ ।]

इित षः खडः ॥ ६ ॥

सूं (२०)

१४५
१. अ꣣ं꣡ वाे꣢ वृ꣣ध꣡त꣢मव꣣रा꣡णां꣢ पु꣣त꣡म꣢म् ।
अ꣢छा꣣ न꣢े꣣ स꣡ह꣢वते ॥ ९४६ ॥ २.५.६.१२

२. अ꣣यं꣡ यथा꣢꣯ न अा꣣भु꣢व꣣व꣡ा꣢ ꣣पे꣢व꣣ त꣡या꣢ ।

n
pp
अ꣣य꣢꣫ वा꣣ य꣡श꣢वतः ॥ ९४७ ॥ २.५.६.१३

३. अ꣣यं꣡ वा꣢꣯ अ꣣भ꣢꣫ याे꣣ऽ꣢दे꣣वे꣡षु꣢ पयते ।


अा꣢꣫ वाजै꣣꣡प꣢ नाे गमत् ॥ ९४८ ॥ ॥२० (डा)॥ २.५.६.१४
[धा॰ ८ । उ॰ ३ । व॰ २ ।]

सूं (२१)

१. इ꣣म꣡म꣢ स꣣तं꣡ प꣢ब꣣ ये꣢꣣म꣡म꣢य꣣ म꣡द꣢म् ।



श꣣꣡य꣢ वा
꣣ ꣬य꣢꣯र꣣धा꣡रा꣢ ऋ꣣त꣢य꣣ सा꣡द꣢ने ॥ ९४९ ॥ २.५.६.१५

२. न꣢ क꣣꣢꣣थी꣡त꣢राे꣣ ह꣢र꣣ य꣡द꣢꣣ य꣡छ꣢से ।


न꣢ क꣣ा꣡नु꣢ म꣣꣢ना꣣ न꣢ कः꣣ व꣡꣢ अानशे ॥ ९५० ॥ २.५.६.१६

३. इ꣡ाय
꣢ नू꣣न꣡म꣢चताे꣣था꣡िन꣢ च वीतन ।

स꣣ता꣡ अ꣢मस꣣र꣡द꣢वाे꣣ ये꣡ं꣢ नमयता꣣ स꣡हः꣢ ॥ ९५१ ॥ ॥२१ (र)॥ २.५.६.१७


[धा॰ ८ । उ॰ नात । व॰ १ ।]

सूं (२२)

१. इ꣡꣢ जु꣣ष꣢व꣣ ꣢ व꣣हा꣡ या꣢ह शूर꣣ ह꣡र꣢ह ।


प꣡बा꣢ स꣣त꣡य꣢ म꣣ित꣡न मधाे꣢꣯का꣣न꣢꣫ा꣣म꣡दा꣢य ॥ ९५२ ॥ २.५.६.१८

१४६
२. इ꣡꣢ ज꣣ठ꣢रं ꣣ न꣢यं꣣ न꣢ पृ꣣ण꣢व꣣ म꣡धाे꣢द꣣वाे꣢ न ।
अ꣣य꣢ स꣣त꣢य꣣ वा꣢꣫३नाे꣡प
 ꣢ वा꣣ म꣡दाः꣢ स꣣वा꣡चाे꣢ अथुः ॥ ९५३ ॥ २.५.६.१९

n
३. इ꣡꣢तरा꣣षा꣢म꣣ाे꣢꣫ न ज꣣घा꣡न꣢ वृ꣣ं꣢꣫ यित꣣न꣢ ।

pp
ब꣣भे꣡द꣢ व꣣लं꣢ ꣫ भृग꣣न
ु ꣡ स꣢सा꣣हे꣢꣫ शू꣣꣢दे꣣ साे꣡म꣢य ॥ ९५४ ॥ ॥२२ (ङ)॥ २.५.६.२०

इित समः खडः ॥ ७ ॥


[धा॰ ११ । उ॰ ५ | व॰ १ ॥]]

इित तृतीयपाठके थमाेऽधः ॥ ३ ॥

इित पमाेऽयायः ॥ ५ ॥

१४७
अथ षाॆऽयायः ॥

अथ तृतीयपाठके तीयाेऽधः ॥ ३-२ ॥

n
pp
(१-२३) १ (अकृा माषादयः) यः ऋषयः; २ कयपाे मारचः; ३, ४, १३ असतः कायपाे
देवलाे वा; ५ अवसारः कायपः; ६, १६ जमदभागवः; ७ अणाे वैतयः; ८ उचराेयः;
९ कुसितः कावः; १० भराजाे बाहपयः; ११ भृगुवाणजमदभागवाे वा; १२ सषयः
(१ भराजाे बाहपयः; २ कयपाे मारचः; ३ गाेतमाे रागणः; ४ अभाैमः; ५ वामाे
गाथनः; ६ जमदभागवः; ७ वसाे मैावणः); १४, १५ २३ गाेतमाे रागणः; १७ (१)
ऊवसा अारसः; १७ (२) कृतयशा अारसः; १८ ित अायः; १९ रे भसूनू कायपाै;
२० मयुवासः; २१ वसुत अाेयः; २२ नृमेध अारसः; ॥ १-६, ११-१३, १६-२० पवमानः
साेमः; ७, २१ अः; ८ मावणाै; ९, १४-१५, २२-२३ इः; १० इाी ॥ १, ७ जगती;
२-६, ८-११,१३, १६ गायी; १२ बृहती; १४, १५, २१ पंः; १७ काकुभः गाथ = (वषमा
ककुप्, समा सताॆ बृहती); १८, २२ उणक्; १९, २३ अनुुप्; २० िु प् ॥

सूं (१)

१. गाे꣣व꣡प꣢वव वस꣣व꣡꣢रय꣣व꣡े꣢ताे꣣धा꣡ इ꣢दाे꣣ भु꣡व꣢ने꣣व꣡प꣢तः ।


व꣢ꣳ स꣣वी꣡राे꣢ अस साेम व꣣व꣢꣫ं वा꣣ न꣢र꣣ उ꣡प꣢ ग꣣रे ꣡म अा꣢꣯सते ॥ ९५५ ॥ २.६.१.१

२. वं꣢ नृ꣣च꣡ा꣢ अस साेम व꣣꣢तः꣣ प꣡व꣢मान वृषभ꣣ ता꣡ व धा꣢꣯वस ।


स꣡ नः꣢ पवव꣣ व꣡स꣢म꣣꣡र꣢यव꣣य꣡ꣳ या꣢म꣣ भु꣡व꣢ने꣢षु जी꣣व꣡से꣢ ॥ ९५६ ॥ २.६.१.२

३. ई꣣शान꣢ इ꣣मा꣡ भुव꣢꣯नािन꣣ ई꣡य꣢से युजा꣣न꣡ इ꣢दाे ह꣣र꣡तः꣢ सप


꣣ ꣬य꣢ ः꣯ ।
꣡ ꣢ रत꣣ म꣡धु꣢म꣣तं
ताते ृ ꣢ ꣫ पय꣣त꣡व꣢ ꣣ते꣡ साे꣢म ितत कृ꣣꣡यः꣢ ॥ ९५७ ॥ ॥१ (खी)॥ २.६.१.३
[धा॰ ४१ । उ॰ २ । व॰ ४ ।]

१४८
सूं (२)

१. प꣡व꣢मानय वव꣣꣢ ते꣣ स꣡गा꣢ असृत ।

n
सू꣡य꣢येव꣣ न꣢ र꣣म꣡यः꣢ ॥ ९५८ ॥ २.६.१.४

pp
꣣ ꣢ं कृ꣣वं꣢ द꣣व꣢꣫पर꣣ व꣡ा꣢ ꣣पा꣡य꣢षस ।
२. केत
स꣣मुः꣡ साे꣢म पवसे ॥ ९५९॥ २.६.१.५

३. ज꣣ानाे꣡ वाच꣢꣯मयस꣣ प꣡व꣢मान꣣ व꣡ध꣢मण ।


꣡दं꣢ दे꣣वाे꣡ न सूय꣢ ः꣯ ॥ ९६० ॥ ॥२ (पा)॥ २.६.१.६
[धा॰ १५ । उ॰ १ । व॰ २ ।]

सूं (३)

१. ꣡ साेम꣢ ा꣯साे अधवषुः꣣ प꣡व꣢मानास꣣ इ꣡द꣢वः ।
ी꣣णाना꣢ अ꣣स꣡ वृ꣢ते ॥ ९६१ ॥ २.६.१.७

२. अ꣣भ꣡ गावाे꣢꣯ अधवषु꣣रा꣢पाे꣣ न꣢ ꣣व꣡ता꣢ य꣣तीः꣢ ।


पु꣣नाना꣡ इ꣢꣯माशत ॥ ९६२ ॥ २.६.१.८

३. ꣡ प꣢वमान धवस꣣ साे꣡मेा꣢꣯य꣣ माद


꣡ ꣢नः ।

नृ꣡भ꣢य꣣ताे꣡ व नी꣢꣯यसे ॥ ९६३ ॥ २.६.१.९

४. इ꣢दाे꣣ य꣡द꣢꣯भः स꣣तः꣢ प꣣व꣡ं꣢ पर꣣द꣡य꣢से ।


अ꣢र꣣म꣡꣢य꣣ धा꣡े꣢ ॥ ९६४ ॥ २.६.१.१०

५. व꣡ꣳ साे꣢म नृ꣣मा꣡द꣢नः꣣ प꣡व꣢व चषणी꣣धृ꣡ितः꣢ ।


स꣢꣣याे꣡ अ꣢नु꣣मा꣡ः꣢ ॥ ९६५ ॥ २.६.१.११

१४९
६. प꣡व꣢व वृ꣣ह꣡त꣢म उ꣣थे꣡भ꣢रनु꣣मा꣡ः꣢ ।
श꣡चः꣢ पाव꣣काे꣡ अ꣢ ꣯तः
ु ॥ ९६६ ॥ २.६.१.१२

n
७. श꣡चः꣢ पाव꣣क꣡ उ꣢यते꣣ साे꣡मः꣢ स꣣तः꣡ स मधु꣢꣯मान् ।

pp
दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥ ९६७ ॥ ॥३ (है)॥ २.६.१.१३

[धा॰ ४१ । उ॰ नात | व॰ ८ ॥]]

इित थमः खडः ॥ १ ॥

सूं (४)

१. ꣢ क꣣व꣢दे꣣व꣡वी꣢त꣣ये꣢ऽया꣣ वा꣡रे ꣢भरयत ।



सा꣣ा꣡वा꣢꣯ अ꣣भ꣡ पृध꣢ ः꣯ ॥ ९६८ ॥ २.६.२.१

२. स꣡ ह ा꣢꣯ जर꣣तृ꣢य꣣ अा꣢꣫ वाजं꣣ गाे꣡म꣢त꣣म꣡व꣢ित ।


प꣡व꣢मानः सह꣣꣡ण꣢म् ॥ ९६९ ॥ २.६.२.२

३. प꣢र꣣ व꣡ा꣢िन꣣ चे꣡त꣢सा मृ꣣य꣢से꣣ प꣡व꣢से म꣣ती꣢ ।


स꣡ नः꣢ साेम꣣ ꣡वाे꣢ वदः ॥ ९७० ॥ २.६.२.३

꣣ ꣬य꣢꣯ष बृ꣣ह꣡शाे꣢꣯ म꣣घ꣡व꣢ाे ꣣व꣡ꣳ र꣣य꣢म् ।


४. अ
इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ ९७१ ॥ २.६.२.४

५. व꣡ꣳ राजे꣢꣯व स꣣ताे꣡ गरः꣢꣯ साे꣣मा꣡व꣢वेशथ ।


पु꣣नानाे꣡ व꣢े अत
ु ॥ ९७२ ॥ २.६.२.५

१५०
६. स꣡ वि꣢꣯र꣣स꣢ दु꣣꣡राे꣢ मृ꣣य꣡मा꣢नाे꣣ ग꣡भ꣢याेः ।
साे꣡म꣢꣣मू꣡षु꣢ सीदित ॥ ९७३ ॥ २.६.२.६

७. ꣣ड ꣢म꣣खाे꣡ न म꣢꣯ꣳह꣣युः꣢ प꣣व꣡꣢ꣳ साेम गछस ।

n
pp
द꣡ध꣢ताेे
꣣ ꣢ स꣣वी꣡य꣢म् ॥ ९७४ ॥ ॥४ (काे)॥ २.६.२.७
[धा॰ २१ । उ॰ १ । व॰ ९ ।]

सूं (५)

१. य꣡वं꣢यवं नाे꣣ अ꣡ध꣢सा पु꣣ं꣡पु꣢ं꣣ प꣡र꣢ व ।


व꣡ा꣢ च साेम꣣ साै꣡भ꣢गा ॥ ९७५ ॥ २.६.२.८

२. इ꣢दाे꣣ य꣢था꣣ त꣢व꣣ त꣢वाे꣣ य꣡था꣢ ते जा꣣त꣡मध꣢꣯सः ।



िन꣢ ब꣣ह꣡ष꣢ ꣣ये꣡ स꣢दः ॥ ९७६ ॥ २.६.२.९

३. उ꣣त꣡ नाे꣢ गाे꣣व꣡द꣢꣣व꣡पव꣢꣯व साे꣣मा꣡ध꣢सा ।


म꣣ू꣡त꣢मेभ꣣र꣡ह꣢भः ॥ ९७७ ॥ २.६.२.१०

४. याे꣢ ज꣣ना꣢ित꣣ न꣡ जीय꣢꣯ते꣣ ह꣢त꣣ श꣡ु꣢म꣣भी꣡य꣢ ।


स꣡ प꣢वव सहजत् ॥ ९७८ ॥ ॥५ (ह)॥ २.६.२.११
[धा॰ ११ । उ॰ नात । व॰ ३ ।]

सूं (६)

१. या꣢ते꣣ धा꣡रा꣢ मधु꣣ु꣡ताेऽसृ꣢꣯मद ऊ꣣त꣡ये꣢ ।


ता꣡भः꣢ प꣣व꣢꣣मा꣡स꣢दः ॥ ९७९ ॥ २.५.२.१२

१५१
२. साे꣢ अ꣣षे꣡ा
 ꣢य पी꣣त꣡ये꣢ ित꣣राे꣡ वारा꣢꣯य꣣य꣡या꣢ ।
सी꣡द꣢ृ꣣त꣢य꣣ याे꣢िन꣣मा꣢ ॥ ९८० ॥ २.६.२.१३

n
३. व꣡ꣳ साे꣢म꣣ प꣡र꣢ व꣣ वा꣡द꣢ाे꣣ अ꣡꣢राेयः ।

pp
व꣣रवाेव꣢꣣तं
ृ ꣡ पयः꣢꣯ ॥ ९८१ ॥ ॥६ (ह)॥ २.६.२.१४

[धा॰ ११ । उ॰ नात | व॰ ३ ॥]]

इित तीयः खडः ॥ २ ॥

सूं (७)

१. त꣢व꣣ ꣡याे꣢ व
꣣ ꣬य꣢꣯येव व꣣ु꣢ताे꣣ऽे꣡꣢क उ꣣ष꣡सा꣢म꣣वे꣡त꣢यः ।

य꣡दाेष꣢꣯धीर꣣भ꣡सृ꣢ाे꣣ व꣡ना꣢िन च꣣ प꣡र꣢ व꣣यं꣡ च꣢नु꣣षे꣡ अ꣢꣯मा꣣स꣡िन꣢ ॥ ९८२ ॥ २.६.३.१

२. वा꣡ताे꣢पजूत इष꣣ताे꣢꣫ वशा꣣ꣳअ꣡नु꣢ तृ꣣षु꣢꣫ यदा꣣ वे꣡व꣢ष꣣ित꣡꣢से ।


अा꣡ ते꣢ यतते र꣣याे꣢३꣱ य꣢था꣣ पृ꣢थ꣣श꣡धा꣢ꣳये अ꣣ज꣡र꣢य꣣ ध꣡꣢तः ॥ ९८३ ॥ २.६.३.२

३. मे꣣धाकारं ꣢ व꣣द꣡थ꣢य ꣣सा꣡ध꣢नम꣣꣡ꣳहाेत꣢ ा꣯रं पर꣣भू꣡त꣢रं म꣣ित꣢म् ।


वा꣡मभ꣢꣯य ह꣣व꣡षः꣢ समा꣣न꣢꣫मवां म꣣हाे꣡ वृ꣢णते꣣ ना꣢यं वत् ॥ ९८४ ॥ ॥७ (वु ॥ २.६.३.३
[धा॰ ३५ । उ ३ । व॰ ५।]

सूं (८)

१. पु꣣꣡णा꣢ च꣣꣡यवाे꣢꣯ नू꣣नं꣡ वां꣢ वण ।


म꣢꣣ व꣡ꣳस꣢ वाꣳसम꣣ित꣢म् ॥ ९८५ ॥ २.६.३.४

१५२
२. ता꣡ वा꣢ꣳ स꣣य꣡ग꣢ा꣣णे꣡ष꣢मयाम꣣ धा꣡म꣢ च ।
व꣣यं꣡ वां꣢ मा याम ॥ ९८६ ॥ २.६.३.५

३. पा꣣तं꣡ नाे꣢ मा पा꣣यु꣡भ꣢꣣त꣡ ा꣢येथाꣳसा꣣ा꣢ ।

n
pp
सा꣣ा꣢म꣣ द꣡यूं꣢ त꣣नू꣡भः꣢ ॥ ९८७ ॥ ॥८ (य)॥ २.६.३.६
[धा॰ १२ । उ॰ नात । व॰ १।]

सूं (९)

१. उ꣣꣢꣣ाे꣡ज꣢सा स꣣ह꣢ पी꣣वा꣡ शे꣢꣯ अवेपयः ।


साे꣡म꣢म च꣣मू꣢ स꣣त꣢म् ॥ ९८८ ॥ २.६.३.७

२. अ꣡नु꣢ वा꣣ राेद


꣡ ꣢सी उ꣣भे꣡ पध꣢꣯मानमददेताम् ।

इ꣢꣣ य꣡꣢यु꣣हा꣡भ꣢वः ॥ ९८९ ॥ २.६.३.८

३. वा꣡च꣢म꣣ा꣡प꣢दम꣣हं꣡ नव꣢꣯मृता꣣वृ꣡ध꣢म् ।
इ꣢ा꣣प꣡र꣢त
꣣ ꣬वं꣢꣯ ममे ॥ ९९० ॥ ॥९ (ही)॥ २.६.३.९
[धा॰ ११ । उ॰ नात । व॰ ४ ।]

सूं (१०)

१. इ꣡ाी
꣢ यु꣣वा꣢म꣣मे꣢३ऽभ꣡ ताेम꣢ ा꣯ अनूषत ।

प꣡ब꣢तꣳ शुवा स꣣त꣢म् ॥ ९९१ ॥ २.६.३.१०

२. या꣢ वा꣣ꣳस꣡त꣢ पु꣣पृ꣡हाे꣢ िन꣣यु꣡ताे꣢ दा꣣श꣡षे꣣ नरा ।


इ꣡ा꣢ी꣣ ता꣢भ꣣रा꣡ ग꣢तम् ॥ ९९२ ॥ २.६.३.११

१५३
३. ता꣢भ꣣रा꣡ ग꣢छतं न꣣राे꣢पे꣣द꣡ꣳसव꣢꣯नꣳस꣣त꣢म् ।
इ꣡ाी
꣢ ꣣ साे꣡म꣢पीतये ॥ ९९३ ॥ ॥१० (हा)॥ २.६.३.१२

[धा॰ ११ । उ॰ नात | व॰ ३ ॥]]

n
pp
इित तृतीयः खडः ॥ ३ ॥

सूं (११)

१. अ꣡षा꣢ साेम ु꣣म꣡꣢माे꣣ऽभ꣡ ाेण꣢ ा꣯िन꣣ राे꣡꣢वत् ।


सी꣢द꣣याे꣢नाै꣣ व꣢ने꣣वा꣢ ॥ ९९४ ॥ २.६.४.१

२. अ꣣सा꣡ इा꣢꣯य वा꣣य꣢वे꣣ व꣡꣢णाय म꣣꣡ः꣢ ।


साे꣡मा꣢ अषत꣣ व꣡ण꣢वे ॥ ९९५ ॥ २.६.४.२

३. इ꣡षं꣢ ताे꣣का꣡य꣢ नाे꣣ द꣡ध꣢द꣣꣡य꣢ꣳ साेम व꣣꣡तः꣢ ।
अा꣡ प꣢वव सह꣣꣡ण꣢म् ॥ ९९६ ॥ ॥११ (ला) ॥ २.६.४.३
[धा॰ १४ । उ॰ नात । व॰ २ ।]

सूं (१२)

१. साे꣡म꣢ उ वा꣣णः꣢ साे꣣तृ꣢भ꣣रध


꣢ ꣣ णु꣢भ꣣रवी
꣡ ꣢नाम् ।

अ꣡꣢येव ह꣣र꣡ता꣢ याित꣣ धा꣡र꣢या म꣣꣡या꣢ याित꣣ धा꣡र꣢या ॥ ९९७ ॥ २.६.४.४

२. अ꣣नूप꣢ ꣫े गाेमा꣣गाे꣡भ꣢राः꣣ साे꣡माे꣢ दु꣣धा꣡भ꣢राः ।


स꣣मु꣢ ं꣫ न सं꣣व꣡र꣢णायम꣣द꣡ मदा꣢꣯य ताेशते ॥ ९९८ ॥ ॥१२ (फ)॥ २.६.४.५
[धा॰ १५ । उ॰ २ । व॰ १ ।]

१५४
सूं (१३)

१. य꣡साे꣢म च꣣꣢मु
꣣ ꣬यं꣢꣯ द꣣यं꣡ पाथ꣢꣯वं꣣ व꣡स꣢ ।

n
त꣡ः꣢ पुना꣣न꣡ अा भ꣢꣯र ॥ ९९९ ॥ २.६.४.६

pp
२. वृ꣡षा꣢ पुना꣣न꣡ अायू꣢꣯ꣳष त꣣न꣢य꣣꣡ध꣢ ब꣣ह꣡ष꣢ ।
ह꣢रः꣣ स꣢꣫याेिन꣣मा꣡स꣢दः ॥ १००० ॥ २.६.४.७

३. यु꣣व꣡ꣳ ह थः वः꣢꣯पती꣣ इ꣡


꣢ साेम꣣ गाे꣡प꣢ती ।

ई꣣शाना꣡ प꣢यतं꣣ ध꣡यः꣢ ॥ १००१ ॥ ॥१३ (पु)॥ २.६.४.८

[धा॰ १५ । उ॰ १ | व॰ ५ ॥]]

इित चतथः खडः ॥ ४ ॥



सूं (१४)

१. इ꣢ाे꣣ म꣡दा꣢य वावृघे꣣ श꣡व꣢से वृ꣣हा꣡ नृभः꣢꣯ ।


त꣢꣫म꣣ह꣢वा꣣ज꣢षू꣣ित꣡मभे꣢ ꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ ꣡ नाे꣡ऽवषत् ॥ १००२ ॥ २.६.५.१

२. अ꣢स꣣ ह꣡ वी꣢र꣣ से꣢꣫याेऽस꣣ भू꣡र꣢ पराद꣣दः꣢ ।


अ꣡स꣢ द꣣꣡य꣢ च꣣धाे
ृ ꣡ यज꣢꣯मानाय शस सव꣣ते꣡ भूर꣢꣯ ते꣣ व꣡स꣢ ॥ १००३ ॥ २.६.५.२

३. य꣢दु꣣द꣡र꣢त अा꣣ज꣡याेः꣢ (धृ꣣ण꣡वे꣢ धीयते꣣ ध꣡ना꣢म् ।


यु꣣ङ् ꣡वा म꣢द꣣यु꣢ता꣣ ह꣢र꣣ क꣢꣫ꣳ हनः꣣ क꣡ꣳ वसाै꣢꣯ दधाे꣣ऽा꣡ꣳ इ꣢꣣ व꣡साै꣢ दधः )* ॥ १००४ ॥
॥१४ (ख)॥ २.६.५.३
[धा॰ २६ । उ॰ २ । व॰ ५ ।]

१५५
सूं (१५)

१. वा꣣दाे꣢र꣣था꣡ व꣢षू꣣व꣢ताे꣣ (म꣢वः꣣ पबत गाै


꣣ ꣬य꣢ ः꣯ ।

n
या꣡ इे꣢꣯ण स꣣या꣡व꣢र꣣वृ꣢णा
 ꣣ म꣡द꣢त शाे꣣भ꣢से꣣ व꣢वी꣣र꣡नु꣢ व꣣रा꣡य꣢म् ॥)* ॥ १००५ ॥ २.६.५.४

pp
२. ता꣡ अ꣢य पृशना꣣यु꣢वः꣣ साे꣡म꣢ꣳ ीणत꣣ पृ꣡꣢यः ।
꣣या꣡ इ꣢꣯य धे꣣न꣢वाे꣣ व꣡꣢ꣳ हवत꣣ सा꣡य꣢कं꣣ व꣢वी꣣र꣡नु꣢ व꣣रा꣡य꣢म् ॥ १००६ ॥ २.६.५.५

३. ता꣡ अ꣢य꣣ न꣡म꣢सा꣣ स꣡हः꣢ सप꣣य꣢त꣣ ꣡चे꣢तसः ।


꣣ता꣡य꣢य सरे पु꣣꣡ण꣢ पू꣣व꣡च꣢ये꣣ व꣢वी꣣र꣡नु꣢ व꣣रा꣡य꣢म् ॥ १००७ ॥ ॥१५ (व)॥ २.६.५.६

[धा॰ १५ । उ॰ नात | व॰ १ ॥]]

इित पमः खडः ॥ ५ ॥



सूं (१६)

१. अ꣡सा꣢य꣣ꣳश꣡मद꣢ ा꣯या꣣स꣡ दाे꣢꣯ गर꣣ाः꣢ ।


ये꣣नाे꣢꣫ न याेिन꣣मा꣡स꣢दत् ॥ १००८ ॥ २.६.६.१

२. श꣣꣡मधाे꣢꣯ दे꣣व꣡वा꣢तम꣣स꣢ धाै꣣तं꣡ नृभः꣢꣯ स꣣त꣢म् ।


व꣡द꣢त꣣ गा꣢वः꣣ प꣡याे꣢भः ॥ १००९ ॥ २.६.६.२

३. अा꣢द꣣म꣢ं꣣ न꣡ हेत꣢ ा꣯र꣣म꣡शू꣢शभ꣣मृ꣡ता꣢य ।


म꣢धाे꣣ र꣡स꣢ꣳ सध꣣मा꣡दे꣢ ॥ १०१० ॥ ॥१६ (चु)॥ २.६.६.३
[धा॰ १२ । उ॰ १ । व॰ ५ ।]

१५६
सूं (१७)

१. अ꣣भ꣢ ु꣣ं꣢ बृ꣣ह꣢꣫श꣣ इ꣡ष꣢पते दद꣣ह꣡ दे꣢व देव꣣यु꣢म् ।

n
व꣡ काेश꣢ ꣯ं मय꣣मं꣡ युव
꣢ ॥ १०११ ॥ २.६.६.४

pp
२. अा꣡ व꣢यव सद च
꣣ ꣬वाे꣢ ः꣯ स꣣ताे꣢ व꣣शां꣢꣫ वि꣣न꣢ व꣣प꣡ितः꣢ ।

वृ꣣ं꣢ द꣣वः꣡ प꣢वव र꣣ित꣢म꣣पाे꣢꣫ जव꣣ग꣡व꣢ये꣣ ध꣡यः꣢ ॥ १०१२ ॥ ॥१७ (डा)॥ २.६.६.५
[धा॰ १८ । उ॰ ३ । व॰ २ ।]

सूं (१८)

१. ा꣣णा꣡ शश꣢꣫म꣣ही꣡ना꣢ꣳ ह꣣व꣢ृ꣣त꣢य꣣ द꣡ध꣢ितम्।


व꣢ा꣣ प꣡र꣢ ꣣या꣡ भु꣢व꣣द꣡ध꣢ ꣣ता꣢ ॥ १०१३ ॥ २.६.६.६

२. उ꣡प꣢ ि꣣त꣡य꣢ पा꣣याे꣢ऽ꣡भ꣢꣣ य꣡ुह꣢ ा꣯ प꣣द꣢म् ।
य꣣꣡य꣢ स꣣꣡ धाम꣢꣯भ꣣र꣡ध꣢ ꣣य꣢म् ॥ १०१४ ॥ २.६.६.७

३. ी꣡ण꣢ ि꣣त꣢य꣣ धा꣡र꣢या पृ꣣े꣡वैर꣢꣯य꣣य꣢म् ।


म꣡मी꣢ते अय꣣ याे꣡ज꣢ना꣣ व꣢ स꣣꣡तः꣢ ॥ १०१५ ॥ ॥१८ (र)॥ २.६.६.८
[धा॰ ८ । उ॰ नात । व॰ ४ । ]

सूं (१९)

१. प꣡व꣢व꣣ वा꣡ज꣢सातये प꣣व꣢े꣣ धा꣡र꣢या स꣣तः꣢ ।


इ꣡ा꣢य साेम꣣ व꣡ण꣢वे दे꣣वे꣢याे꣣ म꣡धु꣢मरः ॥ १०१६ ॥ २.६.६.९

१५७
२. वा꣡ꣳ र꣢꣯हत धी꣣त꣢याे꣣ ह꣡रं ꣢ प꣣व꣡े꣢ अ꣣꣡हः꣢ ।
व꣣सं꣢ जा꣣तं꣢꣫ न मा꣣त꣢रः꣣ प꣡व꣢मान꣣ वध
꣡ ꣢मण ॥ १०१७ ॥ २.६.६.१०

n
३. वं꣡ ां च꣢꣯ महत पृथ꣣वीं꣡ चाित꣢꣯ जषे ।

pp
꣡ित꣢ ा꣣प꣡म꣢मुथाः꣣ प꣡व꣢मान महव꣣ना꣢ ॥ १०१८ ॥ ॥१९ (फू)॥ २.६.६.११
[धा॰ २४ । उ॰ १ । व॰ २ ।]

सूं (२०)

१. इ꣡दु꣢वा꣣जी꣡ प꣢वते꣣ गाे꣡याे꣢घा꣣ इ꣢े꣣ साे꣢मः꣣ स꣢ह꣣ इ꣢व꣣꣡दा꣢य ।


ह꣢त꣣ र꣢ाे꣣ बा꣡ध꣢ते꣣ प꣡यर꣢ ा꣯ितं꣣ व꣡र꣢वकृ꣣व꣢वृ꣣ज꣡न꣢य꣣ रा꣡जा꣢ ॥ १०१९ ॥ २.६.६.१२

२. अ꣢ध꣣ धा꣡र꣢या꣣ म꣡वा꣢ पृचा꣣न꣢त꣣राे꣡ राेम꣢꣯ पवते꣣ अ꣡꣢दुधः ।



इ꣢दु꣣र꣡꣢य स꣣यं꣡ जु꣢षा꣣णाे꣢ दे꣣वाे꣢ दे꣣व꣡य꣢ मस꣣राे꣡ मदा꣢꣯य ॥ १०२० ॥ २.६.६.१३

३. अ꣣भ꣢ ꣣ता꣡िन꣢ पवते पुना꣣नाे꣢ दे꣣वाे꣢ दे꣣वा꣢꣫वेन꣣ र꣡से꣢न पृ꣣꣢न् ।


इ꣢दु꣣ध꣡मा꣢यृत꣣था꣡ वसा꣢꣯नाे꣣ द꣢श꣣ ꣡पाे꣢ अयत꣣ सा꣢नाे꣣ अ꣡ये꣢ ॥ १०२१ ॥ ॥२० (पी)॥ २.६.६.१४

[धा॰ २० । उ॰ १ | व॰ ४ ॥]]

इित षः खडः ॥ ६ ॥

सूं (२१)

१. अा꣡ ते꣢ अ इधीमह ु꣣म꣡तं꣢ देवा꣣ज꣡र꣢म् ।


य꣢꣣ या꣢ ते꣣ प꣡नी꣢यसी स꣣म꣢꣣द꣡य꣢ित꣣ ꣡वीष꣢꣯ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १०२२ ॥ २.६.७.१

१५८
२. अा꣡ ते꣢ अ ऋ꣣चा꣢ ह꣣वः꣢ श꣣꣡य꣢ याेितषपते ।
स꣡꣢꣣ द꣢꣣ व꣡प꣢ते꣣ ह꣡य꣢वा꣣ट् त꣡य꣢ꣳ यत꣣ इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १०२३ ॥ २.६.७.२

n
३. अाे꣡भे स꣢꣯ वपते꣣ द꣡वी꣢ ीणीष अा꣣स꣡िन꣢ ।

pp
उ꣣ताे꣢ न꣣ उ꣡पु꣢पूया उ꣣थे꣡षु꣢ शवसपत꣣ इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १०२४ ॥ ॥२१ (रा)॥ २.६.७.३
[धा॰ २८ । उ॰ नात । व॰ २ ।]

सूं (२२)

१. इ꣡ाय
꣢ ꣣ सा꣡म꣢ गायत꣣ व꣡ा꣢य बृह꣣ते꣢ बृ꣣ह꣢त् ।

꣣कृ꣡ते꣢ वप꣣꣡ते꣢ पन꣣य꣡वे꣢ ॥ १०२५ ॥ २.६.७.४

२. व꣡म꣢ाभ꣣भू꣡र꣢स꣣ व꣡ꣳ सूय꣢ ꣯मराेचयः ।



व꣣꣡क꣢मा व꣣꣡दे꣢वाे म꣣हा꣡ꣳ अ꣢स ॥ १०२६ ॥ २.६.७.५

३. व꣣ा꣢जं꣣ याे꣡ित꣢षा꣣ व꣢३꣱र꣡ग꣢छाे राेच꣣नं꣢ द꣣वः꣢ ।


दे꣣वा꣡त꣢ इ स꣣या꣡य꣢ येमरे ॥ १०२७ ॥ ॥२२ (व)॥ २.६.७.६
[धा॰ १५ । उ॰ नात । व॰ १ ।]

सूं (२३)

१. अ꣡सा꣢व꣣ साे꣡म꣢ इ ते꣣ श꣡व꣢ धृण꣣वा꣡ ग꣢ह ।


अा꣡ वा꣢ पृण꣣य꣢꣫ꣳ रजः꣣ सू꣢याे꣣ न꣢ र꣣म꣡भः꣢ ॥ १०२८ ॥ २.६.७.७

२. अा꣡ ित꣢ वृह꣣꣡थं꣢ यु꣣ा꣢ ते꣣ ꣡꣢णा꣣ ह꣡र꣢ ।


अ꣣वाची꣢न꣣ꣳ स꣢ ते꣣ म꣢नाे꣣ ा꣡वा꣢ कृणाेत व꣣꣡ना꣢ ॥ १०२९ ॥ २.६.७.८

१५९
३. इ꣢꣣म꣡र꣢꣯ वह꣣ताे꣡ऽ꣢ितधृशवसम् ।
ऋ꣡षी꣢णाꣳ सु꣣ती꣡प꣢꣯ य꣣ं꣢ च꣣ मा꣡नु꣢षाणाम् ॥ १०३० ॥ ॥२३ (पा)॥ २.६.७.९

[धा॰ १० । उ॰ १ | व॰ २ ॥]

n
pp
इित समः खडः ॥ ७ ॥

इित तृतीयपाठके तीयाॆऽधः ॥ ३ ॥

तृतीयपाठक समाः ॥ ३ ॥

इित षाेऽयायः ॥ ६ ॥

१६०
अथ समाेऽयायः ॥

अथ चतथपाठके थमाेऽधः ॥ ४-१ ॥

n
pp
(१-२४) १ (अकृमाषदयः) यः; २, ११ कयपाे मारचः; ३ मेदाितथः कावः; ४ हरयतूप
अारसः; ५ अवसारः कायपः; ६ जमदभागवः; ७, २१ कुस अारसः; ८ वसाे
मैावणः; ९ िशाेकः कावः; १० यावा अाेयः; १२ सषयः (१ भराजाे बाहपयः, २
कयपाे मारचः, ३ गाेतमाे रागणः, ४ अिभाैमः, ५ वामाे गाथनः, ६ जमदभागवः, ७
वसाे मैावणः); १३ अमहीयुरांगरसः; १४ शनःशेप अाजीगितः; १५ मधुछदा वैामः;
१६ (१, ३ २-पूवाधः ) माधाता याैवनाः;१६ (२ उराधः) गाेधा ऋषका १७ असतः कायपाे
देवलाे वा; १८ (१) ऋणंचयाे राजषः; १८ (२) शवासः; १९ पवतनारदाै कावाै; २० मनुः
सांवरणः ; २२ बधुः सबधुः ुतबधुवबधु मेण गाेपायना लाैपायना वा; २३ भुवन अयः
साधनाे वा भाैवनः ॥ १-६, ११-१३, १७-२१ पवमानः साेमः; ७, २२ अः; ८ अादयः; ९,
१४-१६ इः; १० इाी; २३ वे देवाः; २४ ॥ १, ७ जगती; २-६, ८-११, १३-१५, १७
गायी; १२ गाथः = (वषमा बृहती, समा सताेबृहती); १६ महपंः; १८ (१) यवमया

गायी; १८ (२) सताे बृहती १९ उणक्; २० अनुुप्; २१ िु प्;
२२ पदा वराट् ; २३ पदा िु प्; २४ ॥

सूं (१)

१. याे꣡ित꣢य꣣꣡य꣢ पवते꣣ म꣡धु꣢ ꣣यं꣢ प꣣ता꣢ दे꣣वा꣡नां꣢ जिन꣣ता꣢ व꣣भू꣡व꣢स ।


द꣡धा꣢ित꣣ र꣡꣢ꣳ व꣣ध꣡याे꣢रपी
꣣ ꣬यं꣢꣯ म꣣द꣡त꣢माे मस꣣र꣡ इ꣢꣣याे꣡ रसः꣢꣯ ॥ १०३१ ॥ २.७.१.१

२. अ꣣भ꣡द꣢क꣣ल꣡शं꣢ वा
꣣ ꣬य꣢꣯षित꣣ प꣡ित꣢द꣣वः꣢ श꣣त꣡धा꣢राे वच꣣णः꣢ ।

ह꣡र꣢म꣣꣢य꣣ स꣡द꣢नेषु सीदित ममृजा꣣नाे꣡ऽव꣢भः꣣ स꣡धु꣢भ꣣वृ꣡षा


 ꣢ ॥ १०३२ ॥ २.७.१.२

३. अ꣢े꣣ स꣡धू꣢नां꣣ प꣡व꣢मानाे अष꣣य꣡े꣢ वा꣣चाे꣡ अ꣢꣣याे꣡ गाेष꣢ ꣯ु गछस ।


अ꣢े꣣ वा꣡ज꣢य भजसे म꣣ह꣡न꣢꣯ꣳ वायु꣣धः꣢ साे꣣तृ꣡भः꣢ साेम सूयसे ॥ १०३३ ॥ ॥२ (ल )॥ २.७.१.३
[धा॰ २९ । उ॰ नात । व॰ ५ ।]

१६१
सूं (२)

१. अ꣡सृ꣢त꣣ ꣢ वा꣣ज꣡नाे꣢ ग꣣या꣡ साेम꣢ ा꣯साे अ꣣या꣢ ।

n
श꣣ा꣡साे꣢ वीर꣣या꣡शवः꣢꣯ ॥ १०३४ ॥ २.७.१.४

pp
२. श꣣꣡मा꣢ना ऋता꣣यु꣡भ꣢मृ꣣य
 ꣡मा꣢ना꣣ ग꣡भ꣢याेः ।
प꣡व꣢ते꣣ वा꣡रे ꣢ अ꣣य꣡ये꣢ ॥ १०३५॥ २.७.१.५

३. ते꣡ वा꣢꣯ दा꣣शषे


꣢ ꣣ व꣢स꣣ साे꣡मा꣢ द꣣या꣢िन꣣ पा꣡थ꣢वा ।

प꣡व꣢ता꣣मा꣡तर꣢꣯या ॥ १०३६ ॥ ॥२ (वी)॥ २.७.१.६


[धा॰ २० । उ॰ नात । व॰ ४ ।]

सूं (३)

१. प꣡व꣢व देव꣣वी꣡रित꣢꣯ प꣣व꣡꣢ꣳ साेम꣣ र꣡ꣳा꣢ ।
इ꣡꣢मदाे꣣ वृ꣡षा व꣢꣯श ॥ १०३७ ॥ २.७.१.७

२. अा꣡ व꣢यव꣣ म꣢ह꣣ स꣢राे꣣ वृ꣡षे꣢दाे ु꣣꣡व꣢मः ।


अा꣡ याेिनं꣢꣯ धण꣣सः꣡ स꣢दः ॥ १०३८ ॥ २.७.१.८

३. अ꣡धु꣢त ꣣यं꣢꣫ मधु꣣ धा꣡रा꣢ स꣣त꣡य꣢ वे꣣ध꣡सः꣢ ।


अ꣣पाे꣡ व꣢स स꣣꣡तः꣢ ॥ १०३९ ॥ २.७.१.९

४. म꣣हा꣡तं꣢ वा म꣣ही꣡रवापाे꣢꣯ अषत꣣ स꣡ध꣢वः ।


य꣡ाेभ꣢꣯वासय꣣य꣡से꣢ ॥ १०४० ॥ २.७.१.१०

५. स꣣मुाे꣢ अ꣣स꣡ मा꣢मृजे व꣣ाे꣢ ध꣣णाे


꣡ ꣢ द꣣वः꣢ ।

साे꣡मः꣢ प꣣व꣡े꣢ अ꣣युः꣢ ॥ १०४१ ॥ २.७.१.११

१६२
६. अ꣡च꣢द꣣꣢षा
ृ ꣣ ह꣡र꣢म꣣हा꣢꣣ाे꣡ न द꣢꣯श꣣तः꣢ ।
स꣡ꣳ सूय꣢ े꣯ण दुते ॥ १०४२ ॥ २.७.१.१२

n
७. ग꣡र꣢त इद꣣ अाे꣡ज꣢सा ममृ꣣य꣡ते꣢ अप꣣यु꣡वः꣢ ।

pp
या꣢भ꣣म꣡दा꣢य꣣ श꣡꣢से ॥ १०४३ ॥ २.७.१.१३

८. तं꣢ वा꣣ म꣡दा꣢य꣣ घृ꣡व꣢य उ लाेककृ꣣꣡मी꣢महे ।


त꣢व꣣ ꣡श꣢तये म꣣हे꣢ ॥ १०४४ ॥ २.७.१.१४

९. गाे꣣षा꣡ इ꣢दाे नृ꣣षा꣡ अ꣢य꣣सा꣡ वा꣢ज꣣सा꣢ उ꣣त꣢ ।


अा꣣ा꣢ य꣣꣡य꣢ पू꣣यः꣢ ॥ १०४५ ॥ २.७.१.१४

१०. अ꣣꣡य꣢मदव꣣यं꣡ मधाे꣢ ः꣯ पवव꣣ धा꣡र꣢या ।


प꣣ज꣡याे꣢ वृ꣣मा꣡ꣳइ꣢व ॥ १०४६ ॥ ॥३ (कै)॥ २.७.१.१६

[धा॰ ५१ । उ॰ १ | व॰ ८ ॥]

इित थमः खडः ॥ १ ॥

सूं (४)

१. स꣡ना꣢ च साेम꣣ जे꣡ष꣢ च꣣ प꣡व꣢मान꣣ म꣢ह꣣ ꣡वः꣢ ।


अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०४७ ॥ २.७.२.१

२. स꣢ना꣣ याे꣢ितः꣣ स꣢ना꣣ व꣢꣯३꣱व꣡ा꣢ च साेम꣣ साै꣡भ꣢गा ।


अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०४८ ॥ २.७.२.२

१६३
३. स꣢ना꣣ द꣡꣢मु꣣त꣢꣫ त꣣म꣡प꣢ साेम꣣ मृ꣡धाे꣢ जह ।
अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०४९ ॥ २.७.२.३

n
४. प꣡वी꣢तारः पुनी꣣त꣢न꣣ साे꣢म꣣म꣡ा꣢य꣣ पा꣡त꣢वे ।

pp
अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५० ॥ २.७.२.४

५. व꣡ꣳसूय꣢ े꣯ न꣣ अा꣡ भ꣢ज꣣ त꣢व꣣ वा


꣢ ꣣ त꣢वाे꣣ित꣡भः꣢ ।

अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५१ ॥ २.७.२.५

६. त꣢व꣣ ꣢वा꣣ त꣢वाे꣣ित꣢भ꣣याे꣡प


 ꣢येम꣣ सू꣡य꣢म् ।
अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५२ ॥ २.७.२.६

꣣ ꣬य꣢꣯ष वायुध꣣ साे꣡म꣢ ꣣ब꣡ह꣢सꣳ र꣣य꣢म् ।


७. अ
अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५३ ॥ २.७.२.७

८. अ꣣य꣢३षा꣡न꣢पयुताे꣣ वा꣡ज꣢स꣣म꣡स꣢ सा꣣स꣢हः ।
अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५४ ॥ २.७.२.८

९. वां꣢ य꣣ै꣡र꣢वीवृध꣣प꣡व꣢मान꣣ व꣡ध꣢मण ।


अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५५ ॥ २.७.२.९

१०. र꣣यं꣡ न꣢꣣꣢म꣣꣢न꣣म꣡दाे꣢ व꣣ा꣢यु꣣मा꣡ भ꣢र ।


अ꣡था꣢ नाे꣣ व꣡य꣢सकृध ॥ १०५६ ॥ ॥४ (चा)॥ २.७.२.१०
[धा॰ २२ । उ॰ १ । व॰ २ ।

सूं (५)

१६४
१. त꣢र꣣स꣢ म꣣द꣡ धा꣢वित꣣ धा꣡रा꣢ स꣣त꣡याध꣢꣯सः ।
त꣢र꣣स꣢ म꣣द꣡ धा꣢वित ॥ १०५७ ॥ २.७.२.११

२. उ꣣ा꣡ वे꣢द꣣ व꣡सू꣢नां꣣ म꣡꣢य दे꣣य꣡व꣢सः ।

n
pp
त꣢र꣣स꣢ म꣣द꣡ धा꣢वित ॥ १०५८ ॥ २.७.२.१२

३. व꣣꣡याेः꣢ पु꣣ष꣢याे꣣रा꣢ स꣣ह꣡ा꣢ण दहे ।


त꣢र꣣स꣢ म꣣द꣡ धा꣢वित ॥ १०५९ ॥ २.७.२.१३

४. अा꣡ ययाे꣢꣯꣣ꣳश꣢तं꣣ त꣡ना꣢ स꣣ह꣡ा꣢ण च꣣ द꣡꣢हे ।


त꣢र꣣स꣢ म꣣द꣡ धा꣢वित ॥ १०६० ॥ ॥५ (हा)॥ २.७.२.१४
[धा॰ १५ । उ॰ नात । व॰ ३ ।]

सूं (६)

१. ए꣣ते꣡ साेम꣢ ा꣯ असृत गृणा꣣नाः꣡ शव꣢꣯से म꣣हे꣢ ।
म꣣द꣡त꣢मय꣣ धा꣡र꣢या ॥ १०६१ ॥ २.७.२.१५

२. अ꣣भ꣡ गया꣢꣯िन वी꣣त꣡ये꣢ नृ꣣णा꣡ पु꣢ना꣣नाे꣡ अ꣢षस ।


स꣣न꣡ा꣢जः꣣ प꣡र꣢ व ॥ १०६२ ॥ २.७.२.१६

३. उ꣣त꣢ नाे꣣ गाे꣡म꣢ती꣣र꣢षाे꣣ व꣡ा꣢ अष पर꣣ु ꣡भः꣢ ।


गृ꣣णानाे꣢ ज꣣म꣡द꣢ना ॥ १०६३ ॥ ॥६ (व)॥ २.७.२.१७
[धा॰ १५ । उ॰ नात । व॰ ३ ।]

सूं (७)

१६५
१. इ꣣म꣢꣫ꣳ ताेम꣣म꣡ह꣢ते जा꣣त꣡वे꣢दसे꣣ र꣡थ꣢मव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ ।
भ꣣ा꣢꣫ ह नः꣣ ꣡म꣢ितरय स꣣ꣳस꣡े꣢꣯ स꣣ये꣡ मा र꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥ १०६४ ॥ २.७.२.१८

n
२. भ꣡रा꣢मे꣣ं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳष꣢ ते च꣣त꣡य꣢तः꣣ प꣡व꣢णापवणा व꣣य꣢म् ।

pp
जी꣣वा꣡त꣢वे त꣣रा꣡ꣳ सा꣢धया꣣ ध꣡याेऽे꣢꣯ स꣣ये꣡ मा र꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥ १०६५ ॥ २.७.२.१९

३. श꣣के꣡म꣢ वा स꣣म꣡ध꣢ꣳ सा꣣ध꣢या꣣ ध꣢य꣣वे दे꣣वा꣢ ह꣣व꣡र꣢द꣣या꣡꣢तम् ।

व꣡मा꣢द꣣या꣡ꣳ अा व꣢꣯ह꣣ ताू꣢꣯३꣱म꣡ये꣢꣯ स꣣ये꣡ मा र꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥ १०६६ ॥ ॥७ (छाै)॥


२.७.२.२०

[धा॰ ३६ । उ॰ २ | व॰ १० ॥]

इित तीयः खडः ॥ २ ॥



सूं (८)

१. ꣡ित꣢ वा꣣ꣳसू꣢र꣣ उ꣡द꣢ते म꣣ं꣡ गृ꣢णीषे꣣ व꣡꣢णम् ।


अ꣣यम꣡ण꣢ꣳ र꣣शा꣡द꣢सम् ॥ १०६७ ॥ २.७.३.१

२. रा꣣या꣡ ह꣢रय꣣या꣢ म꣣ित꣢र꣣य꣡म꣢वृ꣣का꣢य꣣ श꣡व꣢से ।


इ꣣यं꣡ वा꣢꣯ मे꣣ध꣡सा꣢तये ॥ १०६८ ॥ २.७.३.२

३. ते꣡ या꣢म देव वण꣣ ते꣡ म꣢ सू꣣र꣡भः꣢ स꣣ह꣢।


इ꣢ष
꣣ ꣬ꣳव꣢꣯ धीमह ॥ १०६९ ॥ ॥८ (हा)॥ २.७.३.३
[धा॰ ११ । उ॰ नात । व॰ २ ।]

सूं (९)

१६६
१. भ꣣ध꣢꣫ वा꣣ अ꣢प꣣ ꣢षः꣣ प꣢र꣣ बा꣡धाे꣢ ज꣣ही꣡ मृध꣢ ः꣯ ।
व꣡स꣢ पा꣣ह꣡ तदा भ꣢꣯र ॥ १०७० ॥ २.७.३.४

n
२. य꣡य꣢ ते꣣ व꣡꣢मानु꣣ष꣡भूर꣢ े ꣯द꣣꣢य꣣ वे꣡द꣢ित ।

pp
व꣡स꣢ पा꣣ह꣡ तदा भ꣢꣯र ॥ १०७१॥ २.७.३.५

३. य꣢꣣डा꣡व꣢꣣ य꣢थ꣣रे ꣡ यपशा꣢꣯ने꣣ प꣡रा꣢भृतम् ।


व꣡स꣢ पा꣣ह꣡ तदा भ꣢꣯र ॥ १०७२ ॥ ॥९ (चू)॥ २.७.३.६

[धा॰ १२ । उ॰ १ | व॰ ६ ॥]

सूं (१०)

१. य꣣꣢य꣣ ह꣢꣫ थ ऋ꣣व꣢जा꣣ स꣢ी꣣ वा꣡जे꣢षु꣣ क꣡म꣢स ।



इ꣡ा꣢ी꣣ त꣡य꣢ बाेधतम् ॥ १०७३ ॥ २.७.३.७

२. ताे꣣शा꣡सा꣢ रथ꣣या꣡वा꣢ना वृ꣣ह꣡णाप꣢꣯राजता ।


इ꣡ा꣢ी꣣ त꣡य꣢ बाेधतम् ॥ १०७४ ॥ २.७.३.८

३. इ꣣दं꣡ वां꣢ मद꣣रं ꣡ मवधु꣢꣯꣣꣡꣢भ꣣न꣡रः꣢ ।


इ꣡ा꣢ी꣣ त꣡य꣢ बाेधतम् ॥ १०७५ ॥ ॥१० (टा)॥ २.७.३.९

[धा॰ ८ । उ॰ १ | व॰ २ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (११)

१६७
१. इ꣡ाये
꣢ दाे म꣣꣡व꣢ते꣣ प꣡व꣢व꣣ म꣡धु꣢ममः ।

अ꣣क꣢य꣣ याे꣡िन꣢मा꣣स꣡द꣢म् ॥ १०७६ ॥ २.७.४.१

२. तं꣢ वा꣣ व꣡ा꣢ वचाे꣣व꣢दः꣣ प꣡र꣢कृवत धण꣣स꣢म् ।

n
pp
सं꣡ वा꣢ मृजया꣣य꣡वः꣢ ॥ १०७७ ॥ २.७.४.२

३. र꣡सं꣢ ते म꣣ाे꣡ अ꣢य꣣मा꣡ पब꣢꣯त꣣ व꣡꣢णः कवे ।


प꣡व꣢मानय म꣣꣡तः꣢ ॥ १०७८ ॥ ॥१ (ल)॥ २.७.४.३
[धा॰ १४ । उ॰ नात । व॰ १ ।]

सूं (१२)

१. मृ꣣य꣡मा꣢नः सहय समु꣣े꣡ वाच꣢꣯मवस ।



र꣣यं꣢ प꣣श꣡ं꣢ ब꣣लं ꣡ पु꣢꣣पृ꣢हं꣣ प꣡व꣢माना
꣣ ꣬य꣢꣯षस ॥ १०७९ ॥ २.७.४.४

२. पु꣣नानाे꣢꣫ वारे ꣣ प꣡व꣢मानाे अ꣣य꣢ये꣣ वृ꣡षाे꣢ अचद꣣꣡ने꣢ ।


दे꣣वा꣡ना꣢ꣳसाेम पवमान िनकृ꣣तं꣡ गाेभ꣢꣯रा꣣नाे꣡ अ꣢षस ॥ १०८० ॥ ॥१२ (ित)॥ २.७.४.५
[धा॰ २४ । उ॰ १ । व॰ ३ ।]

सूं (१३)

१. ए꣣त꣢मु꣣ यं꣢꣫ दश꣣ ꣡पाे꣢ मृ꣣ज꣢त꣣ स꣡धु꣢मातरम् ।


स꣡मा꣢द꣣ये꣡भ꣢रयत ॥ १०८१ ॥ २.७.४.६

२. स꣡मे꣢꣯णाे꣣त꣢ वा꣣यु꣡ना꣢ स꣣त꣡ ए꣢ित प꣣व꣢꣣ अा꣢ ।


स꣡ꣳ सूय꣢ ꣯य र꣣म꣡भः꣢ ॥ १०८२ ॥ २.७.४.७

१६८
३. स꣢ नाे꣣ भ꣡गा꣢य वा꣣य꣡वे꣢ पू꣣णे꣡ प꣢वव꣣ म꣡धु꣢मान् ।
चा꣡꣢म꣣े꣡ व꣢꣯णे च ॥ १०८३ ॥ ॥१३ (ट)॥ २.७.४.८

[धा॰ ८ । उ॰ १ | व॰ ३ ॥]

n
pp
इित चतथः खडः ॥ ४ ॥

सूं (१४)

१. रे ꣣व꣡ती꣢नः सध꣣मा꣢द꣣ इ꣡े꣢ सत त꣣व꣡वा꣢जाः ।


꣣म꣢ताे꣣ या꣢भ꣣म꣡दे꣢म ॥ १०८४ ॥ २.७.५.१

२. अा꣢ घ꣣ वा꣢वां꣣ ꣡ना꣢ यु꣣ः꣢ ताे꣣तृ꣡याे꣢ धृणवीया꣣नः꣢ ।


꣣ ꣢ ꣫रं꣣ न꣢ च
꣣ ꣬याे꣢ ः꣯ ॥२ ॥ ॥ १०८५ ॥

ऋणाे २.७.५.२

३. अा꣡ यव
ु ꣢ ः꣯ शतत꣣वा꣡ कामं꣢꣯ जरतॄ꣣णा꣢म् ।

ऋ꣣णाे꣢꣫रं꣣ न꣡ शची꣢꣯भः ॥ १०८६ ॥ ॥१४ (ठ)॥ २.७.५.३


[धा॰ ११८ । उ॰ २ । व॰ ४ ।]

सूं (१५)

१. स꣣पकृ꣢मू꣣त꣡ये꣢ स꣣दु꣡घा꣢मव गाे꣣दु꣡हे꣢ ।


जु꣣म꣢स꣣ ꣡व꣢व ॥ १०८७ ॥ २.७.५.४

२. उ꣡प꣢ नः꣣ स꣢व꣣ना꣡ ग꣢ह꣣ साे꣡म꣢य साेमपाः पब ।


गाे꣣दा꣢꣫ इे꣣व꣢ताे꣣ म꣡दः꣢ ॥ १०८८ ॥ २.७.५.५

१६९
३. अ꣡था꣢ ते꣣ अ꣡त꣢मानां व꣣ा꣡म꣢ समती꣣ना꣢म् ।
मा꣢ नाे꣣ अ꣡ित꣢ य꣣ अा꣡ ग꣢ह ॥ १०८९ ॥ ॥१५ (काै)॥ २.७.५.६
[धा॰ ११ । उ॰ १ । व॰ नात ]

n
pp
सूं (१६)

१. उ꣣भे꣡ यद꣢꣯꣣ राे꣡द꣢सी अाप꣣ा꣢थाे꣣षा꣡ इ꣢व।


म꣣हा꣡तं꣢ वा म꣣ही꣡ना꣢ꣳ स꣣ा꣡जं꣢ चषणी꣣ना꣢म् ।
दे꣣वी꣡ जिन꣢꣯यजीजन꣣ा꣡ जिन꣢꣯यजीजनत् ॥ १०९० ॥ २.७.५.७

२. द꣣घ꣡ꣳ ꣢ु꣣शं꣡ य꣢था꣣ श꣢ं꣣ ब꣡भ꣢ष मतमः ।

पू꣡वे꣢ण
 मघवप꣣दा꣢ व꣣या꣢म꣣जाे꣡ यथा꣢꣯ यमः ।
दे꣣वी꣡ जिन꣢꣯यजीजना
꣣ ꣡ जिन꣢꣯यजीजनत् ॥२ ॥ ॥ १०९१ ॥ २.७.५.८

३. अ꣣व꣢  दुणाय꣣ताे꣡ म꣢꣯य तनुह थ꣣र꣢म् ।
अ꣣धपदं꣡ तमीं꣢꣯ कृध꣣ याे꣢ अ꣣ा꣡ꣳ अ꣢भ꣣दा꣡स꣢ित ।
दे꣣वी꣡ जिन꣢꣯यजीजन꣣ा꣡ जिन꣢꣯यजीजनत् ॥ १०९२ ॥ ॥१६ (याै)॥ २.७.५.९

[धा॰ ४२ । उ॰ ना | व॰ १० ॥]

इित पमः खडः ॥ ५ ॥

सूं (१७)

१. प꣡र꣢ वा꣣नाे꣡ ग꣢र꣣ाः꣢ प꣣व꣢े꣣ साे꣡माे꣢ अरत् ।


म꣡दे꣢षु सव꣣धा꣡ अ꣢स ॥ १०९३ ॥ २.७.६.१

१७०
२. वं꣢꣫ व꣣वं꣢ कव꣢꣫मध꣣ु ꣢ जा꣣त꣡मध꣢꣯सः ।
म꣡दे꣢षु सव꣣धा꣡ अ꣢स ॥ १०९४ ॥ २.७.६.२

n
३. वे꣡ वे꣢꣯ स꣣जाे꣡ष꣢साे दे꣣वा꣡सः꣢ पी꣣ित꣡मा꣢शत ।

pp
म꣡दे꣢षु सव꣣धा꣡ अ꣢स ॥ १०९५ ॥ ॥१७ (खा)॥ २.७.६.३
[धा॰ ११ । उ॰ २ । व॰ २ ।]

सूं (१८)

१. स꣡ स꣢वे꣣ याे꣡ वसू꣢꣯नां꣣ याे꣢ रा꣣या꣡मा꣢ने꣣ता꣡ य इडा꣢꣯नाम् ।


साे꣢माे꣣ यः꣡ स꣢ती꣣ना꣢म् ॥ १०९६ ॥ २.७.६.४

२. य꣡य꣢ त꣣ इ꣢ः꣣ प꣢बा꣣꣡य꣢ म꣣꣢ताे꣣ य꣡य꣢ वाय꣣म꣢णा꣣ भ꣡गः꣢ ।



अा꣡ येन꣢꣯ म꣣ा꣡व꣢꣯णा꣣ क꣡रा꣢मह꣣ ए꣢꣣म꣡व꣢से म꣣हे꣢ ॥ १०९७ ॥ ॥१८ (ल)॥ २.७.६.५

(१९)

१. तं꣡ वः꣢ सखायाे꣣ म꣡दा꣢य पुना꣣न꣢म꣣भ꣡ गा꣢यत ।


श꣢शं꣣ न꣢ ह꣣यैः꣡ व꣡दयत गू꣣ितभः
꣡ ꣢ ॥ १०९८ ॥ २.७.६.६

२. सं꣢ व꣣स꣡ इ꣢व मा꣣तृ꣢भ꣣र꣡दु꣢हवा꣣नाे꣡ अ꣢यते ।


दे꣣वावी꣡मद꣢ ाे꣯ म꣣ित꣢भः꣣ प꣡र꣢कृतः ॥ १०९९ ॥ २.७.६.७

३. अ꣣यं꣡ दा꣢꣯य꣣ सा꣡ध꣢नाे꣣ऽय꣡ꣳ शधा꣢꣯य वी꣣त꣡ये꣢ ।


अ꣣यं꣢ दे꣣वे꣢याे꣣ म꣡धु꣢मरः स꣣तः꣢ ॥ ११०० ॥ ॥१९ (य)॥ २.७.६.८
[धा॰ १७ । उ॰ नात । व॰ ३ ।]

१७१
सूं (२०)

१. साे꣡माः꣢ पवत꣣ इ꣡द꣢वाे꣣ऽ꣡यं꣢ गात꣣व꣡꣢माः ।

n
म꣣ाः꣢ वा꣣ना꣡ अ꣢रे ꣣प꣡सः꣢ वा
꣣ ꣬यः꣢꣯ व꣣व꣡दः꣢ ॥ ११०१ ॥ २.७.६.९

pp
२. ते꣢ पू꣣ता꣡साे꣢ वप꣣꣢तः꣣ साे꣡मा꣢साे꣣ द꣡या꣢शरः ।
सू꣡रा꣢साे꣣ न꣡ द꣢श꣣ता꣡साे꣢ जग꣣꣡वाे꣢ ꣣वा꣢ घृ꣣ते꣢ ॥ ११०२ ॥ २.७.६.१०

३. स꣣वाणा꣢साे꣣ य꣡꣢भ꣣꣡ता꣢ना꣣ गाे꣡रध꣢꣯ व꣣च꣢ ।


इ꣡ष꣢म꣣꣡य꣢म꣣भ꣢तः꣣ स꣡म꣢वरवस꣣व꣡दः꣢ ॥ ११०३ ॥ ॥२० (वा)॥ २.७.६.११
[धा॰ १० । उ॰ नात । व॰ २ ।]

सूं (२१)

१. अ꣣या꣢ प꣣वा꣡ प꣢ववै꣣ना꣡ वसू꣢꣯िन माꣳ꣣व꣡ इ꣢दाे꣣ स꣡र꣢स꣣ ꣡ ध꣢व ।
꣣꣢꣣꣢य꣣ वा꣢ताे꣣ न꣢ जू꣣ितं꣡ पु꣢꣣मे꣡धा꣢꣣꣡क꣢वे꣣ न꣡रं ꣢ धात् ॥ ११०४ ॥ २.७.६.१२

२. उ꣣त꣡ न꣢ ए꣣ना꣡ प꣢व꣣या꣡ प꣢व꣣वा꣡ध꣢ ु꣣ते꣢ ꣣वा꣡य꣢य ती꣣थे꣢ ।


ष꣣꣢ꣳ स꣣ह꣡ा꣢ नैगु꣣ताे꣡ वसू꣢꣯िन वृ꣣ं꣢꣫ न प꣣ं꣡ धू꣢नव꣣꣡णा꣢य ॥ ११०५ ॥ २.७.६.१३

३. म꣢ही꣣मे꣡ अ꣢य꣣ वृ꣢ष꣣ ना꣡म꣢ शू꣣षे꣡ माꣳ꣢꣯वे वा꣣ पृ꣡श꣢ने वा꣣ व꣡ध꣢े ।
अ꣡वा꣢पय꣣गु꣡तः꣢ े꣣ह꣢य꣣ा꣢पा꣣म꣢ा꣣ꣳ अ꣢पा꣣च꣡ताे꣢ अचे꣣तः꣢ ॥ ११०६ ॥ ॥२१ (क)॥ २.७.६.१४

इित षः खडः ॥ ६ ॥

[धा॰ १६ । उ॰ १ | व॰ ३ ॥]

१७२
सूं (२२)

१. अ꣢े꣣ वं꣢ नाे꣣ अ꣡त꣢म उ꣣त꣢ ा꣣ता꣢ श꣣वाे꣡ भु꣢वाे व


꣣ ꣬यः꣢꣯ ॥ ११०७ ॥ २.७.७.१

n
२. व꣡स꣢र꣣꣡वस꣢ ꣯वा꣣ अ꣡छा꣢ न ु꣣म꣡꣢माे र꣣यं꣡ दाः꣢ ॥ ११०८ ॥ २.७.७.२

pp
३. तं꣡ वा꣢ शाेच ददवः स꣣ा꣡य꣢ नू꣣न꣡मी꣢महे꣣ स꣡ख꣢यः ॥ ११०९ ॥ ॥२२ (वा)॥ २.७.७.३
[धा॰ १५ । उ॰ नात । व॰ २ ।]

सूं (२३)

१. इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡꣢꣣ व꣡े꣢ च दे꣣वाः꣢ ॥ १११० ॥ २.७.७.४

२. य꣣ं꣡ च꣢ नत
꣣ ꣬वं꣢꣯ च ꣣जां꣡ चा꣢द꣣यै꣡रः꣢꣯ स꣣ह꣡ सी꣢षधात ॥ ११११ ॥ २.७.७.५

३. अा꣣दयै꣢꣫रः꣣ स꣡गणाे
꣢ म꣣꣡꣢र꣣꣡यं꣢ भेष꣣जा꣡ क꣢रत् ॥ १११२ ॥ ॥२३ (छा)॥ २.७.७.६

[धा॰ १२ । उ॰ २ । व॰ २ ।]

सूं (२४)

१. ꣡ वाेऽचाे꣢ ꣯प
 (꣢ व꣣ इ꣡ा꣢य वृ꣣꣡ह꣢तमाय꣣ व꣡ा꣢य गा꣣थं꣡ गा꣢यत꣣ यं꣢ जु꣣जाे꣡षते꣢ ॥)* ॥ १११३ ॥ २.७.७.७

२. ꣡ वाेऽचाे꣢ ꣯प
 (अ꣡च꣢य꣣क꣡ म꣣꣡तः꣢ व꣣का꣡ अा ताे꣢꣯भित ु꣣ताे꣢꣫ युवा꣣ स꣡ इः꣢꣯ ॥)* ॥ १११४ ॥ २.७.७.८

३. ꣡ वाेऽचाे꣢ ꣯प
 (उ꣡प꣢ ꣣े꣡ मधु꣢꣯मित ꣣य꣢तः꣣ पु꣡ये꣢म र꣣यं꣢ धी꣣म꣡हे꣢ त इ ॥)* ॥ १११५ ॥ ॥२४ (य)॥
२.७.७.९

[धा॰ २ । उ॰ नात | व॰ १ ॥]

इित समः खडः ॥ ७ ॥


इित चतथपाठकय थमाेऽधः ॥ ७ ॥
इित समाेऽयायः ॥ ७॥

१७३
अथ अमाेऽयायः ॥

अथ चतथपाठके तीयाेऽधः ॥ ४-२ ॥

n
pp
(१-१४ ) १ (१-३) वृषगणाे वासः; १ (४-१२), २ (१-९) असतः कायपाे देवलाे वा; २
(१०-१२), ११ भृगुवाणजमदभागवाे वा; ३, ६ भराजाे बाहपयः; ४ यजत अाेयः
५ मधुछदा वैामः; ७ सकता िनवावर; ८ पुहा अांगरसः; ९ पवतनारदाै कावाै
शखडयावसरसाै कायपाै वा; १० अये धणयाे एेराः; १२ वसः कावः; १३ नृमेध
अांगरसः; १४ अिभाैमः ॥ १-२, ७, ९-११ पवमानः साेमः ; ३, १२ अः; ४ मावणाै;
५, ८, १३-१४ इः; ७ इाी ॥ (१-३) िु प्; १ (४-१२), २, ४-६, ११-१२ गायी; ७
जगती; ८ गाथः = (वषमा बृहती, समा सताे बृहती); ९ उणक्; १० पदा वराट् ; १३
(१-२) ककुप्; १३ (३) पुर उणक् ; १४ अनुुप् ॥

सूं (१)

१. ꣡ काय꣢꣯मु꣣श꣡ने꣢व वा꣣णाे꣢ दे꣣वाे꣢ दे꣣वा꣢नां꣣ ज꣡िन꣢मा वव ।
म꣡ह꣢तः꣣ श꣡च꣢बधुः पाव꣣कः꣢ प꣣दा꣡ व꣢रा꣣हाे꣢ अ
꣣ ꣬ये꣢꣯ित꣣ रे ꣡भ꣢न् ॥ १११६ ॥ २.८.१.१

२. ꣢ ह꣣ꣳसा꣡स꣢तृ꣣प꣡ला꣢ व꣣꣢꣫मछा꣣मा꣢꣫दतं꣣ वृ꣡ष꣢गणा अयासः ।


अा꣣ाेष꣢णं꣣ प꣡व꣢मान꣣ꣳ स꣡खा꣢याे दु꣣म꣡ष꣢ वा꣣णं꣡  व꣢꣯दत सा꣣क꣢म् ॥ १११७ ॥ २.८.१.२

३. स꣡ याे꣢जत उगा꣣य꣡य꣢ जू꣣ित꣢꣫ वृथा꣣ ꣡ड꣢तं ममते꣣ न꣡ गावः꣢꣯ ।


प꣣रणसं꣡ कृ꣢णुते ित꣣म꣡꣢ाे꣣ द꣢वा꣣ ह꣢र꣣द꣡꣢शे꣣ न꣡꣢मृ꣣ः꣢ ॥ १११८ ॥ २.८.१.३

४. ꣢ वा꣣ना꣢साे꣣ र꣡था꣢ इ꣣वा꣡व꣢ताे꣣ न꣡ ꣢व꣣य꣡वः꣢ ।


साे꣡मा꣢साे रा꣣ये꣡ अ꣢मुः ॥ १११९ ॥ २.८.१.४

१७४
५. ह꣣वाना꣢साे꣣ र꣡था꣢ इव दधव꣣रे ꣡ गभ꣢꣯याेः ।
भ꣡रा꣢सः कार
꣣ ꣡णा꣢मव ॥ ११२०॥ २.८.१.५

६. रा꣡जा꣢नाे꣣ न꣡ श꣢꣯तभः꣣ साे꣡मा꣢साे꣣ गाे꣡भ꣢र ते ।

n
pp
य꣣ाे꣢꣫ न स꣣꣢ धा꣣तृ꣡भः꣢ ॥ ११२१ ॥ २.८.१.६

७. प꣡र꣢ वा꣣ना꣢स꣣ इ꣡द꣢वाे꣣ म꣡दा꣢य ब꣣ह꣡णा꣢ ग꣣रा꣢ ।


म꣡धाे꣢ अषत꣣ धा꣡र꣢या ॥ ११२२ ॥ २.८.१.७

८. अा꣣पाना꣡साे꣢ व꣣व꣡व꣢ताे꣣ ज꣡व꣢त उ꣣ष꣢साे꣣ भ꣡ग꣢म् ।


सू꣢रा꣣ अ꣢वं꣣ व꣡ त꣢वते ॥ ११२३ ॥ २.८.१.८

९. अ꣢प꣣ ा꣡रा꣢ मती꣣नां꣢ ꣣ा꣡ ऋ꣢वत का꣣र꣡वः꣢ ।


वृ꣢णाे꣣ ह꣡र꣢स अा꣣य꣡वः꣢ ॥ ११२४ ॥ २.८.१.९

१०. स꣣मीचीना꣡स꣢ अाशत꣣ हाे꣡ता꣢रः स꣣꣡जा꣢नयः ।
प꣣द꣡मेक꣢꣯य꣣ प꣡꣢तः ॥ ११२५ ॥ २.८.१.१०

११. ना꣡भा꣢ ना꣡भं꣢ न꣣ अा꣡ द꣢दे꣣ च꣡꣢षा꣣ सू꣡य꣢ ꣣शे꣢ ।


क꣣वे꣡रप꣢꣯य꣣मा꣡ दु꣢हे ॥ ११२६ ॥ २.८.१.११

१२. अ꣣भ꣢ ꣣यं꣢ द꣣व꣢प꣣द꣡म꣢व꣣यु꣢भ꣣गु꣡हा꣢ ह꣣त꣢म् ।


सू꣡रः꣢ पयित꣣ च꣡꣢सा ॥ ११२७ ॥ ॥१ (झै)॥ २.८.१.१२

[धा॰ ५३ । उ॰ ४ | व॰ ८ ॥]

इित थमः खडः ॥ १ ॥

सूं (२)

१७५
१. अ꣡सृ꣢꣣म꣡द꣢वः प꣣था꣡ धम꣢꣯ृ꣣त꣡य꣢ स꣣꣡यः꣢ ।
व꣣दाना꣡ अ꣢य꣣ याे꣡ज꣢ना ॥ ११२८ ॥ २.८.२.१

२. ꣢꣫ धारा꣣ म꣡धाे꣢ अ꣣याे꣢ म꣣ही꣢र꣣पाे꣡ व गा꣢꣯हते ।

n
pp
ह꣣व꣢ह꣣वः꣢षु꣣ व꣡ः꣢ ॥ ११२९ ॥ २.८.२.२

३. ꣢ यु꣣जा꣢ वा꣣चाे꣡ अ꣢꣣याे꣡ वृष꣢ ाे꣯ अचद꣣꣡ने꣢ ।


स꣢ा꣣भ꣢ स꣣याे꣡ अ꣢व꣣रः꣢ ॥ ११३० ॥ २.८.२.३

४. प꣢र꣣ य꣡काया꣢꣯ क꣣व꣢नृ꣣णा


 ꣡ पु꣢ना꣣नाे꣡ अष꣢꣯ित ।
व꣢꣯वा꣣जी꣡ स꣢षासित ॥ ११३१ ॥ २.८.२.४

५. प꣡व꣢मानाे अ꣣भ꣢꣫ पृधाे꣣ व꣢शाे꣣ रा꣡जे꣢व सीदित ।


य꣡द꣢मृ꣣व꣡त꣢ वे꣣ध꣡सः꣢ ॥ ११३२ ॥ २.८.२.५

६. अ꣡या꣢ वा꣢रे ꣣ प꣡र꣢ ꣣याे꣢꣫ हर꣣व꣡ने꣢षु सीदित ।
रे ꣣भाे꣡ व꣢नुयते म꣣ती꣢ ॥ ११३३ ॥ २.८.२.६

७. स꣢ वा꣣यु꣡म꣢꣯म꣣꣡ना꣢ सा꣣कं꣡ मदे꣢꣯न गछित ।


र꣢णा꣣ याे꣡ अ꣢य꣣ ध꣡म꣢णा ॥ ११३४ ॥ २.८.२.७

८. अा꣢ म꣣े꣡ व꣢꣯णे꣣ भ꣢गे꣣ म꣡धाेः꣢ पवत उ꣣म꣡यः꣢ ।


व꣣दाना꣡ अ꣢य꣣ श꣡꣢भः ॥ ११३५ ॥ २.८.२.८

९. अ꣣꣡य꣢ꣳ राेदसी र꣣यं꣢꣫ मवाे꣣ वा꣡ज꣢य सा꣣त꣡ये꣢ ।


꣢वाे꣣ व꣡सू꣢िन꣣ स꣡꣢तम् ॥ ११३६ ॥ २.८.२.९

१०. अा꣢ ते꣣ द꣡ं꣢ मयाे꣣भु꣢वं꣣ व꣡ि꣢म꣣ा꣡ वृ꣢णीमहे ।


पा꣢त꣣मा꣡ पु꣢꣣पृ꣡ह꣢म् ॥ ११३७ ॥ २.८.२.१०

१७६
११. अा꣢ म꣣꣡मा वरे꣢ ꣯य꣣मा꣢꣫ व꣣मा꣡ म꣢नी꣣ष꣡ण꣢म् ।
पा꣢त꣣मा꣡ पु꣢꣣पृ꣡ह꣢म् ॥ ११३८ ॥ २.८.२.११

n
१२. अा꣢ र꣣य꣡मा स꣢꣯चे꣣त꣢न꣣मा꣡ स꣢ताे त꣣नू꣢वा ।

pp
पा꣢त꣣मा꣡ पु꣢꣣पृ꣡ह꣢म् ॥ ११३९ ॥ ॥२ (ण)॥ २.८.२.१२

[धा॰ ३८ । उ॰ ५ | व॰ ११ ॥]

इित तीयः खडः ॥ २ ॥

सूं (३)

१. मू꣣धा꣡नं꣢ द꣣वाे꣡ अ꣢र꣣ितं꣡ पृ꣢थ꣣या꣡ वै꣢ान꣣र꣢मृ꣣त꣢꣯ अा जा꣣त꣢म꣣꣢म् ।



क꣣व꣢ꣳ स꣣ा꣢ज꣣म꣡ित꣢थं꣣ ज꣡ना꣢नामा꣣स꣢ः꣣ पा꣡ं꣢ जनयत दे꣣वाः꣢ ॥ ११४० ॥ २.८.३.१

२. वां꣡ वे꣢꣯ अमृत꣣ं जा꣡य꣢मान꣣ꣳ श꣢शं꣣ न꣢ दे꣣वा꣢ अ꣣भ꣡ सं न꣢꣯वते ।


त꣢व꣣ ꣡त꣢भरमृत꣣व꣡मा꣢य꣣वै꣡ा꣢नर꣣ य꣢प꣣ाे꣡रद꣢꣯दे ॥ ११४१ ॥ २.८.३.२

३. ना꣡भं꣢ य꣣ा꣢ना꣣ꣳ सद
꣡ ꣢नꣳ रयी꣣णां꣢ म꣣हा꣡मा꣢हा꣣व꣢म꣣भ꣡ सं न꣢꣯वत ।

वै꣣ानर꣢ꣳ ꣣ र꣬य꣢꣯मव꣣रा꣡णां꣢ य꣣꣡य꣢ के꣣त꣡ं ज꣢नयत दे꣣वाः꣢ ॥ ११४२ ॥ ॥ ३ (कु)॥ २.८.३.३


[धा॰ १३ । उ॰ नात । व॰ १ ।]

सूं (४)

१. ꣡ वाे꣢ म꣣ा꣡य꣢ गायत꣣ व꣡꣢णाय व꣣पा꣢ ग꣣रा꣢ ।


म꣡ह꣢ावृ꣣तं꣢ बृ꣣ह꣢त् ॥ ११४३ ॥ २.८.३.४

१७७
२. स꣣ा꣢जा꣣ या꣢ घृ꣣त꣡याे꣢नी म꣣꣢ाे꣣भा꣡ व꣢꣯ण ।
दे꣣वा꣢ दे꣣वे꣡षु꣢ श꣣ता꣢ ॥ ११४४॥ २.८.३.५

३. ता꣡ नः꣢ शं꣣ पा꣡थ꣢वय म꣣हाे꣢ रा꣣याे꣢ द꣣य꣡य꣢ ।

n
pp
म꣡ह꣢ वां ꣣ं꣢ दे꣣वे꣡षु꣢ ॥ ११४५ ॥ ॥४ (र)॥ २.८.३.६
[धा॰ १३ । उ॰ नात । व॰ १ ।]

सूं (५)

१. इ꣡ा या꣢꣯ह चभानाे स꣣ता꣢ इ꣣मे꣢ वा꣣य꣡वः꣢ ।


अ꣡वी꣢भ꣣त꣡ना꣢ पू꣣ता꣡सः꣢ ॥ ११४६ ॥ २.८.३.७

२. इ꣡ा या꣢꣯ह ध꣣ये꣢ष꣣ताे꣡ व꣢꣯जूतः स꣣ता꣡व꣢तः ।



उ꣢प꣣ ꣡ा꣢ण वा꣣घ꣡तः꣢ ॥ ११४७ ॥ २.८.३.८

३. इ꣡ा या꣢꣯ह꣣ तू꣡त꣢जान꣣ उ꣢प꣣ ꣡ा꣢ण हरवः ।


स꣣ते꣡ द꣢धव न꣣꣡नः꣢ ॥ ११४८ ॥ ॥५ (ही)॥ २.८.३.९
[धा॰ १६ । उ॰ नात । व॰ ४ ।]

सूं (६)

१. त꣡मी꣢डव꣣ याे꣢ अ꣣च꣢षा꣣ व꣢ना꣣ व꣡ा꣢ पर꣣व꣡ज꣢त् ।


कृ꣣णा꣢ कृ꣣णाे꣡ित꣢ ज꣣꣡या꣢ ॥ ११४९ ॥ २.८.३.१०

२. य꣢ इ꣣꣢ अा꣣व꣡वा꣢सित स꣣꣡म꣢꣯य꣣ म꣡यः꣢ ।


ु꣣ा꣡य꣢ स꣣त꣡रा꣢ अ꣣पः꣢ ॥ ११५० ॥ २.८.३.११

१७८
३. ता꣢ नाे꣣ वा꣡ज꣢वती꣣र꣡ष꣢ अा꣣शू꣡प꣢पृत꣣म꣡व꣢तः ।
ए꣡꣢म꣣ं꣢ च꣣ वाे꣡ढ꣢वे ॥ ११५१॥ ॥६ (य)॥ २.८.३.१२

[धा॰ ७ । उ॰ नात | व॰ १ ॥]

n
pp
इित तृतीयः खडः ॥ ३ ॥

सूं (७)

१. ाे꣡ अ꣢यासी꣣द꣢दु꣣र꣡꣢य िनकृ꣣त꣢꣫ सखा꣣ स꣢यु꣣न꣡  म꣢꣯नाित स꣣꣡र꣢म् ।


म꣡य꣢ इव युव꣣ित꣢भः꣣ स꣡म꣢षित꣣ साे꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥ ११५२ ॥ २.८.४.१

२. ꣢ वाे꣣ ध꣡याे꣢ म꣣यु꣡वाे꣢ वप꣣यु꣡वः꣢ पन꣣यु꣡वः꣢ सं꣣व꣡र꣢णेवमुः ।



ह꣢रं ꣣ ꣡ड꣢तम
꣣ ꣬य꣢꣯नूषत꣣ त꣢भाे꣣ऽभ꣢ धे꣣न꣢वः꣣ प꣢य꣣से꣡द꣢शयुः ॥ ११५३ ॥ २.८.४.२

३. अा꣡ नः꣢ साेम सं꣣य꣡तं꣢ प꣣यु꣢षी꣣म꣢ष꣣म꣢दाे꣣ प꣡व꣢व꣣ प꣡व꣢मान ऊ꣣म꣡णा꣢ ।


या꣢ नाे꣣ दाे꣡ह꣢ते꣣ ि꣢꣫रह꣣꣡स꣢ुषी ꣣म꣡ाज꣢꣯व꣣꣡धु꣢मस꣣वी꣡य꣢म् ॥ ११५४ ॥ ॥७ (ठ)॥ २.८.४.३
[धा॰ २८ । उ॰ २ । व॰ ३ ।]

सूं (८)

१. न꣢ क꣣ं꣡ कम꣢꣯णा नश꣣꣢꣣का꣡र꣢ स꣣दा꣡वृ꣢धम् ।


इ꣢ं꣣ न꣢ य꣣ै꣢व
꣣ ꣡गू꣢꣣मृ꣡व꣢स꣣म꣡धृ꣢ं धृ꣣णु꣡माेज꣢꣯सा ॥ ११५५ ॥ २.८.४.४

२. अ꣡षा꣢ढमु꣣ं꣡ पृत꣢꣯नास सास꣣हं꣡ य꣢꣯꣣ही꣡꣢꣣꣡यः꣢ ।


सं꣢ धे꣣न꣢वाे꣣ जा꣡य꣢माने अनाेनवु꣣ा꣢वः꣣ ा꣡मी꣢रनाेनवुः ॥ ११५६ ॥ ॥८ (ही)॥ २.८.४.५

१७९
[धा॰ १३ । उ॰ नात | व॰ ४ ॥]

इित चतथः खडः ॥ ४ ॥

n
pp
सूं (९)

१. स꣡खा꣢य꣣ अा꣡ िन षी꣢꣯दत पुना꣣ना꣢य꣣ ꣡गा꣢यत ।


श꣢शं꣣ न꣢ य꣣ैः꣡ पर꣢꣯ भूषत ꣣ये꣢ ॥ ११५७ ॥ २.८.५.१

२. स꣡मी꣢ व꣣सं꣢꣫ न मा꣣तृ꣡भः꣢ सृ꣣ज꣡ता꣢ गय꣣सा꣡ध꣢नम् ।


दे꣣वाय꣣क꣣ऽ.म꣡द꣢म꣣भ꣡ श꣢꣯वसम् ॥ ११५८ ॥ २.८.५.२

३. पु꣣ना꣡ता꣢ द꣣सा꣡ध꣢नं꣣ य꣢था꣣ श꣡धा꣢य वी꣣त꣡ये꣢ ।



य꣡था꣢ म꣣ा꣢य꣣ व꣡꣢णाय꣣ श꣡त꣢मम् ॥ ११५९ ॥ ॥९ (प)॥ २.८.५.३
[धा॰ १५ । उ॰ १ । व॰ ३ ।]

सूं (१०)

१. ꣢ वा
꣣ ꣬य꣢꣯ाः स꣣ह꣡꣢धारत꣣रः꣢ प꣣व꣢ं꣣ व꣢꣫ वार꣣म꣡य꣢म् ॥ ११६० ॥ २.८.५.४

२. स꣢ वा
꣣ ꣬य꣢꣯ाः स꣣ह꣡꣢रे ता अ꣣꣡मृ꣢जा
 ꣣नाे꣡ गाेभः꣢꣯ ीणा꣣नः꣢ ॥ ११६१ ॥ २.८.५.५

३. ꣡ साे꣢म या꣣ही꣡꣢य कु꣣ा꣡ नृभ꣢꣯येमा꣣नाे꣡ अ꣢꣯भः स꣣तः꣢ ॥ ११६२ ॥ ॥१० (पु)॥ २.८.५.६
[धा॰ १५ । उ॰ १ । व॰ ५ ।]

सूं (११)

१८०
१. ये꣡ साेम꣢ ा꣯सः परा꣣व꣢ित꣣ ये꣡ अ꣢वा꣣व꣡ित꣢ सव꣣रे ꣢ ।
ये꣢ वा꣣दः꣡ श꣢य꣣णा꣡व꣢ित ॥ ११६३ ॥ २.८.५.७

२. य꣡ अा꣢जी꣣के꣢षु꣣ कृ꣡व꣢स꣣ ये꣡ मये꣢꣯ प


꣣ ꣬या꣢꣯नाम् ।

n
pp
ये꣢ वा꣣ ज꣡ने꣢षु प꣣꣡स꣢ ॥ ११६४ ॥ २.८.५.८

३. ते꣡ नाे꣢ वृ꣣ं꣢ द꣣व꣢꣫पर꣣ प꣡व꣢ता꣣मा꣢ स꣣वी꣡य꣢म् ।


वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡द꣢वः ॥ ११६५ ॥ ॥११ (च)॥ २.८.५.९

[धा॰ ७ । उ॰ १ | व॰ ३ ॥]

इित पमः खडः ॥ ५ ॥

सूं (१२)

१. अा꣡ ते꣢ व꣣साे꣡ मनाे꣢꣯ यमपर꣣मा꣡꣢स꣣ध꣡था꣢त् ।
अ꣢े꣣ वां꣡ का꣢मये ग꣣रा꣢ ॥ ११६६ ॥ २.८.६.१

२. पु꣣ा꣢꣫ ह स꣣꣢꣫स꣣ द꣢शाे꣣ व꣢ा꣣ अ꣡नु꣢ ꣣भुः꣢ ।


स꣣म꣡स꣢ वा हवामहे ॥ ११६७ ॥ २.८.६.२

३. स꣣म꣢व꣣꣡मव꣢꣯से वाज꣣य꣡ताे꣢ हवामहे ।


वा꣡जे꣢षु च꣣꣡रा꣢धसम् ॥ ११६८ ॥ ॥१२ (ठा)॥ २.८.६.३
[धा॰ १३ । उ॰ २ । व॰ २ ।]

सूं (१३)

१८१
१. वं꣡ न꣢ इ꣣ा꣡ भ꣢र꣣ अाे꣡जाे꣢ नृ꣣ण꣡ꣳ श꣢तताे वचषणे ।
अा꣢ वी꣣रं ꣡ पृ꣢तना꣣स꣡ह꣢म् ॥ ११६९ ॥ २.८.६.४

२. व꣡ꣳ ह नः꣢꣯ प꣣ता꣡ व꣢साे꣣ वं꣢ मा꣣ता꣡ श꣢तताे ब꣣भू꣡व꣢थ ।

n
pp
अ꣡था꣢ ते स꣣꣡मी꣢महे ॥ ११७० ॥ २.८.६.५

३. वा꣡ꣳ श꣢पुत वाज꣣य꣢त꣣मु꣡प꣢ वे सहकृत ।

स꣡ नाे꣢ राव स꣣वी꣡य꣢म् ॥१३ (ल)॥ ॥ ११७१ ॥ ॥१३ (ल)॥ २.८.६.६


[धा॰ १४ । उ॰ नात । व॰ १ ।]

सूं (१४)

१. य꣡द꣢ च म इ꣣ह꣢꣫ नात꣣ वा꣡दा꣢तमवः ।


रा꣢ध꣣त꣡ाे꣢ वदस उभयाह꣣या꣡ भ꣢र ११७२ ॥ २.८.६.७

२. य꣡य꣢꣯से꣣ व꣡रे ꣢य꣣म꣡꣢ ु꣣ं꣡ तदा भ꣢꣯र ।
꣣ ꣢म꣣ त꣡य꣢ ते व꣣य꣡मक꣢ ू ꣯पारय दा꣣व꣡नः꣢ ॥ ११७३ ॥
वा २.८.६.८

३. य꣡े꣢ द꣣꣢ ꣣रा꣢यं꣣ म꣢नाे꣣ अ꣡त꣢ ु꣣तं꣢ बृ꣣ह꣢त् ।


ते꣡न꣢ ꣣ढा꣡ च꣢दव꣣ अा꣡ वाजं꣢꣯ दष सा꣣त꣡ये꣢ ॥ ११७४ ॥ ॥१४ (पी)॥ २.८.६.९

[धा॰ २५ । उ॰ १ | व॰ ४ ॥]

इित षः खडः ॥६ ॥

इित चतथपाठकय तीयाेऽधः ॥ २ ॥

चतथपाठक समाः ॥ ४ ॥

इित अमाेऽयायः ॥ ८ ॥

१८२
अथ नवमाेऽयायः ॥

अथ पमपाठके थमाेऽधः ॥ ५-१ ॥

n
pp
(१-२०) १ तदनाे दैवाेदासः; २, ३, ४ असतः कायपाे देवलाे वा; ५, ११ उचय अांगरसः;
६, ७ अमहीयुरारसः; ८, १५ िनवः कायपः; ९ वसाे मैावणः; १० सक अांगरसः;
१२ कवभागवः; १३ देवाितथः कावः; १४ भगः ागाथः; १६ अबरषाॆ वाषागरः ऋजा
भाराज; १७ अये धया एेराः; १८ उशना कायः; १९ नृमेध अांगरसः; २० जेता
माधुछदसः ॥ १-८, ११-१२, १५-१७ पवमानः साेमः ; ९, १८ अः; १०, १३, १४, १९-२०
इः ॥ १-९ िु प्; २-८, १०-११, १५, १८ गायी; जगती १३, १४ गाथः = (वषमा बृहती,
समा सताेबृहती); १६-२० अनुुप् ; १७ पदा वराट् ; १९ उणक् ॥

सूं (१)

१. श꣡शं꣢ जा꣣न꣡ꣳ ह꣢य꣣तं꣡ मृ꣢जत श꣣꣢त꣣ व꣡ं꣢ म꣣꣡ताे꣢ ग꣣णे꣡न꣢ ।
क꣣व꣢गी꣣भः꣡ काये꣢꣯ना क꣣वः꣡ ससाेम꣢ ः꣯ प꣣व꣢꣣म꣡ये꣢ित꣣ रे ꣡भ꣢न् ॥ ११७५ ॥ २.९.१.१

२. ऋ꣣ष꣢मना꣣ य꣡ ऋ꣢ष꣣कृ꣢व꣣षाः꣢ स꣣ह꣡꣢नीथः पद꣣वीः꣡ क꣢वी꣣ना꣢म् ।


तृ꣣ती꣢यं꣣ धा꣡म꣢ मह꣣षः꣡ सषा꣢꣯स꣣साे꣡माे꣢ व꣣रा꣢ज꣣म꣡नु꣢ राजित꣣ ु ꣢प् ॥ ११७६ ॥ २.९.१.२

३. च꣣मूष꣢े꣣नः꣡ श꣢कु꣣नाे꣢ व꣣भृ꣡वा꣢ गाेव꣣दु꣢꣣स꣡ अायु꣢꣯धािन꣣ ब꣡꣢त् ।


अ꣣पा꣢मू꣣म꣡ꣳ सच꣢꣯मानः समु꣣ं꣢ त꣣र꣢यं꣣ धा꣡म꣢ मह꣣षाे꣡ व꣢व ॥ ११७७ ॥ ॥१ (ल )॥ २.९.१.३
[धा॰ २४ । उ॰ नात । व॰ ५ ।]

सूं (२)

१८३
१. ए꣣ते꣡ साेम꣢ ा꣯ अ꣣भ꣢ ꣣य꣡म꣢꣯य꣣ का꣡म꣢मरन् ।
व꣡ध꣢ताे अय वी
꣣ ꣬यम꣢ ्꣯ ॥ ११७८ ॥ २.९.१.४

२. पु꣣नाना꣡स꣢मू꣣ष꣢दाे꣣ ग꣡छ꣢ताे वा꣣यु꣢म꣣꣡ना꣢ ।

n
pp
ते꣡ नाे꣢ ध स꣣वी꣡य꣢म् ॥ ११७९॥ २.९.१.५

३. इ꣡꣢य साेम꣣ रा꣡ध꣢से पुना꣣नाे꣡ हाद꣢꣯ चाेदय ।


दे꣣वा꣢नां꣣ याे꣡िन꣢मा꣣स꣡द꣢म् ॥ ११८० ॥ २.९.१.६

४. मृ꣣ज꣡त꣢ वा꣣ द꣢श꣣ ꣡पाे꣢ ह꣣व꣡त꣢ स꣣꣢ धी꣣त꣡यः꣢ ।


अ꣢नु꣣ व꣡ा꣢ अमादषुः ॥ ११८१ ॥ २.९.१.७

५. दे꣣वे꣡य꣢वा꣣ म꣡दा꣢य꣣ क꣡ꣳ सृ꣢जा꣣न꣡मित꣢꣯ मे


꣣ ꣬यः꣢꣯ ।

सं꣡ गाेभ꣢꣯वासयामस ॥ ११८२ ॥ २.९.१.८



६. पु꣣नानः꣢ क꣣ल꣢शे꣣वा꣡ वा꣢꣯य꣣षाे꣡ हरः꣢꣯ ।
प꣢र꣣ ग꣡या꣢ययत ॥ ११८३ ॥ २.९.१.९

७. म꣣घाे꣢न꣣ अा꣡ प꣢वव नाे ज꣣ह꣢꣫ वा꣣ अ꣢प꣣ ꣡षः꣢ ।


इ꣢दाे꣣ स꣡खा꣢य꣣मा꣡ व꣢श ॥ ११८४ ॥ २.९.१.१०

८. नृ꣣च꣡꣢सं वा व꣣य꣡म꣢꣯पीतꣳ व꣣वद


꣡ ꣢म् ।

भ꣣ीम꣡ह꣢ ꣣जा꣡मष꣢꣯म् ॥ ११८५ ॥ २.९.१.११

९. वृ꣣ं꣢ द꣣वः꣡ पर꣢꣯ व ु꣣ं꣡ पृ꣢थ꣣या꣡ अध꣢꣯ ।


स꣡हाे꣢ नः साेम पृ꣣स꣡ धाः꣢ ॥ ११८६ ॥ ॥२ (ित)॥ २.९.१.१२

[धा॰ ३९ । उ॰ १ | व॰ १३ ॥]

इित थमः खडः ॥ १ ॥

१८४
सूं (३)

१. साे꣡मः꣢ पुना꣣नाे꣡ अ꣢षित स꣣ह꣡꣢धाराे꣣ अ꣡य꣢वः ।

n
वा꣣याे꣡र꣢꣯य िनकृ꣣त꣢म् ॥ ११८७ ॥ २.९.२.१

pp
२. प꣡व꣢मानमवयवाे꣣ व꣡꣢म꣣भ꣡  गा꣢꣯यत ।
स꣣वाणं꣢ दे꣣व꣡वी꣢तये ॥ ११८८ ॥ २.९.२.२

३. प꣡व꣢ते꣣ वा꣡ज꣢सातये꣣ साे꣡माः꣢ स꣣ह꣡꣢पाजसः ।


गृ꣣णाना꣢ दे꣣व꣡वी꣢तये ॥ ११८९ ॥ २.९.२.३

४. उ꣣त꣢ नाे꣣ वा꣡ज꣢सातये꣣ प꣡व꣢व बृह꣣तीरषः


꣡ ꣢ ꣯ ।

ु꣣म꣡द꣢दाे स꣣वी꣡य꣢म् ॥ ११९०॥ २.९.२.४

५. अ꣡या꣢ हया꣣ना꣢꣫ न हे꣣तृ꣢भ꣣र꣡सृ꣢ं꣣ वा꣡ज꣢सातये ।



व꣢꣫ वार꣣म꣡य꣢मा꣣श꣡वः꣢ ॥ ११९१ ॥ २.९.२.५

६. ते꣡ नः꣢ सह꣣꣡ण꣢ꣳ र꣣यं꣡ पव꣢꣯ता꣣मा꣢ स꣣वी꣡य꣢म् ।


वा꣣ना꣢ दे꣣वा꣢स꣣ इ꣡द꣢वः ॥ ११९२ ॥ २.९.२.६

७. वा꣣ा꣡ अ꣢ष꣣ती꣡द꣢वाे꣣ऽभ꣢ व꣣सं꣢꣫ न मा꣣त꣡रः꣢ ।


द꣣धवरे ꣡ गभ꣢꣯याेः ॥ ११९३ ॥ २.९.२.७

८. जु꣢꣣ इ꣡ा꣢य मस꣣रः꣡ पव꣢꣯मानः꣣ क꣡िन꣢दत् ।


व꣢ा꣣ अ꣢प꣣ ꣡षाे꣢ जह ॥ ११९४ ॥ २.९.२.८

९. अ꣣प꣢ताे꣣ अ꣡रा꣢णः꣣ प꣡व꣢मानाः व꣣ ꣡शः꣢ ।


याे꣡ना꣢वृ꣣त꣡य꣢ सीदत ॥ ११९५ ॥ ॥ ३ (दू)॥ २.९.२.९

१८५
[धा॰ ३९ । उ॰ ३ | व॰ ६ ॥]

इित तीयः खडः ॥ २ ॥

n
pp
सूं (४)

१. साे꣡मा꣢ असृ꣣म꣡द꣢वः स꣣ता꣢ ऋ꣣त꣢य꣣ धा꣡र꣢या ।


इ꣡ा꣢य꣣ म꣡धु꣢ममाः ॥ ११९६ ॥ २.९.३.१

२. अ꣣भ꣡ वा꣢꣯ अनूषत꣣ गा꣡वाे꣢ व꣣सं꣢꣫ न धे꣣न꣡वः꣢ ।


इ꣢꣣ꣳ साे꣡म꣢य पी꣣त꣡ये꣢ ॥ ११९७ ॥ २.९.३.२

३. म꣣दयु꣡े꣢ित꣣ सा꣡द꣢ने꣣ स꣡धाे꣢꣣मा꣡ व꣢प꣣꣢त् ।



साे꣡माे꣢ गाै꣣र꣡ अध꣢꣯ ꣣तः꣢ ॥ ११९८ ॥ २.९.३.३

४. द꣣वाे꣡ नाभा꣢꣯ वच꣣णाे꣢ऽया꣣ वा꣡रे ꣢ महीयते ।


साे꣢माे꣣ यः꣢ स꣣꣡तः꣢ क꣣वः꣢ ॥ ११९९ ॥ २.९.३.४

५. यः꣡ साेम꣢ ः꣯ क꣣ल꣢शे꣣वा꣢ अ꣣तः꣢ प꣣व꣢꣣ अा꣡ह꣢तः ।


त꣢꣫मदुः꣣ प꣡र꣢ षवजे ॥ १२००॥ २.९.३.५

६. ꣢꣫ वाच꣣म꣡दु꣢रयित समु꣣꣡याध꣢꣯ व꣣꣡प꣢ ।


ज꣢व꣣काे꣡शं꣢ मधु꣣ु꣡त꣢म् ॥ १२०१ ॥ २.९.३.६

७. िन꣡य꣢ताेाे꣣ व꣢न꣣प꣡ित꣢धे꣣ना꣢म꣣तः꣡ स꣢ब꣣दु꣡घा꣢म् ।


ह꣣वानाे꣡ मानु꣢꣯षा यु꣣जा꣢ ॥ १२०२ ॥ २.९.३.७

१८६
८. अा꣡ प꣢वमान धारय र꣣य꣢ꣳ स꣣ह꣡꣢वचसम् ।
अ꣣े꣡ इ꣢दाे वा꣣भु꣡व꣢म् ॥ १२०३ ॥ २.९.३.८

n
९. अ꣣भ꣢ ꣣या꣢ द꣣वः꣢ क꣣व꣢꣫वः꣣ स꣡ धार꣢꣯या स꣣तः꣢ ।

pp
साे꣡माे꣢ हवे परा꣣व꣡ित꣢ ॥ १२०४ ॥ ॥४ (भे)॥ २.९.३.९

[धा॰ ४० । उ॰ ४ | व॰ ७ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (५)

१. उ꣢े꣣ श꣡ा꣢स ईरते꣣ स꣡धाे꣢꣣मे꣡र


 ꣢व व꣣नः꣢ ।

वा꣣ण꣡य꣢ चाेदया प꣣व꣢म् ॥ १२०५ ॥ २.९.४.१

२. ꣣सवे꣢ त꣣ उ꣡द꣢रते ित꣣ाे꣡ वाचाे꣢꣯ मख꣣यु꣡वः꣢ ।


य꣢꣫दय꣣ ए꣢ष꣣ सा꣡न꣢व ॥ १२०६ ॥ २.९.४.२

३. अ꣢या꣣ वा꣢रै ः꣣ प꣡र꣢ ꣣य꣡ꣳ हर꣢꣯ꣳ हव꣣य꣡꣢भः ।


प꣡व꣢मानं मधु꣣ु꣡त꣢म् ॥ १२०७ ॥ २.९.४.३

४. अा꣡ प꣢वव मदतम प꣣व꣢ं꣣ धा꣡र꣢या कवे ।


अ꣣क꣢य꣣ याे꣡िन꣢मा꣣स꣡द꣢म् ॥ १२०८ ॥ २.९.४.४

५. स꣡ प꣢वव मदतम꣣ गाे꣡भ꣢रा꣣नाे꣢ अ꣣ु꣡भः꣢ ।


ए꣡꣢य ज꣣ठ꣡रं ꣢ वश ॥ १२०९ ॥ ॥५ (का)॥ २.९.४.५
[धा॰ ३१ उ॰ १ व॰ २ ।]

१८७
इित चतथः खडः ॥ ४ ॥

सूं (६)

n
pp
१. अ꣣या꣢ वी꣣ती꣡ पर꣢꣯ व꣣ य꣡त꣢ इदाे꣣ म꣢दे꣣वा꣢ ।
अ꣣वा꣡ह꣢व꣣ती꣡नव꣢꣯ ॥ १२१० ॥ २.९.५.१

२. पु꣡रः꣢ स꣣꣢ इ꣣थाध


꣡ ꣢ये꣣ द꣡वाे꣢दासाय꣣ शं꣡ब꣢रम् ।

अ꣢ध꣣ यं꣢ त꣣व꣢शं꣣ य꣡दु꣢म् ॥ १२११ ॥ २.९.५.२

३. प꣡र꣢ नाे꣣ अ꣡꣢म꣣व꣡ाेम꣢꣯ददाे꣣ ह꣡र꣢यवत् ।


꣡रा꣢ सह꣣꣢णी꣣र꣡षः꣢ ॥ १२१२ ॥ ॥६ (ह)॥ २.९.५.३
[धा॰ ११ । उ॰ नात । व॰ ३।]

सूं (७)

१. अ꣣प꣡प꣢वते꣣ मृ꣢꣫धाेऽप꣣ साे꣢माे꣣ अ꣡रा꣢णः ।


ग꣢छ꣣꣡꣢य िनकृ꣣त꣢म् ॥ १२१३ ॥ २.९.५.४

२. म꣣हाे꣡ नाे꣢ रा꣣य꣡ अा भ꣢꣯र꣣ प꣡व꣢मान ज꣣ही꣡ मृध꣢ ः꣯ ।


रा꣡वे꣢दाे वी꣣र꣢व꣣꣡शः꣢ ॥ १२१४ ॥ २.९.५.५

३. न꣡ वा꣢ श꣣तं꣢ च꣣ न꣢꣫ ताे꣣ रा꣢धाे꣣ द꣡स꣢त꣣मा꣡ म꣢नन् ।

य꣡पु꣢ना꣣नाे꣡ म꣢ख꣣य꣡से꣢ ॥ १२१५ ॥ ॥७ (खा)॥ २.९.५.६


[धा॰ ११ । उ॰ २ । व॰ २ ।]

१८८
सूं (८)

१. अ꣣या꣡ प꣢वव꣣ धा꣡र꣢या꣣ य꣢या꣣ सू꣢यम


꣣ ꣡राे꣢चयः ।

n
ह꣣वानाे꣡ मानु꣢꣯षीर꣣पः꣢ ॥ १२१६ ॥ २.९.५.७

pp
२. अ꣡यु꣢꣣ सू꣢र꣣ एत
꣡ ꣢शं꣣ प꣡व꣢मानाे म꣣ना꣡वध꣢꣯ ।

अ꣣त꣡र꣢ेण꣣ या꣡त꣢वे ॥ १२१७ ॥ २.९.५.८

३. उ꣣त꣢꣫ या ह꣣र꣢ताे꣣ र꣢थे꣣ सू꣡राे꣢ अयु꣣ या꣡त꣢वे ।


इ꣢दु꣣र꣢꣣ इ꣡ित꣢ ꣣व꣢न् ॥ १२१८ ॥ ॥८ (का)॥ २.९.५.९

[धा॰ ११ । उ॰ १ | व॰ १ ॥]

इित पमः खडः ॥ ५ ॥



सूं (९)

१. अ꣣ं꣡ वाे꣢ दे꣣व꣢म꣣꣡भः꣢ स꣣जाे꣢षा꣣ य꣡ज꣢ं दू꣣त꣡म꣢व꣣रे ꣡ कृ꣢णुवम् ।


याे꣡ मये꣢ ꣯षु꣣ िन꣡꣢वऋ꣣ता꣢वा꣣ त꣡पु꣢मूधा घृ꣣ता꣡ः꣢ पाव꣣कः꣢ ॥ १२१९ ॥ २.९.६.१

२. ाे꣢थ꣣द꣢ाे꣣ न꣡ यव꣢꣯सेऽव꣣य꣢य꣣दा꣢ म꣣हः꣢ सं꣣व꣡र꣢णा꣣꣡था꣢त् ।


अा꣡द꣢य꣣ वा꣢ताे꣣ अ꣡नु꣢ वाित शाे꣣च꣡रध꣢꣯  ते꣣ ꣡ज꣢नं कृ꣣ण꣡म꣢त ॥ १२२० ॥ २.९.६.२

३. उ꣡य꣢꣯ ते꣣ न꣡व꣢जातय꣣ वृ꣢꣫णाेऽे꣣ च꣡र꣢य꣣ज꣡रा꣢ इधा꣣नाः꣢ ।


अ꣡छा꣣ ा꣡म꣢꣣षाे꣢ धू꣣म꣡ ए꣢ष꣣ सं꣢ दू꣣ताे꣡ अ꣢꣣ ई꣡य꣢से꣣ ह꣢ दे꣣वा꣢न् ॥ १२२१ ॥ ॥९ (ट)॥ २.९.६.३
[धा॰ १८ । उ॰ १ । व॰ ४ ।]

१८९
सूं (१०)

१. त꣡मं꣢꣯ वाजयामस म꣣हे꣢ वृ꣣ा꣢य꣣ ह꣡त꣢वे ।

n
स꣡ वृष꣢ ा꣯ वृष꣣भाे꣡ भु꣢वत् ॥ १२२२ ॥ २.९.६.४

pp
२. इ꣢ः꣣ स꣡ दाम꣢꣯ने कृ꣣त꣡ अाेज꣢꣯ः꣣ स꣡ बले꣢ ꣯ ह꣣तः꣢ ।
ु꣣ी꣢ ाे꣣क꣢꣫ स साे꣣यः꣢ ॥ १२२३ ॥ २.९.६.५

३. ग꣣रा꣢꣫ वाे꣣ न꣡ सृ꣢꣯तः꣣ स꣡ब꣢लाे꣣ अ꣡न꣢पयुतः ।


व꣣व꣣ उ꣣ाे꣡ अतृ꣢꣯तः ॥ १२२४ ॥ ॥१० (छे )॥ २.९.६.६
[धा॰ १७ । उ २ । व॰ ७।]

इित षः खडः ॥६ ॥



सूं (११)

१. अ꣡व꣢याे꣣ अ꣡꣢भः स꣣त꣡ꣳसाेम꣢ ꣯ं प꣣व꣢꣣ अा꣡ न꣢य ।


पु꣣नाही꣡ा꣢य꣣ पा꣡त꣢वे ॥ १२२५ ॥ २.९.७.१

२. त꣢व꣣ य꣡ इ꣢दाे꣣ अ꣡ध꣢साे दे꣣वा꣢꣫ मधाे


꣣ ꣬या꣢꣯शत ।

प꣡व꣢मानय म꣣꣡तः꣢ ॥ १२२६ ॥ २.९.७.२

३. द꣣वः꣢ पी꣣यू꣡ष꣢मु꣣म꣢꣫ꣳ साेम꣣म꣡ा꣢य व꣣꣡णे꣢ ।


स꣣नाे꣢ता꣣ म꣡धु꣢ममम् ॥ १२२७ ॥ ॥११ (खा)॥ २.९.७.३
[धा॰ ११ । उ॰ २ । व॰ २ ।]

१९०
सूं (१२)

१. ध꣣ा꣢ द꣣वः꣡ प꣢वते꣣ कृ꣢याे꣣ र꣢साे꣣ द꣡ाे꣢ दे꣣वा꣡ना꣢मनुमा


꣣ ꣢ाे꣣ नृ꣡भः꣢ ।

n
ह꣡रः꣢ सृजा꣣नाे꣢꣫ अयाे꣣ न꣡ सव꣢꣯भ꣣वृ꣢था
 ꣣ पा꣡जा꣢ꣳस कृणुषे न꣣द꣢वा ॥ १२२८ ॥ २.९.७.४

pp
२. शू꣢राे꣣ न꣡ ध꣢꣣ अा꣡यु꣢धा꣣ गभयाेः꣣ व꣢३꣱ स꣡षा꣢सथ꣣राे꣡ गव꣢꣯षु ।
इ꣡꣢य꣣ श꣡꣢मी꣣र꣡य꣢प꣣यु꣢भ꣣र꣡दु꣢हवा꣣नाे꣡ अ꣢यते मनी꣣ष꣡भः꣢ ॥ १२२९॥ २.९.७.५

३. इ꣡꣢य साेम꣣ प꣡व꣢मान ऊ꣣म꣡णा꣢ तव꣣य꣡मा꣢णाे ज꣣ठ꣢रे ꣣वा꣡ व꣢श ।


꣡ नः꣢ पव व꣣ु꣢द꣣े꣢व꣣ राे꣡द꣢सी ध꣣या꣢ नाे꣣ वा꣢जा꣣ꣳ उ꣡प꣢ माह꣣ श꣡꣢तः ॥ १२३० ॥ ॥१२ (चा)॥
२.९.७.६
[धा॰ २७ । उ॰ १ । व॰ २ । ]

सूं (१३)

१. य꣡द꣢꣣ ा꣢꣫गपा꣣गु꣢द
꣣ ꣬꣢ ꣯वा ꣣य꣢से꣣ नृ꣡भः꣢ ।

स꣡मा꣢ पु꣣꣡ नृष꣢ ꣯ताे


ू अ꣣या꣢न꣣वे꣡ऽं꣢ शध त꣣व꣡शे꣢ ॥ १२३१ ॥ २.९.७.७

२. य꣢ा꣣ ꣢मे꣣ ꣡श꣢मे꣣ या꣡व꣢के꣣ कृ꣢प꣣ इ꣡꣢ मा꣣द꣡य꣢से꣣ स꣡चा꣢ ।


क꣡वा꣢सवा꣣ ताे꣡मे꣢भ꣣꣡꣢वाहस꣣ इ꣡ा य꣢꣯छ꣣या꣡ ग꣢ह ॥ १२३२ ॥ ॥१३ (क)॥ २.९.७.८
[धा॰ ११ । उ॰ १ । व॰ ३ ।]

सूं (१४)

१. उ꣣भ꣡य꣢ꣳ ꣣ण꣡व꣢ न꣣ इ꣡ाे꣢ अ꣣वा꣢ग꣣दं꣡ वचः꣢꣯ ।


स꣣ा꣡या꣢ म꣣घ꣢वा꣣साे꣡म꣢पीतये ध꣣या꣡ शव꣢꣯꣣ अा꣡ गम꣢त् ॥ १२३३ ॥ २.९.७.९

१९१
२. त꣢꣫ꣳ ह व꣣रा꣡जं꣢ वृष꣣भं꣡ तमाेज꣢꣯सा ध꣣ष꣡णे꣢ िनत꣣꣡तः꣢ ।
उ꣣ताे꣢प꣣मा꣡नां꣢ थ꣣माे꣡ िन षी꣢꣯दस꣣ साे꣡म꣢काम꣣ꣳ ह꣢ ते꣣ म꣡नः꣢ ॥ १२३४ ॥ ॥१४ (ची)॥ २.९.७.१०

[धा॰ १७ । उ॰ १ | व॰ ४ ॥]

n
pp
इित समः खडः ॥ ७ ॥

सूं (१५)

१. प꣡व꣢व दे꣣व꣡ अा꣢यु꣣ष꣡गं꣢꣯ गछत ते꣣ म꣡दः꣢ ।


वा꣣यु꣡मा राे꣢꣯ह꣣ ध꣡म꣢णा ॥ १२३५ ॥ २.९.८.१

२. प꣡व꣢मान꣣ िन꣡ ताे꣢शसे र꣣य꣡ꣳ साे꣢म ꣣वा꣡य꣢म् ।


इ꣡दाे꣢ समु꣣꣡मा व꣢꣯श ॥ १२३६ ॥

२.९.८.२

३. अ꣣प꣡प꣢वसे꣣ (मृ꣡धः꣢ त꣣व꣡साे꣢म मस꣣रः꣢ ।।


नु꣣द꣡वादे꣢꣯वयुं꣣ ज꣡न꣢म् ॥)* ॥ १२३७ ॥ ॥१५ (ल)॥ २.९.८.३
[धा॰ १४ । उ॰ नात । व॰ ३ ।]

सूं (१६)

१. अ꣣भी꣡ नाे꣢ वाज꣣सा꣡त꣢मꣳ (र꣣य꣡म꣢ष शत꣣पृ꣡ह꣢म् । ।


इ꣡दाे꣢ स꣣ह꣡꣢भणस꣣ं तवु꣣ं꣡ व꣢भा꣣स꣡ह꣢म् ॥)* ॥ १२३८ ॥ २.९.८.३

२. व꣣यं꣡ ते꣢ अ꣣य꣡ राध꣢꣯साे꣣ व꣡साे꣢वसाे पु꣣पृ꣡हः꣢ ।


िन꣡ नेद꣢꣯तमा इ꣣षः꣡ याम꣢꣯ स꣣े꣡ ते꣢ अगाे ॥ १२३९ ॥ २.९.८.४

१९२
३. प꣢र꣣ य꣢ वा꣣नाे꣡ अ꣢र꣣द꣢दु꣣र꣢ये꣣ म꣡द꣢युतः ।
धा꣢रा꣣ य꣢ ऊ꣣वाे꣡ अ꣢व꣣रे ꣢ ा꣣जा꣡ न याित꣢꣯ गय꣣युः꣢ ॥ १२४० ॥ ॥१६ (ल)॥ २.९.८.५
[धा॰ १४ । उ॰ नात । व॰ ४ ।]

n
pp
सूं (१७)

१. प꣡व꣢व साेम म꣣हा꣡स꣢मु꣣ः꣢ प꣣ता꣢ दे꣣वा꣢नां꣣ व꣢ा꣣भ꣡ धाम꣢꣯ ॥ १२४१ ॥ २.९.८.६

२. श꣣ः꣡ प꣢वव दे꣣वे꣡यः꣢ साेम द꣣वे꣡ पृ꣢थ꣣यै꣡ शं च꣢꣯ ꣣जा꣡यः꣢ ॥ १२४२ ॥ २.९.८.७

३. द꣣वाे꣢ ध꣣ा꣡स꣢ श꣣ः꣢ पी꣣यू꣡षः꣢ स꣣ये꣡ वध꣢꣯मवा꣣जी꣡ प꣢वव १२४३ ॥ ॥१७ (ह)॥ २.९.८.८

[धा॰ ११ । उ॰ नात | व॰ ३ ॥]



इयमः खडः ॥ ८ ॥

सूं (१८)

१. े꣡ं꣢ वाे꣣ अ꣡ित꣢थꣳ त꣣षे꣢ म꣣꣡म꣢व ꣣य꣢म् ।


अ꣢े꣣ र꣢थं꣣ न꣡ वे꣢꣯म् ॥ १२४४ ॥ २.९.९.१

२. क꣣व꣡म꣢व ꣣श꣢ꣳयं꣣ यं꣢ दे꣣वा꣢स꣣ इ꣡ित꣢ ꣣ता꣢ ।


िन꣡ मये꣢ ꣯वाद꣣धुः꣢ ॥ १२४५॥ २.९.९.२

३. वं꣡ य꣢व दा꣣श꣢षाे꣣ नॄ꣡ꣳ पा꣢ह णु꣣ही꣡ गरः꣢꣯ ।

र꣡ा꣡ ताे꣣क꣢मु꣣त꣡ ना꣢꣯ ॥ १२४६ ॥ ॥१८ (यी)॥ २.९.९.३


[धा॰ १२ । उ॰ २ । व॰ ७ ।]

१९३
सूं (१९)

१. ए꣡꣢ नाे गध य꣣ स꣡ा꣢जदगाे ।

n
ग꣣र꣢꣫न व꣣꣡तः꣢ पृ꣣थुः꣡ पित꣢꣯द꣣वः꣢ ॥ १२४७ ॥ २.९.९.४

pp
२. अ꣣भ꣡ ह स꣢꣯य साेमपा उ꣣भे꣢ ब꣣भू꣢थ꣣ राे꣡द꣢सी ।
इ꣡ास꣢꣯ सव꣣ताे꣢ वृ꣣धः꣡ पित꣢꣯द꣣वः꣡ ॥ १२४८ ॥ २.९.९.५

३. व꣡ꣳ ह श꣢꣯तीना꣣म꣡꣢ ध꣣ा꣢ पु꣣रा꣡मस꣢꣯ ।


ह꣣ता꣢꣫ दयाे꣣म꣡नाे꣢वृ꣣धः
 ꣡ पित꣢꣯द꣣वः꣢ ॥ १२४९ ॥ ॥१९ (फे)॥ २.९.९.६
[धा॰ २० । उ॰ २ । व॰ ७ ।]

सूं (२०)

१. पु꣣रां꣢ भ꣣दु꣡युव꣢ ा꣯ क꣣व꣡रम꣢꣯ताैजा अजायत ।



इ꣢ाे꣣ व꣡꣢य꣣ क꣡म꣢णाे ध꣣ा꣢ व꣣ी꣡ पु꣢ु ꣣तः꣢ ॥ १२५० ॥ २.९.९.७

२. वं꣢ व꣣ल꣢य꣣ गाे꣢म꣣ताे꣡ऽपा꣢वरवाे꣣ ब꣡ल꣢म् ।


वां꣢ दे꣣वा꣡ अब꣢꣯युषत꣣य꣡मा꣢नास अावषुः ॥ १२५१ ॥ २.९.९.८

३. इ꣢꣣मी꣡शा꣢न꣣माे꣡ज꣢सा꣣भ꣡ ताेम꣢ ꣯रनू


ै षत ।
स꣣ह꣢ं꣣ य꣡य꣢ रा꣣त꣡य꣢ उ꣣त꣢ वा꣣ स꣢त꣣ भू꣡य꣢सीः ॥ १२५२॥ ॥२० (ही)॥ २.९.९.९

[धा॰ ११ । उ॰ ना | व॰ ४ ॥]

इित नवमः खडः ॥ ९ ॥

इित पमपाठके थमाेऽधः ॥ ५-१ ॥

इित नवमाेऽयायः ॥ ९ ॥

१९४
अथ दशमाेऽयायः ॥

अथ पमपाठकय तीयाेऽधः ॥ ५-२ ॥

n
pp
(१-२३) १ पराशरः शाः; २ शनःशेप अाजीगितः स देवरातः कृिमाे वैामः; ३ असतः
कायपाे देवलाे वा; ४, ७ रागण अांगरसः; ५ (१-४), ५ (थम पादः) यमेध अांगरसः; ५
(शेषायः पादाः) ६ (थमः पादः) १४ नृमेध अांगरसः; ६ (शेषायः पादाः) इबाहाे दाढ युतः;
८ पव अांगरसाे वा वसाे वा उभाै वा; ९ वसाे मैावणः; १० वसः कावः; ११ शतं
वैखानसः ; १२ सषयः (१ भराजाे बाहपयः, २ कयपाे मारचः, ३ गाेतमाे रागणः, ४
अिभाैमः, ५ वामाे गाथनः, ६ जमदभागवः, ७ वसाे मैावणः); १३ वसभाराजः;
१५ भगः ागाथः; १६ भराजाे बाहपयः; १७ मनुरासवः; १८ अबरषाे वाषगरः ऋजा
भाराज; १९ अयाे धया एेराः; २० अमहीयुरांगरसः; २१ िशाेकः कावः; २२ गाेतमाे
रागणः; २३ मदुछदा वैामः ॥ १-७, ११-१३, १६-२० पवमानः साेमः ; ८ पवमानायेता;
९, १४-१५, २१ (२-३) २२-२३ इः; ९ अः; २१ (१) अीाै ॥ १, ६ िु प्; २-७,

१०-११, १६, २०-२१ गायी ; ८, १८, २३ अनुुप्; १२ (१-२), १४, १५ गाथः = (वषमा
बृहती, सताेबृहती); १३ (३), १९ पदा वराट् ; १३ जगती; १७, २२ उणक् ॥

सूं (१)

१. अ꣡ा꣢समु꣣ः꣡ ꣢थ꣣मे꣡ व꣢꣫धम꣣न् ज꣡न꣢य꣣꣡जा भु꣢꣯वनय꣣ गाे꣢पाः ।


वृ꣡षा꣢ प꣣व꣢े꣣ अ꣢ध꣣ सा꣢नाे꣣ अ꣡ये꣢ बृ꣣ह꣡साेम꣢ ाे꣯ वावृधे वा꣣नाे꣡ अः꣢꣯ ॥ १२५३ ॥ २.१०.१.१

२. म꣡स꣢ वा꣣यु꣢म꣣꣢ये꣣ रा꣡ध꣢से नाे꣣ म꣡स꣢ म꣣ा꣡व꣢꣯णा पू꣣य꣡मा꣢नः ।


म꣢स꣣ श꣢धाे꣣ मा꣡꣢तं꣣ म꣡स꣢ दे꣣वा꣢꣫स꣣ ा꣡वा꣢पृथ꣣वी꣡ दे꣢व साेम ॥ १२५४ ॥ २.१०.१.२

३. म꣣ह꣡साेम꣢ ाे꣯ मह꣣ष꣡꣢कारा꣣पां꣡ यभाेऽवृ꣢꣯णीत दे꣣वा꣢न् ।


अ꣡द꣢धा꣣द꣢े꣣ प꣡व꣢मान꣣ अाे꣡जाेऽज꣢꣯नय꣣सू꣢ये꣣ याे꣢ित꣣र꣡दुः꣢ ॥ १२५५ ॥ ॥१ (टै )॥ २.१०.१.३
[धा॰ २८ । उ॰ १ । व॰ ८ ।]

१९५
सूं (२)

१. ए꣣ष꣢ दे꣣वाे꣡ अम꣢꣯यः पण꣣वी꣡र꣢व दयते ।

n
अ꣣भ꣡ ाेण꣢ ा꣯या꣣स꣡द꣢म् ॥ १२५६ ॥ २.१०.१.४

pp
२. ए꣣ष꣡ वै꣢꣯र꣣भ꣡ु ꣢ताे꣣ऽपाे꣢ दे꣣वाे꣡ व गा꣢꣯हते ।
द꣢ध꣣꣡ा꣢िन दा꣣श꣡षे꣢ ॥ १२५७॥ २.१०.१.५

३. ए꣣ष꣡ वा꣢꣯िन꣣ वा꣢या꣣ शू꣢राे꣣ य꣡꣢व꣣ स꣡व꣢भः ।


प꣡व꣢मानः सषासित ॥ १२५८ ॥ २.१०.१.६

४. ए꣣ष꣢ दे꣣वाे꣡ र꣢थयित꣣ प꣡व꣢मानाे दशयित ।


अा꣣व꣡कृ꣢णाेित वव꣣नु꣢म् ॥ १२५९ ॥ २.१०.१.७

५. ए꣣ष꣢ दे꣣वाे꣡ व꣢प꣣यु꣢भः꣣ प꣡व꣢मान ऋता꣣यु꣡भः꣢ ।



ह꣢र꣣वा꣡जा꣢य मृयते ॥ १२६० ॥ २.१०.१.८

६. ए꣣ष꣢ दे꣣वाे꣢ व꣣पा꣢ कृ꣣ताे꣢ऽित꣣ ꣡रा꣢ꣳस धावित ।


प꣡व꣢मानाे꣣ अ꣡दा꣢यः ॥ १२६१ ॥ २.१०.१.९

७. ए꣣ष꣢꣫ दवं꣣ व꣡ धा꣢वित ित꣣राे꣡ रजा꣢꣯ꣳस꣣ धा꣡र꣢या ।


प꣡व꣢मानः꣣ क꣡िन꣢दत् ॥ १२६२ ॥ २.१०.१.१०

८. ए꣣ष꣢꣫ दवं꣣ या꣡स꣢र꣣राे꣢꣫ रजा꣣ꣳय꣡तृ꣢तः ।


प꣡व꣢मानः वव꣣रः꣢ ॥ १२६३ ॥ २.१०.१.११

९. ए꣣ष꣢ ꣣े꣢न꣣ ज꣡꣢ना दे꣣वाे꣢ दे꣣वे꣡यः꣢ स꣣तः꣢ ।


ह꣡रः꣢ प꣣व꣡े꣢ अषित ॥ १२६४ ॥ २.१०.१.१२

१९६
१०. ए꣣ष꣢ उ꣣ य꣡ पु꣢꣣ताे꣡ ज꣢ा꣣नाे꣢ ज꣣न꣢य꣣꣡षः꣢ ।
धा꣡र꣢या पवते स꣣तः꣢ ॥ १२६५ ॥ ॥२ (दू)॥ २.१०.१.१३

n
pp
इित थमः खडः ॥ १ ॥

[धा॰ ३४ । उ॰ ३| व॰ ६ ॥]

सूं (३)

१. ए꣣ष꣢ ध꣣या꣢ या꣣य꣢या꣣ शू꣢राे꣣ र꣡थे꣢भरा꣣श꣡भः꣢ ।


ग꣢छ꣣꣡꣢य िनकृ꣣त꣢म् ॥ १२६६ ॥ २.१०.२.१

२. ए꣣ष꣢ पु꣣꣡ ध꣢यायते बृह꣣ते꣢ दे꣣व꣡ता꣢तये ।



य꣢ा꣣मृ꣡ता꣢स꣣ अा꣡श꣢त ॥ १२६७ ॥ २.१०.२.२

३. ए꣣तं꣡ मृ꣢जत꣣ म꣢य꣣मु꣢प꣣ ाे꣡णे꣢वा꣣य꣡वः꣢ ।


꣣चाणं꣢ म꣣ही꣡रषः꣢꣯ ॥ १२६८ ॥ २.१०.२.३

४. ए꣣ष꣢ ह꣣ताे꣡ व नी꣢꣯यते꣣ऽतः꣢ श꣣या꣡व꣢ता प꣣था꣢ ।


य꣡द꣢ त꣣꣢त꣣ भू꣡ण꣢यः ॥ १२६९॥ २.१०.२.४

५. ए꣣ष꣢ ꣣ि꣡भ꣢रयते वा꣣जी꣢ श꣣े꣡भ꣢र꣣ꣳश꣡भः꣢ ।


प꣢ितः꣣ स꣡धू꣢नां꣣ भ꣡व꣢न् ॥ १२७० ॥ २.१०.२.५

६. ए꣣ष꣡ ा꣢꣯ण꣣ दाे꣡धु꣢व꣣छ꣡शी꣢ते यू꣣याे


꣢ ꣬३꣱ वृ꣡षा꣢ ।

नृ꣣णा꣡ दधा꣢꣯न꣣ अाे꣡ज꣢सा ॥ १२७१ ॥ २.१०.२.६

१९७
७. ए꣣ष꣡ वसू꣢꣯िन पद꣣नः꣡ प꣢꣯षा꣣ यय꣣वा꣡ꣳ अित꣢꣯ ।
अ꣢व꣣ शा꣡दे꣢षु गछित ॥ १२७२ ॥ २.१०.२.७

n
८. ए꣣त꣢मु꣣ यं꣢꣫ दश꣣ ꣢पाे꣣ ह꣡र꣢ꣳ हवत꣣ या꣡त꣢वे ।

pp
वा꣣युधं꣢ म꣣द꣡त꣢मम् ॥ १२७३ ॥ ॥ ३ (के)॥ २.१०.२.८

[धा॰ ३१ । उ॰ १| व॰ ७ ॥]

इित तीयः खडः ॥ २ ॥

सूं (४)

१. ए꣣ष꣢ उ꣣ य꣢꣫ वृषा꣣ र꣢꣫थाेऽया꣣ वा꣡रे ꣢भरयत ।



ग꣢छ꣣वा꣡ज꣢ꣳ सह꣣꣡ण꣢म् ॥ १२७४ ॥ २.१०.३.१

२. ए꣣तं꣢ ि꣣त꣢य꣣ याे꣡ष꣢णाे꣣ ह꣡र꣢ꣳ हव꣣य꣡꣢भः ।


इ꣢दु꣣म꣡ाय
꣢ पी꣣त꣡ये꣢ ॥ १२७५ ॥ २.१०.३.२

३. ए꣣ष꣡ य मानु꣢꣯षी꣣वा꣢ ये꣣नाे꣢꣫ न व꣣꣡ सी꣢दित ।


ग꣡छं ꣢ जा꣣राे꣢꣫ न याेष꣣त꣡म्꣢ ॥ ३ ॥ ॥ १२७६ ॥ २.१०.३.३

४. ए꣣ष꣢꣫ य माे꣣ र꣡साेऽव꣢꣯ चे द꣣वः꣡ शश꣢ ः꣯ ।


य꣢꣫ इदु꣣वा꣢र꣣मा꣡व꣢शत् ॥ १२७७ ॥ २.१०.३.४

५. ए꣣ष꣢꣫ य पी꣣त꣡ये꣢ स꣣ताे꣡ हर꣢꣯रषित धण꣣सः꣢ ।


꣢द꣣याे꣡िन꣢म꣣भ꣢ ꣣य꣢म् ॥ १२७८॥ २.१०.३.५

१९८
६. ए꣣तं꣢꣫ यꣳ ह꣣र꣢ताे꣣ द꣡श꣢ ममृ꣣य
 ꣡ते꣢ अप꣣यु꣡वः꣢ ।
या꣢भ꣣म꣡दा꣢य꣣ श꣡꣢ते ॥ १२७९ ॥ ॥४ (बी)॥ २.१०.३.६

n
[धा॰ २५ । उ॰ ८ | व॰ ४ ॥]

pp
इित तृतीयः खडः ॥ ३ ॥

सूं (५)

१. ए꣣ष꣢ वा꣣जी꣢ ह꣣ताे꣡ नृभ꣢꣯व꣣व꣡न꣢꣯स꣣प꣡ितः꣢ ।


अ꣢यं꣣ वा꣢रं ꣣ व꣡ धा꣢वित ॥ १२८० ॥ २.१०.४.१

२. ए꣣ष꣢ प꣣व꣡े꣢ अर꣣साे꣡माे꣢ दे꣣वे꣡यः꣢ स꣣तः꣢ ।



व꣢ा꣣ धा꣡मा꣢याव꣣श꣢न् ॥ १२८१ ॥ २.१०.४.२

३. ए꣣ष꣢ दे꣣वः꣡ श꣢भाय꣣ते꣢ऽध꣣ याे꣢ना꣣व꣡म꣢यः ।


वृ꣣हा꣡ दे꣢व꣣वी꣡त꣢मः ॥ १२८२ ॥ २.१०.४.३

४. ए꣣ष꣢꣫ वृषा꣣ क꣡िन꣢द꣣श꣡भ꣢जा꣣म꣡भ꣢य꣣तः꣢ ।


अ꣣भ꣡ ाेण꣢ ा꣯िन धावित ॥ १२८३ ॥ २.१०.४.४

५. ए꣣ष꣡ सूय꣢ ꣯मराेचय꣣प꣡व꣢मानाे꣣ अ꣢ध꣣ ꣡व꣢ ।


प꣣व꣡े꣢ मस꣣राे꣡ मदः꣢꣯ ॥ १२८४ ॥ २.१०.४.५

६. ए꣣ष꣡ सूय꣢ े꣯ण हासते स꣣व꣡सा꣢नाे व꣣व꣡व꣢ता ।


प꣡ित꣢वा꣣चाे꣡ अदा꣢꣯यः ॥ १२८५ ॥ ॥५ (के)॥ २.१०.४.६

१९९
[धा॰ २६ । उ॰ १ | व॰ ७ ॥]

इित चतथः खडः ॥ ४ ॥

n
pp
सूं (६)

१. ए꣣ष꣢ क꣣व꣢र꣣भ꣡ु ꣢तः पव


꣣ ꣢े꣣ अ꣡ध꣢ ताेशते ।

पु꣣नानाे꣢꣫ प꣣ ꣡षः꣢ ॥ १२८६ ॥ २.१०.५.१

२. ए꣣ष꣢꣫ इा꣢꣯य वा꣣य꣡वे꣢ व꣣ज꣡पर꣢꣯ षयते ।


प꣣व꣡े꣢ द꣣सा꣡ध꣢नः ॥ १२८७ ॥ २.१०.५.२

३. ए꣣ष꣢꣫ नृभ꣣व꣡ नी꣢यते द꣣वाे꣢ मू꣣धा꣡ वृष꣢ ा꣯ स꣣तः꣢ ।


साे꣢माे꣣ व꣡ने꣢षु व꣣व꣢त् ॥ १२८८ ॥

२.१०.५.३

४. ए꣣ष꣢ ग꣣यु꣡र꣢चद꣣प꣡व꣢मानाे हरय꣣युः꣢ ।


इ꣡दुः꣢ सा꣣ज꣡दतृ꣢꣯तः ॥ १२८९ ॥ २.१०.५.४

५. ए꣣ष꣢ श
꣣ ꣬य꣢꣯सयदद꣣त꣡र꣢े꣣ वृ꣢षा꣣ ह꣡रः꣢ ।

पु꣣नान꣢꣫ इदु꣣र꣢꣣मा꣡ ॥ १२९० ॥ २.१०.५.५

६. ए꣣ष꣢ शय
꣣ ꣡दा꣢यः꣣ साे꣡मः꣢ पुना꣣नाे꣡ अ꣢षित ।

दे꣣वावी꣡र꣢घशꣳस꣣हा꣢ ॥ १२९१॥ ॥६ (गु)॥ २.१०.५.६

[धा॰ ३१ । उ॰ ३ | व॰ ५ ॥]

इित पमः खडः ॥ ५ ॥

२००
सूं (७)

१. स꣢ स꣣तः꣢ पी꣣त꣢ये꣣ वृ꣢षा꣣ साे꣡मः꣢ प꣣व꣡े꣢ अषित ।

n
꣣ ꣡ा꣢꣯ꣳस देव꣣युः꣢ ॥ १२९२ ॥
व २.१०.६.१

pp
२. स꣢ प꣣व꣡े꣢ वच꣣णाे꣡ हर꣢꣯रषित धण꣣सः꣢ ।
अ꣣भ꣢꣫ याेिनं꣣ क꣡िन꣢दत् ॥२ ॥ ॥ १२९३ ॥ २.१०.६.२

३. स꣢ वा꣣जी꣡ राे꣢च꣣नं꣢ द꣣वः꣡ पव꣢꣯मानाे꣣ व꣡ धा꣢वित ।


र꣣ाेहा꣡ वार꣢꣯म꣣य꣡य꣢म् ॥ १२९४ ॥ २.१०.६.३

४. स꣢ ि꣣त꣢꣫याध꣣ सा꣡न꣢व꣣ प꣡व꣢मानाे अराेचयत् ।


जा꣣म꣢भः꣣सू꣡य꣢ꣳ स꣣ह꣢ ॥ १२९५ ॥ २.१०.६.४

५. स꣡ वृ꣢꣣हा꣡ वृष꣢ ा꣯ स꣣ताे꣡ व꣢रवाे꣣व꣡ददा꣢꣯यः ।



साे꣢माे꣣ वा꣡ज꣢मवासरत् ॥ १२९६ ॥ २.१०.६.५

६. स꣢ दे꣣वः꣢ क꣣व꣡ने꣢ष꣣ताे꣢३꣱भ꣡ ाेण꣢ ा꣯िन धावित ।


इ꣢दु꣣र꣡ा꣢य म꣣ꣳह꣡य꣢न् ॥ १२९७ ॥ ॥७ (खे) २.१०.६.६

[धा॰ २१ । उ॰ २ | व॰ ७ ॥]

इित षः खडः ॥६ ॥

सूं (८)

२०१
१. यः꣡ पा꣢वमा꣣नी꣢र꣣ये꣡यृष꣢꣯भः꣣ स꣡ृ꣢त꣣ꣳर꣡स꣢म् ।
स꣢व꣣ꣳ स꣢ पू꣣त꣡म꣢ाित वद꣣तं꣡ मा꣢त꣣र꣡꣢ना ॥ १२९८ ॥ २.१०.७.१

n
२. पा꣣वमानी꣢꣫याे अ꣣ये꣡यृष꣢꣯भः꣣ स꣡ृ꣢त꣣ꣳर꣡स꣢म् ।

pp
त꣢ै꣣ स꣡र꣢वती दुहे ी꣣र꣢ꣳ स꣣प꣡मध꣢ ꣯द
ू ꣣क꣢म् ॥ १२९९ ॥ २.१०.७.२

३. पा꣣वमानीः꣢ व꣣य꣡य꣢नीः स꣣दु꣢घा꣣ ह꣡ घृ꣢त꣣ु꣡तः꣢ ।


ऋ꣡ष꣢भः꣣ स꣡भृ꣢ताे꣣ र꣡साे꣢ ा꣣णे꣢व꣣मृ꣡त꣢ꣳ ह꣣त꣢म् ॥ १३०० ॥ २.१०.७.३

४. पा꣣वमानी꣡द꣢धत न इ꣣मं꣢ लाे꣣क꣡मथाे꣢꣯ अ꣣मु꣢म् ।


का꣢मा꣣स꣡म꣢धयत नाे दे꣣वी꣢दे꣣वैः꣢ स꣣मा꣡꣢ताः ॥ १३०१ ॥ २.१०.७.४

५. ये꣡न꣢ दे꣣वाः꣢ प꣣व꣡े꣢णा꣣ा꣡नं꣢ पु꣣न꣢ते꣣ स꣡दा꣢ ।


ते꣡न꣢ स꣣ह꣡꣢धारे ण पावमा꣣नीः꣡ पु꣢नत नः ॥ १३०२॥ २.१०.७.५

६. पा꣣वमानीः꣡ व꣣य꣡य꣢नी꣣ता꣡भ꣢गछित नाद꣣न꣢म् ।
पु꣡या꣢ꣳ भ꣣ा꣡꣢ययमृत꣣वं꣡ च꣢ गछित ॥ १३०३ ॥ ॥८ (ती)॥ २.१०.७.६

[धा॰ ४४ । उ॰ १ | व॰ ४ ॥]

इित समः खडः ॥७ ॥

सूं (९)

१. अ꣡ग꣢ म꣣हा꣡ नम꣢꣯सा꣣ य꣡व꣢ं꣣ याे꣢ द꣣दा꣢य꣣ स꣡म꣢ः꣣ वे꣡ दु꣢राे꣣णे꣢ ।


च꣣꣡भा꣢नु꣣ꣳ राे꣡द꣢सी अ꣣त꣢꣣वी꣡ वा꣢तं व꣣꣡तः꣢ ꣣य꣡꣢म् ॥ १३०४ ॥ २.१०.८.१

२०२
२. स꣢ म꣣ा꣡ वा꣢꣯ दु꣣रता꣡िन꣢ सा꣣ा꣢न꣣꣡ ꣢वे꣣ द꣢म꣣ अा꣢ जा꣣त꣡वे꣢दाः ।
स꣡ नाे꣢ रषु र꣣ता꣡द꣢व꣣ा꣢द꣣ा꣡गृ꣢ण꣣त꣢ उ꣣त꣡ नाे꣢ म꣣घाे꣡नः꣢ ॥ १३०५ ॥ २.१०.८.२

n
३. वं꣡ व꣢꣯ण उ꣣त꣢ म꣣ाे꣡ अ꣢े꣣ वां꣡ व꣢धत म꣣ित꣢भ꣣व꣡स꣢ाः ।

pp
वे꣡ वस꣢꣯ सषण꣣ना꣡िन꣢ सत यू꣣यं꣡ पा꣢त व꣣त꣢भः꣣ स꣡दा꣢ नः ॥ १३०६ ॥ ॥९ (ही)॥ २.१०.८.३
[धा॰ २१ । उ॰ नात । व॰ ४ ।]

सूं (१०)

१. म꣣हा꣢꣫ꣳ इाे꣣ य꣡ अाेज꣢꣯सा प꣣ज꣡याे꣢ वृ꣣मा꣡ꣳ इ꣢व ।


ताे꣡मै꣢व꣣स꣡य꣢ वावृधे ॥ १३०७ ॥ २.१०.८.४

२. क꣢वा꣣ इ꣢ं꣣ य꣡द꣢꣯त꣣ ताे꣡मै꣢य꣣꣢य꣣ सा꣡ध꣢नम् ।



जा꣣म꣡ ꣢वत꣣ अा꣡यु꣢धा ॥ १३०८ ॥ २.१०.८.५

३. ꣣जा꣢मृ꣣त꣢य꣣ प꣡꣢तः꣣ ꣡ यर꣢꣯त꣣ व꣡꣢यः ।


व꣡ा꣢ ऋ꣣त꣢य꣣ वा꣡ह꣢सा ॥ १३०९ ॥ ॥१० (ट)॥ २.१०.८.६

[धा॰ ८ । उ॰ १ | व॰ ३ ॥]

इयमः खडः ॥ ८ ॥

सूं (११)

१. प꣡व꣢मानय꣣ ज꣡꣢ताे꣣ ह꣡रे ꣢꣣ा꣡ अ꣢सृत ।


जी꣣रा꣡ अ꣢ज꣣र꣡शाे꣢चषः ॥ १३१०॥ २.१०.९.१

२०३
२. प꣣व꣢मानाे र꣣थी꣡त꣢मः श꣣े꣡भः꣢ श꣣꣡शतमः
꣢ ।
ह꣡र꣢ाे म꣣꣡꣢णः ॥ १३११॥ २.१०.९.२

n
३. प꣡व꣢मान
꣣ ꣬ य꣢꣯ह र꣣म꣡भ꣢वाज꣣सा꣡त꣢मः ।

pp
द꣡ध꣢ताे꣣े꣢ स꣣वी꣡य꣢म् ॥ १३१२ ॥ ॥११ (ह)॥ २.१०.९.३
[धा॰ ११ । उ॰ नात । व॰ १ ।]

सूं (१२)

१. प꣢र꣣ताे꣡ ष꣢ता स꣣त꣢꣫ꣳ साेमाे꣣ य꣡ उ꣢꣣म꣢ꣳ ह꣣वः꣢ ।


द꣣धवा꣡ꣳ याे नयाे꣢ ꣯ अ꣣व꣢३꣱त꣢꣫रा स꣣षा꣢व꣣ साे꣢म꣣म꣡꣢भः ॥ १३१३ ॥ २.१०.९.४

२. नू꣣नं꣡ पु꣢ना꣣नाे꣡ऽव꣢भः꣣ प꣡र꣢ ꣣वा꣡द꣢धः सर꣣भ꣡त꣢रः ।



स꣣ते꣡ च꣢वा꣣स꣡ म꣢दामाे꣣ अ꣡ध꣢सा ी꣣ण꣢ताे꣣ गाे꣢भ꣣꣡꣢रम् ॥ १३१४ ॥ २.१०.९.५

३. प꣡र꣢ वा꣣न꣡꣢꣯से देव꣣मा꣡द꣢नः꣣ ꣢त꣣र꣡दु꣢वच꣣णः꣢ ॥ १३१५ ॥ ॥१२ (खा)॥ २.१०.९.६


[धा॰ १६ । उ॰ २ । व॰ २ ।]

सूं (१३)

१. अ꣡सा꣢व꣣ साे꣡माे꣢ अ꣣षाे꣢꣫ वृषा꣣ ह꣢र꣣ रा꣡जे꣢व द꣣ाे꣢ अ꣣भ꣡ गा अ꣢꣯चदत् ।


पु꣢नानाे꣢꣫ वार꣣म꣡ये꣢य꣣य꣡य꣢ꣳ ये꣣नाे꣡ न याेिनं꣢꣯ घृ꣣त꣡व꣢त꣣मा꣡स꣢दत् ॥ १३१६ ॥ २.१०.९.७

२. प꣣ज꣡यः꣢ प꣣ता꣡ म꣢ह꣣ष꣡य꣢ प꣣ण꣢नाे꣣ ना꣡भा꣢ पृथ꣣या꣢ ग꣣र꣢षु꣣ ꣡यं꣢ दधे ।


व꣡सा꣢र꣣ अा꣡पाे꣢ अ꣣भ꣢꣫ गा उ꣣दा꣡स꣢र꣣सं꣡ ाव꣢꣯भवसते वी꣣ते꣡ अ꣢व꣣रे ꣢ ॥ १३१७ ॥ २.१०.९.८

२०४
३. क꣣व꣡वे꣢ध
 ꣣या꣡ पये꣢ ꣯ष꣣ मा꣡ह꣢न꣣म꣢याे꣣ न꣢ मृ꣣ाे꣢ अ꣣भ꣡ वाज꣢꣯मषस ।
अ꣣प꣡से꣢धन् दुर꣣ता꣡ साे꣢म नाे मृड घृ꣣ता꣡ वसा꣢꣯नः꣣ प꣡र꣢ यास िन꣣ण꣡ज꣢म् ॥ १३१८॥ ॥१३ (गू)॥
२.१०.९.९

n
pp
[धा॰ २६ । उ॰ ३ | व॰ ६ ॥]

इित नवमः खडः ॥ ९ ॥

सूं (१४)

१. ा꣡य꣢त इव꣣ सू꣢य꣣ व꣡ेद꣢꣯य भत ।


व꣡सू꣢िन जा꣣ताे꣡ जिन꣢꣯मा꣣याे꣡ज꣢सा꣣ ꣡ित꣢ भा꣣गं꣡ न द꣢꣯धमः ॥ १३१९ ॥ २.१०.१०.१

२. अ꣡ल꣢षराितं वस꣣दा꣡मुप꣢꣯ तह भ꣣ा꣡ इ꣢꣯य रा꣣त꣡यः꣢ ।



याे꣡ अ꣢य꣣ का꣡मं꣢ वध꣣ताे꣡ न राेष꣢꣯ित꣣ म꣡नाे꣢ दा꣣ना꣡य꣢ चाे꣣द꣡य꣢न् ॥ १३२०॥ ॥१४ (लू )॥ २.१०.१०.२

[धा॰ १९ । उ॰ नात । व॰ ६ ।]

(१५)

१. य꣡त꣢ इ꣣ भ꣡या꣢महे꣣ त꣡ताे꣢ नाे꣣ अ꣡भ꣢यं कृध ।


म꣡घ꣢वछ꣣ध꣢꣫ तव꣣ त꣡꣢ ऊ꣣त꣢ये꣣ व꣢꣫ षाे꣣ व꣡ मृध꣢ ाे꣯ जह ॥ १३२१ ॥ २.१०.१०.३

२. व꣡ꣳ ह रा꣢꣯धसपते꣣ रा꣡ध꣢साे म꣣हः꣢꣫ य꣣या꣡स꣢ वध꣣ता꣢ ।


तं꣡ वा꣢ व꣣यं꣡ म꣢घव गवणः स꣣ता꣡व꣢ताे हवामहे ॥ १३२२ ॥ ॥१५ (बा)॥ २.१०.१०.४

[धा॰ २० । उ॰ ३ । व॰ २।]

२०५
इित दशमः खडः ॥ १० ॥

सूं (१६)

n
pp
१. व꣡ꣳ साे꣢मास धार꣣यु꣢म꣣꣡ अाेज꣢꣯ाे अव꣣रे ꣢ ।
प꣡व꣢व मꣳह꣣य꣡꣢यः ॥ १३२३ ॥ २.१०.११.१

२. व꣢ꣳ स꣣ताे꣢ म꣣द꣡त꣢माे दध꣣वा꣡꣢स꣣र꣡त꣢मः ।


इ꣡दुः꣢ सा꣢ज꣡दतृ꣢꣯तः ॥ १३२४॥ २.१०.११.२

३. व꣡ꣳ स꣢वा꣣णाे꣡ अ꣢꣯भर


꣣ ꣬य꣢꣯ष꣣ क꣡िन꣢दत् ।

ु꣣म꣢त꣢ꣳ श꣢꣣मा꣡ भ꣡र ॥ १३२५ ॥ ॥१ ६ (ल)॥ २.१०.११.३

[धा॰ १४ । उ॰ नात । व॰ ४ ।]



सूं (१७)

१. प꣡व꣢व दे꣣व꣡वी꣢तय꣣ इ꣢दाे꣣ धा꣡रा꣢भ꣣राे꣡ज꣢सा ।


अा꣢ क꣣ल꣢शं꣣ म꣡धु꣢मासाेम नः सदः ॥ १३२६ ॥ २.१०.११.४

२. त꣡व꣢ ꣣सा꣡ उ꣢द꣣꣢त꣣ इ꣢ं꣣ म꣡दा꣢य वावृधुः ।


वां꣢ दे꣣वा꣡साे꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥ १३२७ ॥ २.१०.११.५

३. अा꣡ नः꣢ सतास इदवः पुना꣣ना꣡ धा꣢वता र꣣य꣢म् ।


वृ꣣꣡ा꣢वाे रयापः व꣣व꣡दः꣢ ॥ १३२८ ॥ ॥१७ (वाै)॥ २.१०.११.६

[धा॰ १५ । उ॰ नात । व॰ नात ।]

२०६
सूं (१८)

१. प꣢र꣣ य꣡ꣳ ह꣢य꣣त꣡ꣳ हरं꣢ ꣯ ब꣣꣡ं पु꣢नत꣣ वा꣡रे ꣢ण ।

n
याे꣢ दे꣣वा꣢꣫वा꣣ꣳ इ꣢꣫पर꣣ म꣡दे꣢न स꣣ह꣡ गछ꣢꣯ित ॥ १३२९ ॥ २.१०.११.७

pp
२. ꣢꣫य प꣣ व꣡य꣢शस꣣ꣳ स꣡खा꣢याे꣣ अ꣡꣢सꣳहतम् ।
꣣य꣡म꣢꣯य꣣ का꣡यं꣢ ा꣣प꣡य꣢त ऊ꣣म꣡यः꣢ ॥ १३३० ॥ २.१०.११.८

३. इ꣡ाय
꣢ ꣣ साेम꣣ पा꣡त꣢वे वृ꣣े꣡ पर꣢꣯ षयसे ।

न꣡रे ꣢ च꣣ द꣡꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥ १३३१॥ ॥१८ (जी)॥ २.१०.११.९

[धा॰ २२ । उ॰ ३ । व॰ ४ ।]

सूं (१९)

१. प꣡व꣢व साेम म꣣हे꣢꣫ दा꣣या꣢ाे꣣ न꣢ िन꣣ाे꣢ वा꣣जी꣡ धना꣢꣯य ॥ १३३२ ॥ २.१०.११.१०

२. ꣡ ते꣢ साे꣣ता꣢राे꣣ र꣢सं꣣ म꣡दा꣢य पु꣣न꣢त꣣ साे꣡मं꣢ म꣣हे꣢ ु꣣ा꣡य꣢ ॥ १३३३ ॥ २.१०.११.११

३. श꣡शं꣢ जा꣣न꣡ꣳ हरं꣢ ꣯ मृ꣣ज꣢त꣣ प꣣व꣢े꣣ साे꣡मं꣢ दे꣣वे꣢य꣣ इ꣡दु꣢म् ॥ १३३४ ॥ ॥१९ (का)॥ २.१०.११.१२

[धा॰ ११ । उ॰ १ । व॰ २ ।]

सूं (२०)

१. उ꣢पाे꣣ षु꣢ जा꣣त꣢म꣣ु꣢रं ꣣ गाे꣡भ꣢भ꣣ं꣡ पर꣢꣯कृतम् ।


इ꣡दुं꣢ दे꣣वा꣡ अ꣢यासषुः ॥ १३३५ ॥ २.१०.११.१३

२०७
२. त꣡म꣢꣯धत नाे꣣ ग꣡राे꣢ व꣣स꣢ꣳस꣣ꣳश꣡꣢ररव ।
य꣡ इ꣢꣯य द꣣ꣳ स꣡िनः꣢ ॥ १३३६ ॥ २.१०.११.१४

३. अ꣡षा꣢ नः साेम꣣ शं꣡ गवे꣢꣯ धु꣣꣡व꣢ प꣣यु꣢षी꣣म꣡ष꣢म् ।

n
pp
व꣡धा꣢ समु꣣꣡मु꣢य ॥ १३३७॥ ॥२० (ही)॥ २.१०.११.१५

[धा॰ ११ । उ॰ नात | व॰ ४ ॥]

इित एकादशः खडः ॥ ११ ॥

सूं (२१)

१. अा꣢ घा꣣ ये꣢ अ꣣꣢म꣣ध꣡ते꣢ तृ꣣ण꣡त꣢ ब꣣ह꣡रा꣢नु꣣ष꣢क् ।



ये꣢षा꣣म꣢ाे꣣ यु꣢वा꣣ स꣡खा꣢ ॥ १३३८ ॥ २.१०.१२.१

२. बृ꣣ह꣢꣫द꣣꣡ ए꣢षां꣣ भू꣡र꣢ श꣣ं꣢ पृ꣣थुः꣡ वः꣢꣯ ।


ये꣢षा꣣म꣢ाे꣣ यु꣢वा꣣ स꣡खा꣢ ॥ १३३९ ॥ २.१०.१२.२

३. अ꣡यु꣢꣣ इ꣢ु꣣धा꣢꣫ वृत꣣ꣳ शू꣢र꣣ अा꣡ज꣢ित꣣ स꣡व꣢भः ।


ये꣢षा꣣म꣢ाे꣣ यु꣢वा꣣ स꣡खा꣢ ॥ १३४० ॥ ॥२१ (ठ)॥ २.१०.१२.३

[धा॰ ३ । उ॰ २ । व॰ १ ।]

सूं (२२)

१. य꣢꣫ एक꣣ इ꣢꣣द꣡य꣢ते꣣ व꣢स꣣ म꣡ा꣢य दा꣣श꣡षे꣢ ।


ई꣡शा꣢नाे꣣ अ꣡꣢ितकुत꣣ इ꣡ाे꣢ अ꣣꣢ ॥ १३४१ ॥ २.१०.१२.४

२०८
२. य꣢꣣꣡ वा꣢ ब꣣꣢य꣣ अा꣢ स꣣ता꣡वा꣢ꣳअा꣣ववा
꣡ ꣢सित ।

उ꣣ं꣡ तप꣢꣯यते꣣ श꣢व꣣ इ꣡ाे꣢ अ꣣꣢ ॥ १३४२ ॥ २.१०.१२.५

n
३. क꣣दा꣡ मत꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ प꣢꣯मव फुरत् ।

pp
क꣣दा꣡ नः꣢ शव꣣꣢र꣣ इ꣡ाे꣢ अ꣣꣢ ॥ १३४३ ॥ ॥२२ (क)॥ २.१०.१२.६

[धा॰ ११ । उ॰ १ । व॰ ३ ।]

सूं (२३)

१. गा꣡य꣢त वा गाय꣣ि꣡णाेऽच꣢꣯य꣣क꣢म꣣क꣡णः꣢ ।


꣣ा꣡ण꣢वा शतत꣣ उ꣢꣣ꣳश꣡म꣢व येमरे ॥ १३४४॥ २.१०.१२.७

२. य꣢꣫सानाेः꣣ सा꣡वा꣢꣯हाे꣣ भू꣡यप꣢꣯꣣ क꣡व꣢म् ।



त꣢꣫दाे꣣ अ꣡थ꣢ चेतित यू꣣थे꣡न꣢ वृ꣣ण꣡रे ꣢जित ॥ १३४५॥ २.१०.१२.८

३. यु꣣ा꣢꣫ ह के꣣श꣢ना꣣ ह꣢र꣣ वृ꣡ष꣢णा कय꣣ा꣢ ।


अ꣡था꣢ न इ साेमपा ग꣣रा꣡मुप꣢꣯ुितं चर ॥ १३४६॥ ॥२३ (बी)॥ २.१०.१२.९

[धा॰ २५ । उ॰ ३ | व॰ ४ ॥]

इित ादशः खडः ॥ १२ ॥

इित पमपाठके दतीयाेऽधः, पमपाठक समाः ॥ ५-२ ॥

इित दशमाेऽयायः ॥ १० ॥

२०९
अथ एकादशाेऽयायः ॥

अथ षपाठके थमाेऽधः ॥ ६-१ ॥

n
pp
(१-११) १ मेधाितथः कावः; २, १० वसाे मैवणः; ३ गाथः कावः; ४ पराशरः शाः;
५ गाथाे घाैरः कावः; ६ मेयितथः कावः; ७ यणैवृणः सदयुः पाैकुय; ८
अयाे धया एेराः; ९ हरयतूप अारसः; १० सापराी ॥ १ अाीसूं = (२१ इः
समाेऽवा, २ तनूनपात्, ३ नराशंसः, ४ इळः); २ अादयः; ३, ५-६ इः; ४, ७-९
पवमानः साेमः ; १० अः; ११ अाा सूयाे वा ॥ १-३, ११ गायी; ४ िु प्; ५-६ गाथः
= (वषमा बृहती, समा सताे बृहती); ७ पपीलकमया अनुुप्; ८ पदा वराट् ; ९ जगती;
१० वराट् ॥

सूं (१)

१. स꣡ष꣢माे न꣣ अा꣡ व꣢ह दे꣣वा꣡ꣳ अ꣢े ह꣣व꣡꣢ते ।
हाे꣡तः꣢ पावक꣣ य꣡꣢ च ॥ १३४७ ॥ २.११.१.१

२. म꣡धु꣢मतं तनूनपा꣣ं꣢ दे꣣वे꣡षु꣢ नः कवे ।


अ꣣ा꣡ कृ꣢णु꣣त
ू ꣡ये꣢ ॥ १३४८ ॥ २.११.१.२

३. न꣢रा꣣श꣡ꣳस꣢म꣣ह꣢ ꣣य꣢म꣣꣢य꣣꣡ उप꣢꣯ ये ।


म꣡धु꣢जꣳ हव꣣कृ꣡त꣢म् ॥ १३४९ ॥ २.११.१.३

४. अ꣡े꣢ स꣣ख꣡त꣢मे꣣ र꣡थे꣢ द꣣वा꣡ꣳ ई꣢ड꣣त꣡ अा व꣢꣯ह ।


अ꣢स꣣ हाे꣢ता꣣ म꣡नु꣢हतः ॥ १३५० ॥ ॥१ (रा)॥ २.११.१.४
[धा॰ १८ । उ॰ नात । व॰ २ ।]

२१०
सूं (२)

१. य꣢द꣣꣢꣫ सूर꣣ उ꣢द꣣ते꣡ऽना꣢गा म꣣ाे꣡ अ꣢य꣣मा꣢ ।

n
स꣣वा꣡ित꣢ सव꣣ता꣡ भगः꣢꣯ ॥ १३५१॥ २.११.१.५

pp
२. स꣣ावी꣡र꣢त꣣ स꣢꣫ यः꣣ ꣡ नु याम꣢꣯सदानवः ।
ये꣢ नाे꣣ अ꣡ꣳहाे꣢ऽित꣣प꣡꣢ित ॥ १३५२ ॥ २.११.१.६

३. उ꣣त꣢ व꣣रा꣢जाे꣣ अ꣡द꣢ित꣣र꣡द꣢धय ꣣त꣢य꣣ ये꣢ ।


म꣣हाे꣡ राजा꣢꣯न ईशते ॥ १३५३ ॥ ॥२ (ख)॥ २.११.१.७
[धा॰ ११ । उ॰ २ । व॰ ३ ।]

सूं (३)

१. उ꣡ वा꣢ मदत꣣ साे꣡माः꣢ कृणु꣣व꣡ राधाे꣢꣯ अवः ।
अ꣡व꣢ ꣣꣡षाे꣢ जह ॥ १३५४ ॥ २.११.१.८

२. प꣣दा꣢ प꣣णी꣡न꣢रा꣣ध꣢साे꣣ िन꣡ बा꣢धव म꣣हा꣡ꣳ अ꣢स ।


न꣢꣫ ह वा꣣ क꣢꣣ न꣡ ित꣢꣯ ॥ १३५५ ॥ २.११.१.९

३. व꣡मी꣢शषे स꣣ता꣢ना꣣म꣢꣣ व꣡मस꣢꣯तानाम् ।


व꣢꣫ꣳ राजा꣣ ज꣡ना꣢नाम् ॥ १३५६ ॥ ॥ ३ (ठ)॥ २.११.१.१०

इित थमः खडः ॥ १ ॥

[धा॰ १३ । उ॰ २ | व॰ ३ ॥]

२११
सूं (४)

१. अा꣡ जागृ꣢꣯व꣣व
꣡ ꣢ ऋ꣣तां꣢ म꣢ती꣣ना꣡ꣳ साेम꣢ ः꣯ पुना꣣नाे꣡ अ꣢सद꣣मू꣡षु꣢ ।

n
स꣡प꣢त꣣ यं꣡ म꣢थु꣣ना꣢साे꣣ िन꣡का꣢मा अव꣣य꣡वाे꣢ रथ꣣रा꣡सः꣢ स꣣ह꣡ताः꣢ ॥ १३५७ ॥ २.११.२.१

pp
२. स꣡ पु꣢ना꣣न꣢꣫ उप꣣ सू꣢रे ꣣ द꣡धा꣢न꣣ अाे꣡भे अ꣢꣯ा꣣ राे꣡द꣢सी꣣ वी꣡ ष अा꣢꣯वः ।
꣣ ꣢ च꣣꣡य꣢ य꣣सा꣡स꣢ ऊ꣣ती꣢ स꣣ताे꣡ धनं꣢꣯ का꣣र꣢णे꣣ न꣡  य꣢꣯ꣳसत् ॥ १३५८ ॥
या २.११.२.२

३. स꣡ व꣢ध꣣ता꣡ वध꣢꣯नः पू꣣य꣡मा꣢नः꣣ साे꣡माे꣢ मी꣣ा꣢ꣳ अ꣣भ꣢ नाे꣣ याे꣡ित꣢षावत् ।


य꣡꣢ नः꣣ पू꣡वे꣢ प꣣त꣡रः꣢ पद꣣ाः꣢ व꣣व꣡दाे꣢ अ꣣भ꣡ गा अ꣢꣯म꣣ण꣢न् ॥ १३५९ ॥ ॥४ (तै)॥ २.११.२.३
[धा॰ १९ । उ॰ १ । व॰ ८ ।]

सूं (५)

१. मा꣡ च꣢द꣣य꣡ श꣢꣯ꣳसत꣣ स꣡खा꣢याे꣣ मा꣡ र꣢षयत ।
इ꣢꣣म꣡ताे꣢ता꣣ वृ꣡ष꣢ण꣣ꣳ स꣡चा꣢ स꣣ते꣡ मु꣢꣯꣣था꣡ च꣢ शꣳसत ॥ १३६०॥ २.११.२.४

२. अ꣣व꣡णं꣢ वृष꣣भं꣡ य꣢था꣣ जु꣢वं꣣ गां꣡ न च꣢꣯षणी꣣स꣡ह꣢म् ।


व꣣े꣡ष꣢णꣳ सं꣣व꣡न꣢नमुभय꣣रं ꣡ मꣳह꣢꣯मुभया꣣व꣡न꣢म् ॥ १३६१ ॥ ॥५ (यी)॥ २.११.२.५
[धा॰ १७ । उ॰ नात । व॰ ४ ।]

सूं (६)

१. उ꣢दु꣣ ये꣡ मधु꣢꣯ममा꣣ ग꣢रः꣣ ताे꣡मा꣢स ईरते ।


स꣣ाज꣡ताे꣢ धन꣣सा꣡ अ꣢꣯ताेतयाे वाज꣣य꣢ताे꣣ रथा
꣡ ꣢ इव ॥ १३६२ ॥ २.११.२.६

२१२
२. क꣡वा꣢ इव꣣ भृ꣡ग꣢वः꣣ सू꣡या꣢ इव꣣ व꣢꣣म꣢꣣त꣡मा꣢शत ।
इ꣢꣣ꣳ ताे꣡मे꣢भम꣣ह꣡य꣢त अाय
꣣ ꣡वः꣢ ꣣य꣡मे꣢धासाे अवरन् ॥ १३६३ ॥ ॥६ (ला)॥ २.११.२.७
[धा॰ १४ । उ॰ नात । व॰ २ ।]

n
pp
सूं (७)

१. प꣢यू꣣ षु꣡  ध꣢꣯व꣣ वा꣡ज꣢सातये꣣ प꣡र꣢ वृ꣣ा꣡ण꣢ स꣣꣡णः꣢ ।


꣣ष꣢त꣣र꣡या꣢ ऋण꣣या꣡ न꣢ ईरसे ॥ १३६४ ॥ २.११.२.८

२. अ꣡जी꣢जनाे꣣ ह꣡ प꣢वमान꣣ सू꣡य꣢ व꣣धा꣢रे ꣣ श꣡꣢ना꣣ प꣡यः꣢ ।


गाे꣡जी꣢रया꣣ र꣡ꣳह꣢माणः꣣ पु꣡र꣢या ॥ १३६५॥ २.११.२.९

३. अ꣢नु꣣ ह꣡ वा꣢ स꣣त꣡ꣳ साे꣢म꣣ म꣡दा꣢मस (म꣣हे꣡ स꣢मय꣣रा꣡ये꣢ ।*



वा꣡ज꣢ꣳ अ꣣भ꣡ प꣢वमान꣣ ꣡ गा꣢हसे ॥ १३६६॥ ॥७ (ल)॥ २.११.२.१०
[धा॰ ९ । उ॰ नात । व॰ १।]

सूं (८)

१. प꣢र꣣ ꣡ धव (ध꣢वे꣡ा꣢य साेम वा꣣दु꣢म꣣ा꣡य꣢ पू꣣णे꣡ भ꣢꣯गाय ॥)* ॥ १३६७॥ २.११.२.११

२. ए꣣वा꣡मृत꣢ ा꣯य म꣣हे꣡ या꣢꣯य꣣ स꣢ श꣣ाे꣡ अ꣢ष द꣣यः꣢ पी꣣यू꣡षः꣢ ॥ १३६८॥ २.११.२.१२

३. इ꣡꣢ते साेम स꣣त꣡य꣢ पेया꣣꣢वे꣣ द꣡ा꣢य꣣ व꣡े꣢ च दे꣣वाः꣢ ॥ १३६९ ॥ ॥८ (ला)॥ २.११.२.१३

इित तीयः खडः ॥ २ ॥

२१३
[धा॰ ९ । उ॰ नात | व॰ २ ॥]

सूं (९)

n
pp
१. सू꣡य꣢येव र꣣म꣡याे꣢ ावय꣣꣡वाे꣢ मस꣣रा꣡सः꣢ ꣣स꣡तः꣢ सा꣣क꣡मी꣢रते ।
त꣡तं꣢ त꣣तं꣢꣫ पर꣣ स꣡गा꣢स अा꣣श꣢वाे꣣ ने꣡ा꣢꣣ते꣡ प꣢वते꣣ धा꣢म꣣ कं꣢ च꣣न꣢ ॥ १३७० ॥ २.११.३.१

२. उ꣡पाे꣢ म꣣ितः꣢ पृ꣣य꣡ते꣢ स꣣य꣢ते꣣ म꣡धु꣢ म꣣ा꣡ज꣢नी चाेदते अ꣣त꣢रा꣣स꣡िन꣢ ।


प꣡व꣢मानः सत꣣िनः꣡ स꣢व꣣ता꣡म꣢व꣣ म꣡धु꣢मा꣣सः꣢꣫ पर꣣ वा꣡र꣢मषित ॥ १३७१ ॥ २.११.३.२

३. उ꣣ा꣡ म꣢मेित꣣ ꣡ित꣢ यत धे꣣न꣡वाे꣢ दे꣣व꣡य꣢ दे꣣वी꣡प꣢꣯ यत िनकृ꣣त꣢म् ।


अ꣡य꣢मी꣣द꣡जु꣢नं꣣ वा꣡र꣢म꣣य꣢य꣣म꣢कं꣣ न꣢ िन
꣣ ꣢ ं ꣫ पर꣣ साे꣡माे꣢ अयत ॥ १३७२ ॥ ॥९ (ग)॥ २.११.३.३

[धा॰ २६ । उ॰ ३ । व॰ ४ ।]

सूं (१०)

१. अ꣣ं꣢꣫ नराे꣣ द꣡ध꣢ितभर꣣र꣢याे꣣ह꣡त꣢युतं जनयत श꣣त꣢म् ।


दू꣣रे ꣡शं꣢ गृ꣣ह꣡प꣢ितमथ꣣यु꣢म् ॥ १३७३ ॥ २.११.३.४

२. त꣢म꣣꣢꣫मते꣣ व꣡स꣢वाे
꣣ ꣬ यृ꣢꣯वसित꣣च꣢꣣म꣡व꣢से꣣ कु꣡त꣢त् ।

द꣣ा꣢याे꣣ याे꣢꣫ दम꣣ अा꣢स꣣ िन꣡यः꣢ ॥ १३७४॥ २.११.३.५

३. े꣡ाे꣢ अे ददह पु꣣राे꣡ नाेऽज꣢꣯या सू


꣣ ꣬या꣢꣯ यव ।

वा꣡ꣳ श꣢꣯त꣣ उ꣡प꣢ यत꣣ वा꣡जाः꣢ ॥ १३७५ ॥ ॥१० (ड)॥ २.१०.३.६


[धा॰ २८ । उ॰ ३ । व॰ ४ ।]

सूं (११)

२१४
१. अा꣡यं गाैः पृ꣢꣯रमी꣣द꣡स꣢दा꣣त꣡रं ꣢ पु꣣रः꣢ ।
प꣣त꣡रं ꣢ च ꣣य꣡वः꣢ ॥ १३७६ ॥ २.११.३.७

n
२. अ꣣त꣡꣢रित राेच꣣ना꣢꣫य ा꣣णा꣡द꣢पान꣣ती꣢ ।

pp
य꣢꣯यह꣣षाे꣡ दव꣢꣯म् ॥ १३७७॥ २.११.३.८

३. ि꣣ꣳश꣢꣫ाम꣣ व꣡ रा꣢जित꣣ वा꣡प꣢त꣣ा꣡य꣢ धीयते ।


꣢ित꣣ व꣢ताे꣣र꣢ह꣣ ु꣡भः꣢ ॥ १३७८ ॥ ॥११ (छ)॥ २.११.३.९

इित तृतीयः खडः ॥ ३ ॥

[धा॰ १७ । उ॰ २ | व॰ ३ ॥]

इित षपाठके थमाेऽधः ॥ ६-२ ॥



एकादशाेऽयायः समाः ॥ ११ ॥

२१५
अथ ादशाे ऽयायः ॥

अथ षपाठके तीयाेऽधः ॥ ६-२ ॥

n
pp
(१-२०) १ (१-२) गाेतमाे रागणः; १ (३), ८, ११ वसाे मैावणः; २, ७ भराजाे
बाहपयः; ३ जापितवैामाे वायाे वा ; ४, १३ साेभरः कावः; ५ मेधाितथ-मेयाितथी
कावाै; ६ (१) ऋजा भाराजः; ६ (२) ऊवसा अांगरसः; ९ ितरीरारसः; १० सतंभर
अाेयः; १२, १९ नृमेध-पुमेधावारसाै; १४ शनःशेप अाजीगितः; १५ नाेधा गाैतमः; १६
मेयाितथः कावः; १७ रे णुवैामः; १८ कुस अारसः; २० अगयाे मैावणः ॥ १-२,
७, १०, १३-१४ अः; ३, ६, ८, ११, १५, १७-१८ पवमानः साेमः ; ४, ५, ९, १२, १६, १९,
२०, इः ॥ १-२, ७, १०, १४ गायी ; ३,९, १९ (१-२), २० (२-३) अनुुप्; ४, ६, १३
काकुभः गाथः = (वषमा ककुप्, , सम सताेबृहती); ५, १९ (३) बृहती; ८, ११, १५, १८
िु प्; १२, १५ गाथः = (वषमा बृहती, सम सताेबृहती); १७ जगती; २० (१) कधाेीवी
बृहती ॥

सूं (१)

१. उ꣣पय꣡ताे꣢ अव꣣रं ꣡ मं꣢꣯ वाेचेमा꣣꣡ये꣢ ।


अा꣣रे ꣢ अ꣣े꣡ च꣢ व꣣ते꣢ ॥ १३७९ ॥ २.१२.१.१

२. यः꣡ ीह꣢꣯तीषु पू꣣यः꣡ सं꣢जमा꣣ना꣡स꣢ कृ꣣꣡षु꣢ ।


अ꣡र꣢ा꣣श꣢षे꣣ ग꣡य꣢म् ॥ १३८० ॥ २.१२.१.२

३. स꣢ नाे꣣ वे꣡दाे꣢ अ꣣मा꣡य꣢म꣣ी꣡ र꣢त꣣ श꣡त꣢मः ।


उ꣣ता꣢꣫ापा꣣व꣡ꣳह꣢सः ॥ १३८१ ॥ २.१२.१.३

४. उ꣣त꣡ ꣢वत ज꣣त꣢व꣣ उ꣢द꣣꣡वृ꣢


 ꣣हा꣡ज꣢िन ।
ध꣣नयाे꣡ रणे꣢꣯रणे ॥ १३८२ ॥ ॥१ (ित)॥ २.१२.१.४

२१६
इित थमः खडः ॥ १ ॥

[धा॰ १९ । उ॰ १ | व॰ ३ ॥]

n
सूं (२)

pp
१. अ꣡े꣢ यु꣣ा꣡ ह ये तवाा꣢꣯साे देव सा꣣ध꣡वः꣢ ।
अ꣢रं ꣣ व꣡ह꣢या꣣श꣡वः꣢ ॥ १३८३ ॥ २.१२.२.१

२. अ꣡छा꣢ नाे या꣣ा꣡ व꣢हा꣣भ꣡ या꣢꣯ꣳस वी꣣त꣡ये꣢ ।


अा꣢ दे꣣वा꣡साेम꣢꣯पीतये ॥ १३८४ ॥ २.१२.२.२

३. उ꣡द꣢े भारत ु꣣म꣡दज꣢꣯ेण꣣ द꣡व꣢ुतत् ।


शाे꣢चा꣣ व꣡ भा꣢जर ॥ १३८५ ॥ ॥२ (यी)॥ २.१२.२.३

[धा॰ १७ । उ॰ नात । व॰ ४ ।]

सूं (३)

१. ꣡ स꣢वा꣣ना꣡याध꣢꣯साे꣣ मताे꣣ न꣡ व꣢꣣ त꣡चः꣢꣯ ।


अ꣢प꣣ ा꣡न꣢मरा꣣ध꣡स꣢ꣳ ह꣣ता꣢ म꣣खं꣡ न भृग꣢꣯वः ॥ १३८६॥ २.१२.२.४

२. अा꣢ जा꣣म꣡रक꣢ े ꣯ अयत भु꣣जे꣢꣫ न पु꣣꣢ अाे


꣣ ꣬याे꣢ ः꣯ ।

स꣡र꣢ा꣣राे꣡ न याेष꣢꣯णां व꣣राे꣢ न याेिन꣢꣯मा꣣स꣡द꣢म् ॥ १३८७ ॥ २.१२.२.५

३. स꣢ वी꣣राे꣡ द꣢꣣सा꣡ध꣢नाे꣣ व꣢꣫ यत꣣त꣢꣣ राे꣡द꣢सी ।


ह꣡रः꣢ प꣣व꣡े꣢ अयत वे꣣धा꣡ न याेिन꣢꣯मा꣣स꣡द꣢म् ॥ १३८८ ॥ ॥ ३ (खै)॥ २.१२.२.६
[धा॰ २१ । उ॰ २ । व॰ ८ ।]

२१७
सूं (४)

१. अ꣣ातृयाे꣢ अ꣣ना꣡ वमना꣢꣯पर जनु


꣣ ꣡षा꣢ स꣣ना꣡द꣢स ।

n
यु꣣धे꣡दा꣢प꣣व꣡म꣢छसे ॥ १३८९ ॥ २.१२.२.७

pp
२. न꣡ क꣢ रे ꣣व꣡त꣢ꣳस꣣या꣡य꣢ वदसे꣣ पी꣡य꣢त ते सर꣣ ा꣬ः꣢꣯ ।
य꣣दा꣢ कृ꣣णाे꣡ष꣢ नद꣣नु꣡ꣳसमू꣢꣯ह꣣या꣢꣫दप꣣ते꣡व꣢ यसे ॥ १३९० ॥ ।।४ (प)। । २.१२.२.८

[धा॰ १५ । उ॰ १ । व॰ ३ ।]

सूं (५)

१. अा꣡ वा꣢ स꣣ह꣢꣣मा꣢ श꣣तं꣢ यु꣣ा꣡ रथे꣢꣯ हर꣣य꣡ये꣢ ।


꣣यु꣢जाे꣣ ह꣡र꣢य इ के꣣श꣢नाे꣣ व꣡ह꣢त꣣ साे꣡म꣢पीतये ॥ १३९१॥ २.१२.२.९

२. अा꣢ वा꣣ र꣡थे꣢ हर꣣य꣢ये꣣ ह꣡र꣢ म꣣यू꣡र꣢शेया ।
श꣣ितपृा꣡ व꣢हतां꣣ म꣢वाे꣣ अ꣡ध꣢साे व꣣व꣡꣢णय पी꣣त꣡ये꣢ ॥ १३९२ ॥ २.१२.२.१०

३. प꣢बा꣣ व꣢꣣३꣱य꣡ ग꣢वणः स꣣त꣡य꣢ पू꣣व꣡पा꣢ इ꣢व ।


प꣡र꣢कृतय र꣣स꣡न꣢ इ꣣य꣡मा꣢स꣣ित꣢꣫ा꣣म꣡दा꣢य पयते ॥ १३९३ ॥ ॥५ (प)॥ २.१२.२.११

[धा॰ २० । उ॰ १ । व॰ १ ।]

सूं (६)

१. अा꣡ साे꣢ता꣣ प꣡र꣢ ष꣣ता꣢ं꣣ न꣡ ताेम꣢꣯म꣣ु꣡र꣢ꣳरज꣣त꣡र꣢म् ।


व꣣न꣡मु꣢द꣣꣡त꣢म् ॥ १३९४ ॥ २.१२.२.१२

२१८
२. स꣣ह꣡꣢धारं वृष꣣भं꣡ प꣢याे꣣दु꣡हं꣢ ꣣यं꣢ दे꣣वा꣢य꣣ ज꣡꣢ने ।
ऋ꣣ते꣢न꣣ य꣢ ऋ꣣त꣡जा꣢ताे ववावृ꣣धे꣡ राजा꣢꣯ दे꣣व꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥ १३९५ ॥ ॥६ (या)॥ २.१२.२.१३

[धा॰ १२ । उ॰ नात | व॰ २ ॥]

n
pp
इित तीयः खडः ॥ २ ॥

सूं (७)

१. अ꣣꣢वृ꣣ा
 ꣡ण꣢ जनवण꣣यु꣡व꣢प꣣य꣡या꣢ ।
स꣡म꣢ः श꣣꣡ अा꣢꣯तः ॥ १३९६ ॥ २.१२.३.१

२. ग꣡भे꣢ मा꣣तः꣢ प꣣तः꣢ प꣣ता꣡ व꣢दुता꣣नाे꣢ अ꣣꣡रे ꣢ ।



सी꣡द꣢ृ꣣त꣢य꣣ याे꣢िन꣣मा꣢ ॥ १३९७ ॥ २.१२.३.२

३. ꣡꣢ ꣣जा꣢व꣣दा꣡ भ꣢र꣣ जा꣡त꣢वेदाे꣣ व꣡च꣢षणे ।


अ꣢े꣣ य꣢꣣द꣡य꣢꣣व꣢ ॥ १३९८ ॥ ॥७ (व)॥ २.१२.३.३

[धा॰ १० । उ॰ नात । व॰ १ ।]

सूं (८)

१. अ꣣य꣢ े꣣षा꣢ हे꣣म꣡ना꣢ पू꣣य꣡मा꣢नाे दे꣣वाे꣢ दे꣣वे꣢भः꣣ स꣡म꣢पृ꣣ र꣡स꣢म् ।


स꣣तः꣢ प꣣व꣢ं꣣ प꣡ये꣢ित꣣ रे ꣡भ꣢꣣ते꣢व꣣ स꣡꣢ पशम
꣣ ꣢त꣣ हाे꣡ता꣢ ॥ १३९९ ॥ २.१२.३.४

२. भ꣣ा꣡ वा꣢꣯ सम꣣या꣢३꣱ व꣡सा꣢नाे म꣣हा꣢क꣣व꣢िन꣣व꣡च꣢नािन श꣡ꣳस꣢न् ।


अा꣡ व꣢यव च
꣣ ꣬वाे꣢ ः꣯ पू꣣य꣡मा꣢नाे वच꣣णाे꣡ जागृ꣢꣯वदे꣣व꣡वी꣢ताै ॥ १४००॥ २.१२.३.५

२१९
३. स꣡मु꣢ ꣣याे꣡ मृ꣢यते꣣ सा꣢नाे꣣ अ꣡ये꣢ य꣣शत
꣡ ꣢राे य꣣श꣢सां꣣ ै꣡ताे꣢ अ꣣े꣢ ।

अ꣣भ꣡ व꣢र꣣ ध꣡वा꣢ पू꣣य꣡मा꣢नाे यू꣣यं꣡ पा꣢त व꣣त꣢भः꣣ स꣡दा꣢ नः ॥ १४०१ ॥ ।।८ (र)। । २.१२.३.६

[धा॰ १८ । उ॰ नात । व॰ ३ ।]

n
pp
सूं (९)

१. ए꣢ताे꣣ व꣢꣣ꣳ त꣡वा꣢म श꣣꣢ꣳश꣣े꣢न꣣ सा꣡ा꣢ ।


श꣣ै꣢꣣थै꣡वा꣢वृ꣣वा꣡ꣳस꣢ꣳश꣣ै꣢रा꣣शी꣡वा꣢꣢मु ॥ १४०२ ॥ २.१२.३.७

२. इ꣡꣢ श꣣ाे꣡ न꣣ अा꣡ ग꣢ह श꣣ः꣢ श꣣ा꣡भ꣢꣣ित꣡भः꣢ ।


श꣣ाे꣢ र꣣यं꣡ व धा꣢꣯रय श꣣ाे꣡ म꣢म साेय ॥ १४०३॥ २.१२.३.८

३. इ꣡꣢ श꣣ाे꣡ ह नाे꣢꣯ र꣣य꣢ꣳ श꣣ाे꣡ रा꣢꣯िन दा꣣श꣡षे꣢ ।



श꣣ाे꣢ वृ꣣ा꣡ण꣢ जसे श꣣ाे꣡ वाज꣢꣯ꣳ सषासस ॥ १४०४ ॥ ॥९ (यी)॥ २.१२.३.९

[धा॰ १२ । उ॰ नात | व॰ ४ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (१०)

१. अ꣣े꣡ ताेम꣢ ꣯ं मनामहे स꣣꣢म꣣꣡ द꣢व꣣पृ꣡शः꣢ ।


दे꣣व꣡य꣢ वण꣣य꣡वः꣢ ॥ १४०५ ॥ २.१२.४.१

२. अ꣣꣡जु꣢षत नाे꣣ ग꣢राे꣣ हाे꣢ता꣣ याे꣡ मानु꣢꣯षे꣣वा꣢ ।


स꣡ य꣢꣣ै꣢यं꣣ ज꣡न꣢म् ॥ १४०६ ॥ २.१२.४.२

२२०
३. व꣡म꣢े स꣣꣡था꣢ अस꣣ जु꣢ाे꣣ हाे꣢ता꣣ व꣡रे ꣢यः ।
व꣡या꣢ य꣣ं꣡ व त꣢꣯वते ॥ १४०७ ॥ ॥१० (र)॥ २.१२.४.३

[धा॰ १३ । उ॰ नात । व॰ ३ ।]

n
pp
सूं (११)

१. अ꣣भ꣡ ि꣢पृ꣣ं꣡ वृष꣢꣯णं वयाे꣣धा꣡मा꣢ाे꣣ष꣡ण꣢मवावशंत꣣ वा꣡णीः꣢ ।


व꣢ना꣣ व꣡सा꣢नाे꣣ व꣡꣢णाे꣣ न꣢꣫ सधू꣣व꣡ र꣢꣣धा꣡ द꣢यते꣣ वा꣡या꣢ण ॥ १४०८ ॥ २.१२.४.४

२. शू꣡र꣢ामः꣣ स꣡व꣢वीरः꣣ स꣡हा꣢वा꣣न् जे꣡ता꣢ पवव꣣ स꣡िन꣢ता꣣ ध꣡ना꣢िन ।


ित꣣मा꣡यु꣢धः ꣣꣡ध꣢वा स꣣म꣡वषा꣢꣯ढः सा꣣ा꣡पृत꣢꣯नास꣣ श꣡ू꣢न् ॥ १४०९ ॥ २.१२.४.५

३. उ꣣꣡ग꣢यूित꣣र꣡भ꣢यािन कृ꣣व꣡स꣢मीची꣣ने꣡ अा प꣢꣯ववा꣣ पु꣡र꣢धी ।



अ꣣पः꣡ सषा꣢꣯स꣣ष꣢सः꣣ व꣢ऽ३गाः꣡ सं च꣢꣯दाे म꣣हाे꣢ अ꣣꣢यं꣣ वा꣡जा꣢न् ॥ १४१० ॥ ॥११ (५)॥
२.१२.४.६

[धा॰ ३० । उ॰ १ । व॰ ६ ।]

सूं (१२)

१. व꣡म꣢ य꣣शा꣡ अ꣢यृजी꣣षी꣡ शव꣢꣯स꣣प꣡ितः꣢ ।


वं꣢ वृ꣣ा꣡ण꣢ हꣳय꣣ती꣢꣫येक꣣ इ꣢पु꣣व꣡नु꣢षणी꣣धृ꣡ितः꣢ ॥ १४११ ॥ २.१२.४.७

२. त꣡मु꣢ वा नू꣣न꣡म꣢सर꣣ ꣡चे꣢तस꣣ꣳ रा꣡धाे꣢ भा꣣ग꣡म꣢वेमहे ।


म꣣ही꣢व꣣ कृ꣡ः꣢ शर꣣णा꣡ त꣢ इ꣣ ꣡ ते꣢ स꣣ा꣡ नाे꣢ अवन् ॥ १४१२ ॥ ॥१२ (त)॥ २.१२.४.८

[धा॰ १४ । उ॰ १ । व॰ १ ।]

२२१
सूं (१३)

१. य꣡ज꣢ं वा ववृमहे दे꣣वं꣡ दे꣢व꣣ा꣡ हाेत꣢ ा꣯र꣣म꣡म꣢यम् ।

n
अ꣣य꣢ य꣣꣡य꣢ स꣣꣡त꣢म् ॥ १४१३॥ २.१२.४.९

pp
२. अ꣣पां꣡ नपा꣢꣯तꣳ स꣣भ꣡ग꣢ꣳ स꣣द꣡द꣢ितम꣣꣢मु꣣ े꣡꣢शाेचषम् ।
स꣡ नाे꣢ म꣣꣢य꣣ व꣡꣢णय साे꣢ अ꣣पा꣢꣫मा स꣣ं꣡ य꣢ते द꣣व꣢ ॥ ॥ १४१४ ॥ ॥१३ (ता)॥ २.१२.४.१०

[धा॰ १४ । उ॰ ना | व॰ २ ॥]

इित चतथः खडः ॥ ४ ॥

सूं (१४)

१. य꣡म꣢े पृ꣣स꣢꣫ मय꣣म꣢वा꣣ वा꣡जे꣢षु꣣ यं꣢ जु꣣नाः꣢ ।
स꣢꣫ यता꣣ श꣡꣢ती꣣र꣡षः꣢ ॥ १४१५ ॥ २.१२.५.१

२. न꣡ क꣢रय सहय पये꣣ता꣡ कय꣢꣯य चत् ।


वा꣡जाे꣢ अत ꣣वा꣡यः꣢ ॥ १४१६ ॥ २.१२.५.२

३. स꣡ वाजं꣢꣯ व꣣च
꣡ ꣢षण꣣र꣡व꣢रत꣣ त꣡꣢ता ।

व꣡े꣢भरत꣣ स꣡िन꣢ता ॥ १४१७ ॥ ॥१४ (ठा)॥ २.१२.५.३

[धा॰ १८ । उ॰ २ । व॰ २ ।]

सूं (१५)

२२२
१. सा꣣कमु꣡ाे꣢ मजयत꣣ व꣡सा꣢राे꣣ द꣢श꣣ धी꣡र꣢य धी꣣त꣢याे꣣ ध꣡नु꣢ीः ।
ह꣢रः꣣ प꣡य꣢꣣वाः꣡ सूय꣢ ꣯य꣣ ाे꣡णं꣢ नने꣣ अ꣢याे꣣ न꣢ वा꣣जी꣢ ॥ १४१८ ॥ २.१२.५.४

२. सं꣢ मा꣣तृ꣢भ꣣न꣡ शश꣢꣯वावशा꣣नाे꣡ वृष꣢ ा꣯ दधवे पु꣣वा꣡राे꣢ अ꣣ः꣢ ।

n
pp
म꣢याे꣣ न꣡ याेष꣢ ा꣯म꣣भ꣡ िन꣢कृ꣣तं꣡ यसं ग꣢꣯छते क꣣ल꣡श꣢ उ꣣꣡या꣢भः ॥ १४१९ ॥ २.१२.५.५

३. उ꣣त꣡  प꣢꣯य꣣ ऊ꣢ध꣣र꣡या꣢या꣣ इ꣢दु꣣धा꣡रा꣢भः सचते सम꣣धाः


े ꣢ ।
मू꣣धा꣢नं꣣ गा꣢वः꣣ प꣡य꣢सा च꣣मू꣢व꣣भ꣡ ी꣢णत꣣ व꣡स꣢भ꣣न꣢ िन꣣ैः꣢ ॥ १४२०॥ ॥१५ (वू)॥ २.१२.५.६

[धा॰ ३० । उ॰ नात । व॰ ६ ।]

(१६)

१. प꣡बा꣢ स꣣त꣡य꣢ र꣣स꣢नाे꣣ म꣡वा꣢ न इ꣣ गाे꣡म꣢तः ।


अा꣣प꣡नाे꣢ बाेध सध꣣मा꣡े꣢ वृ꣣धे꣢३꣱ऽा꣡ꣳ अ꣢वत ते꣣ ध꣡यः꣢ ॥ १४२१ ॥ २.१२.५.७

२. भू꣣या꣡म꣢ ते सम꣣ताै꣢ वा꣣ज꣡नाे꣢ व꣣यं꣡ मा न꣢꣯ तर꣣भ꣡मा꣢तये ।
अ꣣ां꣢ च꣣ा꣡भ꣢रवताद꣣भ꣡꣢भ꣣रा꣡ नः꣢ स꣣े꣡षु꣢ यामय ॥ १४२२ ॥ ॥१६ (ल)॥ २.१२.५.८

[धा॰ १४ । उ॰ नात । व॰ १ ।]

सूं (१७)

१. ि꣡र꣢ै स꣣꣢ धे꣣न꣡वाे꣢ दुदिु रे स꣣या꣢मा꣣श꣡रं ꣢ पर꣣मे꣡ याे꣣मिन ।


च꣣वा꣢य꣣या꣡ भुव꣢꣯नािन िन꣣ण꣢जे꣣ चा꣡꣢ण चे꣣ य꣢꣣तै꣡रव꣢꣯धत ॥ १४२३ ॥ २.१२.५.९

२. स꣡ भ꣢꣯माणाे अ꣣मृ꣡त꣢य꣣ चा꣡꣢ण उ꣣भे꣢꣫ ावा꣣ का꣡ये꣢ना꣣ व꣡ श꣢थे ।


ते꣡ज꣢ा अ꣣पाे꣢ म꣣ꣳह꣢ना꣣ प꣡र꣢ यत꣣ य꣡द꣢ दे꣣व꣢य꣣ ꣡व꣢सा꣣ स꣡दाे꣢ व꣣दुः꣢ ॥ १४२४ ॥ २.१२.५.१०

२२३
३. ते꣡ अ꣢य सत के꣣त꣡वाेऽमृ꣢꣯य꣣वाे꣡ऽदा꣢यासाे ज꣣नु꣡षी꣢ उ꣣भे꣡ अनु꣢꣯ ।
ये꣡भ꣢नृ꣣णा
 ꣡ च꣢ दे꣣꣬या꣢꣯ च पुन꣣त꣡ अादाजा꣢꣯नं म꣣न꣡ना꣢ अगृणत ॥ १४२५॥ ॥१७ (चे)॥ २.१२.५.११

[धा॰ ३२ । उ॰ १ | व॰ ७ ॥]

n
pp
इित पमः खडः ॥ ५ ॥

सूं (१८)

१. अ꣣भ꣢ वा꣣युं꣢ वी
꣣ ꣬य꣢꣯षा गृणा꣣नाे꣢३꣱ऽभ꣢ म꣣ा꣡व꣢꣯णा पू꣣य꣡मा꣢नः ।

अ꣣भी꣡ नरं꣢ ꣯ धी꣣ज꣡व꣢नꣳ रथे꣣ा꣢म꣣भी꣢ं꣣ वृ꣡ष꣢णं꣣ व꣡꣢बाम् ॥ १४२६ ॥ २.१२.६.१

२. अ꣣भ꣡ वा꣢꣯ सवस꣣ना꣡य꣢षा꣣भ꣢ धे꣣नूः꣢ स꣣दु꣡घाः꣢ पू꣣य꣡मा꣢नः ।



अ꣣भ꣡ च꣣ा꣡ भ꣢꣯वे नाे꣣ ह꣡र꣢या꣣य꣡ा꣢꣣थ꣡नाे꣢ देव साेम ॥ १४२७ ॥ २.१२.६.२

३. अ꣣भी꣡ नाे꣢ अष द꣣या꣡ वसू꣢꣯य꣣भ꣢꣫ वा꣣ पा꣡थ꣢वा पू꣣य꣡मा꣢नः ।


अ꣣भ꣢꣫ येन꣣ ꣡व꣢णम꣣꣡वा꣢मा
꣣ ꣬या꣢꣯षे꣣यं
 ꣡ ज꣢मद꣣व꣡ः꣢ ॥ १४२८ ॥ ॥१८ (ख)॥ २.१२.६.३

[धा॰ २१ । उ॰ २ । व॰ ७ ।]

सूं (१९)

१. य꣡ाय꣢꣯था अपूय꣣ म꣡घ꣢ववृ꣣ह꣡या꣢य ।


त꣡पृ꣢थ꣣वी꣡म꣢थय꣣त꣡द꣢ता उ꣣ताे꣡ दव꣢꣯म् ॥ १४२८ ॥ २.१२.६.४

२. त꣡े꣢ य꣣ाे꣡ अ꣢जायत꣣ त꣢द꣣क꣢ उ꣣त꣡ हक꣢ ृ ꣯ितः ।


त꣡꣢꣯मभ꣣भू꣡र꣢स꣣ य꣢ा꣣तं꣢꣫ य꣣ ज꣡व꣢म् ॥ १४३० ॥ २.१२.६.५

२२४
३. अा꣣मा꣡स꣢ प꣣꣡मैर꣢꣯य꣣ अा꣡ सूय꣢ ꣯ꣳ राेहयाे द꣣व꣢ ।
घ꣣म꣡ न सामं꣢꣯ तपता सवृ꣣꣢भ꣣जु꣢ं꣣ ग꣡व꣢णसे बृ꣣ह꣢त् ॥ १४३१ ॥ ॥१९ (पे)॥ २.१२.६.६

[धा॰ ३० । उ॰ १ । व॰ ७ ।]

n
pp
सूं (२०)

१. म꣡यपा꣢꣯य ते꣣ म꣢हः꣣ पा꣡꣢येव हरवाे मस꣣राे꣡ मदः꣢꣯ ।


वृ꣡षा꣢ ते꣣ वृ꣢ण꣣ इ꣡दु꣢वा꣣जी꣡ स꣢ह꣣सा꣡त꣢मः ॥ १४३२ ॥ २.१२.६.७

२. अा꣡ न꣢ते गत मस꣣राे꣢꣫ वृषा꣣ म꣢दाे꣣ व꣡रे ꣢यः ।


स꣣हा꣡वा꣢ꣳ इ सान꣣सः꣡ पृ꣢तना꣣ षा꣡डम꣢꣯यः ॥ १४३३ ॥ २.१२.६.८

३. व꣢꣫ꣳ ह शूरः꣣ स꣡िन꣢ता चाे꣣द꣢याे꣣ म꣡नु꣢षा꣣ र꣡थ꣢म् ।



स꣣हा꣢वा꣣द꣡यु꣢म꣣त꣢꣫माेषः꣣ पा꣢ं꣣ न꣢ शाे꣣च꣡षा꣢ ॥ १४३४ ॥ ॥२० (ब)॥ २.१२.६.६

[धा॰ २५ । उ॰ ३ | व॰ ३ ॥]

इित षः खडः ॥६ ॥

इित षपाठके तीयाेऽधः ॥ ६-२ ॥

इित ादशाेऽयायः समाः ॥ १२ ॥

२२५
अथ याेदशाेऽयायः ॥

अथ षपाठके तृतीयाेऽधः ॥ ६-३ ॥

n
pp
(१-२०) १ कव भागवः; २, ९, १६ भराजाे बाहपयः; ३ असतः कायपाे देवलाे वा; ४
सकः अांगरसः; ५ वााैयः; ६, ८ वसाे मैवणः; १०-१७ भागवः ागाथः; १०, १७
वमाे गाथनः; ११ मेधाितथः कावः; १२ शतं वैखानसाः; १३ यजत अाेयः; १४ मदुछदा
वैामः; १५ उशना कायः; १८ हयतः ागाथः; १९ बृहव अाथवणः; २० गृसमदः शाैनकः
॥ १, ३, १५ पवमानः साेमः ; २, ४, ६, ७, १४, १९, २० इः; ८ सरवान्; ९ सरवती;
१० सवता; ११ णपितः; १२ अः पवमानः; १३ मावणाै; १६-१८ अः ; १८ हवींष
वा; ५ सूयः ॥ १, ३-४, ८-१४, १६ (२-३), १८ गायी ; २ (१-३) अनुुप्; २ (४) बृहती; ६,
७ गाथः = (वषमा बृहती , समा सताेबृहती); १६ (१) वधमाना; १९ िु प्; २० (१) अः;
२० (२-३) अितशर; ५ जगती ॥ १५

सूं (१)

१. प꣡व꣢व वृ꣣꣢꣫मा स नाे꣣ऽपा꣢मू꣣म꣢ द꣣व꣡पर꣢꣯ ।


अ꣣या꣡ बृ꣢ह꣣ती꣡रषः꣢꣯ ॥ १४३५ ॥ २.१३.१.१

२. त꣡या꣢ पवव꣣ धा꣡र꣢या꣣ य꣢या꣣ गा꣡व꣢ इ꣣हा꣢गम꣢꣯न् ।


ज꣡या꣢स꣣ उ꣡प꣢ नाे गृ꣣ह꣢म् ॥ १४३६ ॥ २.१३.१.२

३. घृ꣣तं꣡ प꣢वव꣣ धा꣡र꣢या य꣣े꣡षु꣢ देव꣣वी꣡त꣢मः ।


अ꣣꣡यं꣢ वृ꣣꣡मा प꣢꣯व ॥ १४३७ ॥ २.१३.१.३

४. स꣡ न꣢ ऊ꣣जे꣢ य
꣣ ꣬३꣱य꣡यं꣢ प꣣व꣡ं꣢ धाव꣣ धा꣡र꣢या ।

दे꣣वा꣡सः꣢ ꣣ण꣢व꣣ह꣡ क꣢म् ॥ १४३८ ॥ २.१३.१.४

२२६
५. प꣡व꣢मानाे असयद꣣꣡ा꣢ꣳयप꣣ज꣡꣢नत् ।
꣣꣢व꣣ाे꣢च꣣य꣡चः꣢ ॥ १४३९ ॥ ॥१ (ची)॥ २.१३.१.५
[धा॰ २२ । उ॰ १ । व॰ ४ ।]

n
pp
सूं (२)

१. ꣡य꣢ै꣣ प꣡पी꣢षते꣣ व꣡ा꣢िन व꣣दु꣡षे꣢ भर ।


अ꣣रमा꣢य꣣ ज꣢म꣣ये꣡ऽप꣢ादवने꣣ न꣡रः꣢ ॥ १४४० ॥ २.१३.१.६

२. ए꣡मे꣢नं ꣣ये꣡त꣢न꣣ साे꣡मे꣢भः साेम꣣पा꣡त꣢मम् ।


अ꣡म꣢ेभऋजी꣣ष꣢ण꣣म꣡꣢ꣳ स꣣ते꣢भ꣣र꣡दु꣢भः ॥ १४४१ ॥ २.१३.१.७

३. य꣡द꣢ स꣣ते꣢भ꣣र꣡दु꣢भः꣣ साे꣡मे꣢भः ित꣣भू꣡ष꣢थ ।



वे꣢दा꣣ व꣡꣢य꣣ मे꣡ध꣢राे धृ꣣ष꣢꣫त꣣म꣡देष꣢꣯ते ॥ १४४२ ॥ २.१३.१.८

४. अ꣣ा꣡अ꣢ा꣣ इ꣢꣫दध꣣साे꣡ऽव꣢याे꣣ ꣡ भ꣢रा स꣣त꣢म् ।


꣣ ꣡स꣢मय꣣ जे꣡य꣢य श꣡ध꣢ताे꣣ऽभ꣡श꣢तेरव꣣व꣡र꣢त् ॥ १४४३॥
कुव ॥२ (ठ)॥ २.१३.१.९

[धा॰ २३ । उ॰ २ | व॰ १ ॥]

इित थमः खडः ॥ १ ॥

सूं (३)

१. ब꣣꣢वे꣣ नु꣡ वत꣢꣯वसेऽ꣣णा꣡य꣢ दव꣣पृ꣡शे꣢ ।


साे꣡मा꣢य गा꣣थ꣡म꣢चत ॥ १४४४ ॥ २.१३.२.१

२२७
२. ह꣡त꣢युतेभ꣣र꣡꣢भः स꣣त꣡ꣳ साेम꣢ ꣯ं पुनीतन ।
म꣢धा꣣वा꣡ धा꣢वता꣣ म꣡धु꣢ ॥ १४४५ ॥ २.१३.२.२

३. न꣢म꣣से꣡दुप꣢꣯ सीदत द꣣े꣢द꣣भ꣡ ी꣢णीतन ।

n
pp
इ꣢दु꣣म꣡े꣢ दधातन ॥ १४४६ ॥ २.१३.२.३

४. अ꣣महा꣡ वच꣢꣯षणः꣣ प꣡व꣢व साेम꣣ शं꣡ गवे꣢꣯ ।


दे꣣वे꣡याे꣢ अनुकाम꣣कृ꣢त् ॥ १४४७॥ २.१३.२.४

५. इ꣡ाय
꣢ साेम꣣ पा꣡त꣢वे꣣ म꣡दा꣢य꣣ प꣡र꣢ षयसे ।

म꣣न꣡न꣢꣯स꣣प꣡ितः꣢ ॥ १४४८ ॥ २.१३.२.५

६. प꣡व꣢मान स꣣वी꣡य꣢ꣳ र꣣य꣡ꣳ साे꣢म ररह णः ।


इ꣢꣣व꣡े꣢ण नाे यु꣣जा꣢ ॥ १४४९ ॥ ॥ ३ (यू)॥ २.१३.२.६

[धा॰ ३२ । उ॰ नात । व॰ ६।]

सूं (४)

१. उ꣢꣯ेद꣣भ꣢ ु꣣ता꣡म꣢घं वृष꣣भं꣡ नया꣢꣯पसम् ।


अ꣡ता꣢रमेष सूय ॥ १४५० ॥ २.१३.२.७

२. न꣢व꣣ याे꣡ न꣢व꣣ितं꣡ पुर꣢ ाे꣯ ब꣣भे꣡द꣢ बा


꣣ ꣬ाे꣢꣯जसा ।

अ꣡हं꣢ च वृ꣣हा꣡व꣢धीत् ॥ १४५२ ॥ २.१३.२.८

३. स꣢ न꣣ इ꣡ः꣢ श꣣वः꣡ सखाा꣢꣯व꣣ाे꣢म꣣꣡व꣢मत् ।


उ꣣꣡धा꣢रे व दाेहते ॥ १४५२॥ ॥४ (ती)॥ २.१३.२.९

[धा॰ ९ । उ॰ १ | व॰ ४ ॥]

२२८
इित तीयः खडः ॥ २ ॥

सूं (५)

n
pp
१. व꣣ा꣢ड् बृ꣣ह꣡प꣢बत साे꣣यं꣢꣫ मवायु꣣द꣡ध꣢꣣꣡प꣢ता꣣व꣡व꣢तम् ।

वा꣡त꣢जूताे꣣ याे꣡ अ꣢भ꣣र꣡꣢ित꣣ ꣡ना꣢ ꣣जाः꣡ प꣢पित ब꣣धा꣡ व रा꣢꣯जित ॥ १४५३ ॥ २.१३.३.१

२. व꣣ा꣢ड् बृ꣣ह꣡सभ꣢ ꣯ृतं वाज꣣सा꣡त꣢मं꣣ ध꣡म꣢ द꣣वाे꣢ ध꣣꣡णे꣢ स꣣य꣡मप꣢꣯तम् ।


अ꣣महा꣡ वृ꣢꣣हा꣡ द꣢यु꣣ह꣡त꣢मं꣣ याे꣡ित꣢जे असर꣣हा꣡ स꣢प꣣हा꣢ ॥ १४५४ ॥ २.१३.३.२

३. इ꣣द꣢꣫ꣳ ें꣣ याे꣡ित꣢षां꣣ याे꣡ित꣢꣣मं꣡ व꣢꣣ज꣡꣢न꣣ज꣡दु꣢यते बृ꣣ह꣢त् ।


व꣣ा꣢ड् ा꣣जाे꣢꣫ मह꣣ सू꣡याे꣢ ꣣श꣢ उ꣣꣡ प꣢थे꣣ स꣢ह꣣ अाे꣢जाे꣣ अ꣡यु꣢तम् ॥ १४५५ ॥ ॥५ (ज)॥
२.१३.३.३

[धा॰ २७ । उ॰ ३ । व॰ ३।]

सूं (६)

१. इ꣡꣣ ꣡त꣢ं न꣣ अा꣡ भ꣢र प꣣ता꣢ पु꣣े꣢याे꣣ य꣡था꣢ ।


श꣡ा꣢ णाे अ꣣꣡पु꣢त꣣ या꣡म꣢िन जी꣣वा꣡ याेित꣣रशीमह ॥ १४५६ ॥ २.१३.३.४

२. मा꣢ नाे꣣ अ꣡ा꣢ता वृ꣣ज꣡ना꣢ दुरा꣣याे꣢३꣱ मा꣡श꣢वा꣣साे꣡ऽव꣢ मुः ।


व꣡या꣢ व꣣यं꣢ ꣣व꣢तः꣣ श꣡꣢तीर꣣पाे꣡ऽित꣢ शूर तरामस ॥ १४५७॥ ॥६ (ल)॥ २.१३.३.५

[धा॰ ९ । उ॰ नात । व॰ १ ।]

सूं (७)

२२९
१. अ꣣ा꣢ा꣣ ः꣢꣣ इ꣢꣣ ा꣡व꣢ प꣣रे ꣡ च꣢ नः ।
꣡ ꣢ च नाे जर꣣तॄ꣡स꣢पते꣣ अ꣢हा꣣ द꣢वा꣣ न꣡ं꣢ च रषः ॥ १४५८ ॥
वा २.१३.३.६

n
२. ꣣भ꣡ शूर꣢ ाे꣯ म꣣घ꣡वा꣢ त꣣वी꣡म꣢घः꣣ स꣡꣢ाे वी
꣣ ꣬या꣢꣯य꣣ क꣢म् ।

pp
उ꣣भा꣡ ते꣢ बा꣣꣡ वृष꣢꣯णा शतताे꣣ िन꣡ या वं꣢꣯ मम꣣꣡तः꣢ ॥ १४५९ ॥ ॥७ (वी)॥ २.१३.३.७

[धा॰ १५ । उ॰ नात | व॰ ४ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (८)

१. ज꣣नीय꣢ताे꣣ व꣡꣢वः पुी꣣य꣡तः꣢ स꣣दा꣡न꣢वः ।


स꣡र꣢वतꣳहवामहे ॥ १४६० ॥ ॥८ (राै)॥ २.१३.४.१

[धा॰ ३ । उ॰ नात । व॰ नात ।]

सूं (९)

१. उ꣣त꣡ नः꣢ ꣣या꣢ या


꣣ ꣡स꣢ स꣣꣡व꣢सा꣣ स꣡जु꣢ा ।

स꣡र꣢वती꣣ ताे꣡या꣢ भूत् ॥ १४६१ ॥ ॥९ (हाै)॥ २.१३.४.२

[धा॰ १ । उ॰ नात । व॰ नात।]

सूं (१०)

१. त꣡स꣢व꣣त꣡व र꣢ े ꣯यं꣣ भ꣡गाे꣢ दे꣣व꣡य꣢ धीमह ।


ध꣢याे꣣ याे꣡ नः꣢ चाे꣣द꣡या꣢त् ॥१ ॥ ॥ १४६२ ॥ २.१३.४.३

२३०
२. साे꣣मा꣢नां꣣ व꣡र꣢णं (कृणु꣣ह꣡ ꣢णपते ।
क꣣ी꣡व꣢तं꣣ य꣡ अाै꣣श꣣जः꣢ ॥)* ॥ १४६३ ॥ २.१३.४.४

n
३. अ꣢꣣ अा꣡यू꣢ꣳष पवसे꣣ (अा꣢ स꣣वाे꣢ज꣣म꣡षं꣢ च नः ।

pp
अा꣣रे ꣡ बा꣢धव दु꣣꣡ना꣢म् ॥)* ॥ १४६४ ॥ ॥१० (य)॥ २.१३.४.५

[धा॰ २ । उ॰ नात । व॰ १।]

सूं (११)

१. ता꣡ नः꣢ शं꣣ पा꣡थ꣢वय (म꣣हाे꣢ रा꣣याे꣢ द꣣य꣡य꣢ ।


म꣡ह꣢ वा ꣣ं꣢ दे꣣वे꣡षु꣢ ॥)* ॥ १४६५ ॥ २.१३.४.६

२. ऋ꣣त꣢मृ꣣ते꣢न꣣ स꣡प꣢तेष꣣रं ꣡ द꣢꣯माशाते ।



अ꣣꣡हा꣢ दे꣣वाै꣡ व꣢धेते ॥ १४६६ ॥ २.१३.४.७

३. वृ꣣꣡ा꣢वा र
꣣ ꣬या꣢꣯पे꣣ष꣢꣫पती꣣ दा꣡नु꣢मयाः ।

बृ꣣ह꣢तं꣣ ग꣡त꣢माशाते ॥ १४६७ ॥ ॥११ (पा)॥ २.१३.४.८

[धा॰ ५ । उ॰ १ । व॰ २।]

सूं (१२)

१. यु꣣꣡त꣢ ꣣꣡म꣢꣣षं꣡ चर꣢꣯तं꣣ प꣡र꣢ त꣣थु꣡षः꣢ ।


राे꣡च꣢ते राेच꣣ना꣢ द꣣व꣢ ॥ १४६८॥ २.१३.४.९

२. यु꣣꣡य꣢य꣣ का꣢या꣣ ह꣢र꣣ व꣡पसा꣣ र꣡थे꣢ ।


शाे꣡णा꣢ धृ꣣णू꣢ नृ꣣वा꣡ह꣢सा ॥ १४६९ ॥ २.१३.४.१०

२३१
꣣ ꣢ं कृ꣣व꣡꣢के꣣त꣢वे꣣ पे꣡शाे꣢ मया अपे꣣श꣡से꣢ ।
३. केत
स꣢मु꣣ष꣡꣢रजायथाः ॥ १४७०॥ ॥१२ (य)॥ २.१३.४.११

[धा॰ ७ । उ॰ नात । व॰ १ ।]

n
pp
इित चतथः खडः ॥ ४ ॥

सूं (१३)

१. अ꣣य꣡ꣳ साेम꣢꣯ इ꣣ त꣡य꣢ꣳसवे꣣ त꣡यं꣢ पवते꣣ व꣡म꣢य पाह ।


व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ वं व꣢꣯वृ꣣ष꣢꣫ इदुं꣣ म꣡दा꣢य꣣ यु꣡या꣢य꣣ साे꣡म꣢म् ॥ १४७१ ॥ २.१३.५.१

२. स꣢ ई꣣ꣳ र꣢थाे꣣ न꣡ भु꣢र꣣षा꣡ड꣢याेज म꣣हः꣢ पु꣣꣡ण꣢ सा꣣त꣢ये꣣ व꣡सू꣢िन ।



अा꣢दं꣣ व꣡ा꣢ न
꣣ ꣬या꣢꣯ण जा꣣ता꣡ व꣢षाता꣣ व꣡न꣢ ऊ꣣वा꣡ न꣢वत ॥ १४७२ ॥ २.१३.५.२

३. श꣣ी꣢꣫ शधाे꣣ न꣡ मा꣢꣯तं पव꣣वा꣡न꣢भशता द꣣या꣢꣫ यथा꣣ व꣢ट् ।


अा꣢पाे꣣ न꣢ म꣣ू꣡ स꣢म꣣ित꣡भ꣢वा नः स꣣ह꣡ा꣢साः पृतना꣣षा꣢꣫ य꣣ः꣢ ॥ १४७३॥ ॥१३ (घी)॥ २.१३.५.३

[धा॰ २६ । उ॰ ४ । व॰ ४।]

सूं (१४)

१. व꣡म꣢े य꣣ा꣢ना꣣ꣳहाे꣢ता꣣ व꣡े꣣षाꣳह꣣तः꣢ ।


दे꣣वे꣢भ꣣मा꣡नु꣢षे꣣ ज꣡ने꣢ ॥ १४७४ ॥ २.१३.५.४

२. स꣡ नाे꣢ म꣣ा꣡भ꣢रव꣣रे ꣢ ज꣣ा꣡भ꣢यजा म꣣हः꣢ ।


अा꣢ दे꣣वा꣡व꣢꣣ य꣡꣢ च ॥ १४७५ ॥ २.१३.५.५

२३२
३. वे꣢था꣣ ह꣡ वे꣢धाे꣣ अ꣡व꣢नः प꣣थ꣡꣢ दे꣣वा꣡꣢सा ।
अ꣡े꣢ य꣣े꣡षु꣢ सताे ॥ १४७६॥ ॥१५ (वू)॥ २.१३.५.६

[धा॰ ६ । उ॰ नात । व॰ नात।]

n
pp
सूं (१५)

१. हाे꣡ता꣢ दे꣣वाे꣡ अम꣢꣯यः पु꣣र꣡ता꣢देित मा꣣य꣡या꣢ ।


व꣣द꣡था꣢िन चाे꣣द꣡य꣢न् ॥ १४७७ ॥ २.१३.५.७

२. वा꣣जी꣡ वाजे꣢꣯षु धीयतेऽव꣣रे ꣢षु꣣ ꣡ णी꣢यते ।


व꣡ाे꣢ य꣣꣢य꣣ सा꣡ध꣢नः ॥ १४७८ ॥ २.१३.५.८

३. ध꣣या꣡ च꣢े꣣ व꣡रे ꣢याे भू꣣ता꣢नां꣣ ग꣢भ꣣मा꣡ द꣢धे ।



द꣡꣢य प꣣त꣢रं ꣣ त꣡ना꣢ ॥ १४७९ ॥ ॥१५ (रा)॥ २.१३.५.९

[धा॰ २३ । उ॰ नात | व॰ २ ॥]

इित पमः खडः ॥ ५ ॥

सूं (१६)

१. अा꣢ सते
꣣ ꣡ स꣢त꣣ ꣢य꣣ꣳराे꣡द꣢याेरभ꣣꣡य꣢म् ।

र꣣सा꣡ द꣢धीत वृष꣣भ꣢म् ॥ १४८० ॥ २.१३.६.१

२. ते꣡ जा꣢नत꣣ व꣢माे꣣ं꣢३ सं꣢ व꣣सा꣢साे꣣ न꣢ मा꣣तृ꣡भः꣢ ।


म꣣थाे꣡ न꣢सत जा꣣म꣡भः꣢ ॥ १४८१ ॥ २.१३.६.२

२३३
३. उ꣢प꣣ ꣡े꣢षु꣣ ब꣡स꣢तः कृव꣣ते꣢ ध꣣꣡णं꣢ द꣣व꣢ ।
इ꣡े꣢ अ꣣ा꣢꣫ नमः
꣣ ꣬ वः꣢꣯ ॥ १४८२ ॥ ॥१६ (च)॥ २.१३.६.३

[धा॰ १२ । उ॰ १ । व॰ १ ।]

n
pp
सूं (१८)

१. त꣡ददा꣢꣯स꣣ भु꣡व꣢नेष꣣ु ये꣢ं꣣ य꣡ताे꣢ ज꣣꣢ उ꣣꣢वे꣣ष꣡नृ꣢णः ।


स꣣ाे꣡ ज꣢ा꣣नाे꣡ िन र꣢꣯णाित꣣ श꣢ू꣣न꣢नु꣣ यं꣢꣫ वे꣣ म꣢द꣣यू꣡माः꣢ ॥ १४८३ ॥ २.१३.६.४

२. वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡याे꣢जाः꣣ श꣡ु꣢दा꣣सा꣡य꣢ भ꣣य꣡सं꣢ दधाित ।


अ꣡य꣢न य꣣न꣢꣣ स꣢꣣ सं꣡ ते꣢ नवत꣣ ꣡भृ꣢ता꣣ म꣡दे꣢षु ॥ १४८४ ॥ २.१३.६.५

३. वे꣢꣫ त꣣म꣡प꣢ वृत꣣ व꣢े꣣ ꣢꣫यदे꣣ते꣢꣫ िभव꣣यू꣡माः꣢ ।


वा꣣दाेः꣡ वाद꣢꣯यः वा꣣दु꣡ना꣢ सृजा꣣ स꣢म꣣दः꣢꣫ स मधु꣣ म꣡धु꣢नाभ
꣣ ꣡ याे꣢धीः ॥ १४८५ ॥ ॥१७ (णी)॥

२.१३.६.६
[धा॰ २३ । उ॰ ५ । व॰ ४ ।]

४. ि꣡क꣢केषु मह꣣षाे꣡ यवा꣢꣯शरं तवश꣣꣢तृ꣣प꣡साे꣢꣯ममपब꣣꣡णु꣢ना स꣣तं꣡ य꣢थाव꣣श꣢म् ।


स꣡ इ ꣢ ममाद꣣ म꣢ह꣣ क꣢म꣣ क꣡त꣢वे म꣣हा꣢मु꣣꣡ꣳ सैन꣢꣯ꣳ से꣣वाे꣢ दे꣣व꣢ꣳ स꣣य꣡ इदु꣢ ः꣯ स꣣य꣡म꣢꣯म् ॥ १४८६
॥ २.१२.६.७

५. सा꣣कं꣢ जा꣣तः꣡ त꣢꣯ना सा꣣क꣡माेज꣢꣯सा ववथ सा꣣कं꣢ वृ꣣ाे꣢ वी


꣣ ꣬यै꣢ ः꣯ सास꣣ह꣢꣫मृधाे꣣ व꣡च꣢षणः ।

दा꣢ता꣣ रा꣡ध꣢ तव꣣ते꣢꣫ कायं꣣ व꣢स꣣ ꣡चे꣢तन꣣ सै꣡न꣢ꣳ से꣣वाे꣢ दे꣣व꣢ꣳ स꣣य꣡ इदु꣢ ः꣯ स꣣य꣡म꣢꣯म् ॥ १४८७ ॥
२.१३.६.८

६. अ꣢ध꣣ व꣡षी꣢माꣳअ꣣याे꣡ज꣢सा꣣ कृ꣡वं꣢ यु꣣धा꣡भ꣢व꣣दा꣡ राेद꣢꣯सी अापृणदय म꣣꣢ना꣣ ꣡ वा꣢वृधे ।


अ꣡ध꣢ा꣣यं꣢ ज꣣ठ꣢रे ꣣ े꣡म꣢रयत꣣ ꣡ चे꣢तय꣣ सै꣡न꣢ꣳसे꣣वाे꣢ दे꣣व꣢ꣳ स꣣य꣡ इदु꣢ ः꣯ स꣣य꣡म꣢꣯म् ॥ १४८८ ॥
॥१८ (थ)॥ २.१३.६.९

२३४
[धा॰ ५४ । उ॰ २ | व॰ १३ ॥]

इित षः खडः ॥६ ॥

n
pp
इित षपाठके तृतीयाेऽधः षपाथक समाः॥ ६ ॥

इित याेदशाेऽयायः ॥ १३ ॥

२३५
अथ चथुदशाेऽयायः ॥

अथ समपाठके थमाेऽधः ॥ ७-१ ॥

n
pp
(१-२०) १ , ९ यमेध अारसः; २ नृमेध-पुमेधावारसाै; ३, ७ यणैवृणः सदयुः
पाैकुसः; ४ शनःशेप अाजीगितः; ५ वस कावः; ६ अतापसः; ८ वमना वैय: १०
वसाे मैावणः; ११ साैभरः कावः; १२ शतं वैखानसः; १३ वसूयव अाेयः; १४ गाेतमाे
रागणः; १५ केतराेयः; १६ वप अारसः ॥ १-२, ५, ८-९ इः; ३, ७ पवमानः साेमः;
४, १०-११, १३-१६ अः; ६ वेदेवाः; १२ अः पवमानः ॥ १, ४-५, १२-१६ गायी; २,
१० गाथः = (वषमा बृहती , सम सताेबृहती) ३, ७ ऊवा बृहती; ६ अनुुप्; ८-९ उणक्;
११ बृहती ॥

सूं (१)

१. अ꣣भ꣡  गाेप꣢꣯ितं ग꣣रे ꣡꣢मच꣣ य꣡था꣢ व꣣दे꣢ ।
सू꣣नु꣢ꣳ स꣣य꣢य꣣ स꣡प꣢ितम् ॥ १४८९ ॥ २.१४.१.१

२. अा꣡ हर꣢꣯यः ससृ꣣रे ꣡ऽ꣢षी꣣र꣡ध꣢ ब꣣ह꣡ष꣢ ।


य꣢ा꣣भ꣢ सं꣣न꣡वा꣢महे ॥ १४९० ॥ २.१४.१.२

३. इ꣡ाय
꣢ ꣣ गा꣡व꣢ अा꣣श꣡रं ꣢ दुद꣣े
ु ꣢ व꣣꣢णे꣣ म꣡धु꣢ ।
य꣡सी꣢मुप꣣रे ꣢ व꣡द꣢त् ॥ १४९१॥ ॥१ (हा)॥ २.१४.१.३

[धा॰ ११ । उ॰ नात । व॰ २ ।]

सूं (२)

२३६
१. अा꣢ नाे꣣ व꣡ा꣢स꣣ ह꣢य꣣म꣡꣢ꣳ स꣣म꣡स꣢ भूषत ।
उ꣢प꣣ ꣡ा꣢ण꣢ स꣡व꣢नािन वृहपरम꣣या꣡ ऋ꣢चीषम ॥ १४९२ ॥ २.१४.१.४

२. वं꣢ दा꣣ता꣡ ꣢थ꣣माे꣡ राध꣢꣯साम꣣य꣡स꣢ स꣣य꣡ ई꣢शान꣣कृ꣢त् ।

n
pp
त꣣वु꣢य꣣ यु꣡या वृ꣢꣯णीमहे पु꣣꣢य꣣ श꣡व꣢साे म꣣हः꣢ ॥ १४९३ ॥ ॥१२(य)॥ २.१४.१.५

[धा॰ १७ । उ॰ नात । व॰ ३ ।]

सूं (३)

१. ꣣ं꣢ पी꣣यू꣡षं꣢ पू꣣य꣢꣫ यदु


꣣ ꣬यं꣢꣯ म꣣हाे꣢ गा꣣ह꣢꣣व꣡ अा िनर꣢꣯धुत ।

इ꣡꣢म꣣भ꣡ जाय꣢꣯मान꣣ꣳ स꣡म꣢वरन् ॥ १४९४ ॥ २.१४.१.६

२. अा꣢दं꣣ के꣢ च꣣प꣡य꣢मानास꣣ अा꣡यं꣢ वस꣣꣡चाे꣢ द꣣या꣢ अ


꣣ ꣬य꣢꣯नूषत ।

द꣣वाे꣡ न वार꣢꣯ꣳ सव꣣ता꣡ यू꣢णुते ॥ १४९५ ॥ २.१४.१.७

३. अ꣢ध꣣ य꣢द꣣मे꣡ प꣢वमान꣣ राे꣡द꣢सी इ꣣मा꣢ च꣣ व꣢ा꣣ भु꣡व꣢ना꣣भ꣢ म꣣꣡ना꣢ ।


यू꣣थे꣢꣫ न िन꣣ा꣡ वृ꣢ष꣣भाे꣡ व रा꣢꣯जस ॥ १४९६ ॥ ॥ ३ (खू)॥ २.१४.१.८

[धा॰ १६ । उ॰ २ । व॰ ६ ।]

सूं (४)

१. इ꣣म꣢मू꣣ षु꣢꣫ वम꣣ा꣡क꣢ꣳ स꣣िनं꣡ गा꣢य꣣ं꣡ नया꣢꣯ꣳसम् ।


अ꣡े꣢ दे꣣वे꣢षु꣣ ꣡ वाे꣢चः ॥ १४९७॥ २.१४.१.९

२. व꣣भा꣡स꣢ चभानाे꣣ स꣡धाे꣢꣣मा꣡ उ꣢पा꣣क꣢ अा ।


स꣣ाे꣢ दा꣣श꣡षे꣢ रस ॥ १४९८॥ २.१४.१.१०

२३७
३. अा꣡ नाे꣢ भज प꣣र꣡मेवा वाजे꣢꣯षु मय꣣मे꣡षु꣢ ।
श꣢ा꣣ व꣢वाे꣣ अ꣡त꣢मय ॥ १४९९ ॥ ॥४ (टा)॥ २.१४.१.११

[धा॰ १६ । उ॰ २ । व॰ ६ । ]

n
pp
सूं (५)

१. अ꣣ह꣢꣫म प꣣त꣡पर꣢꣯ मे꣣धा꣢मृ꣣त꣡य꣢ ज꣣꣡ह꣢ ।


अ꣣ह꣡ꣳ सूय꣢ ꣯ इवाजिन ॥ १५०० ॥ २.१४.१.१२

२. अ꣣हं꣢ ꣣े꣢न꣣ ज꣡꣢ना꣣ ग꣡रः꣢ शाम कव꣣व꣢त् ।


ये꣢꣫नेः꣣ श꣢꣣म꣢꣣धे꣢ ॥ १५०१ ॥ २.१४.१.१३

३. ये꣡ वाम꣢꣯꣣ न꣡ त꣢ु ꣣वु꣡ऋष꣢꣯याे꣣ ये꣡ च꣢ तुवु


꣣ ः꣢ ।

म꣡मे꣢꣯धव꣣ स꣡ु ꣢तः ॥ १५०२॥



॥५ (थु)॥ २.१४.१.१४

[धा॰ १४ । उ॰ २ | व॰ ५ ॥]

इित थमः खडः ॥ १ ॥

सूं (६)

१. अ꣢े꣣ व꣡े꣢भर꣣꣡भ꣣जाे꣢ष
 ꣣ ꣡꣢ सहकृत ।
ये꣡ दे꣢व꣣ा꣢꣫ य अा꣣यु꣢षु꣣ ते꣡भ꣢नाे महया꣣ ग꣡रः꣢ ॥ १५०३ ॥ २.१४.२.१

२. ꣡ स वे꣢꣯भ꣣र꣡꣢भ꣢र꣣ः꣡ स यय꣢꣯ वा꣣ज꣡नः꣢ ।


त꣡न꣢ये ताे꣣के꣢ अ꣣꣢꣫दा स꣣य꣢꣫ाजैः꣣ प꣡र꣢वृतः ॥ १५०४ ॥ २.१४.२.२

२३८
३. वं꣡ नाे꣢ अे अ꣣꣢भ꣣꣡꣢ य꣣ं꣡ च꣢ वधय ।
वं꣡ नाे꣢ दे꣣व꣡ता꣢तये रा꣣याे꣡ दाना꣢꣯य चाेदय ॥ १५०५ ॥ ॥६ (ड)॥ २.१४.२.३

[धा॰ १८ । उ ३ । व॰ ३ ।]

n
pp
सूं (७)

१. वे꣡ साे꣢म थ꣣मा꣢ वृ꣣꣡ब꣢हषाे म꣣हे꣡ वाजा꣢꣯य꣣ ꣡व꣢से꣣ ध꣡यं꣢ दधुः ।


स꣡ वं नाे꣢꣯ वीर वी
꣣ ꣬या꣢꣯य चाेदय ॥ १५०६॥ २.१४.२.४

꣣ ꣬य꣢꣯भ꣣ ह꣡ व꣢꣯सा त꣣त꣢द꣣थाे꣢सं꣣ न꣡ कं च꣢꣯न꣣पा꣢न꣣म꣡꣢ तम् ।


२. अ
श꣡या꣢भ꣣न꣡ भर꣢꣯माणाे꣣ ग꣡भ꣢याेः ॥ १५०७ ॥ २.१४.२.५

३. अ꣡जी꣢जनाे अमृत꣣ म꣡या꣢य꣣ अ꣢मृ꣣त꣢य꣡ ध꣡म꣢꣣मृ꣡त꣢य꣣ चा꣡꣢णः ।



स꣡दा꣢सराे꣣ वा꣢ज꣢म꣢छा꣣ स꣡िन꣢यदत् ॥ १५०८ ॥ ॥७ (ले )॥ २.१४.२.६

[धा॰ १० । उ॰ नात । व॰ ७ ।]

सूं (८)

१. ए꣢दु꣣म꣡ा꣢य सत꣣ प꣡बा꣢ित साे꣣यं꣡ मधु꣢꣯ ।


꣡ राधा꣢꣯ꣳस चाेदयते महव꣣ना꣢ ॥ १५०९ ॥ २.१४.२.७

२. उ꣢पाे꣣ ह꣡र꣢णां꣣ प꣢ितं꣣ रा꣡धः꣢ पृ꣣꣡त꣢मवम् ।


नू꣣न꣡ꣳ ु꣢ध तव꣣ताे꣢ अ꣣꣡य꣢ ॥ १५१० ॥ २.१४.२.८

३. न꣢ 
꣣ ꣬ꣳ३꣱ग꣢ पु꣣रा꣢ च꣣ न꣢ ज꣣े꣢ वी꣣रत
꣡ ꣢र꣣व꣢त् ।

न꣡ क꣢ रा꣣या꣢꣫ नैवथा꣣ न꣢ भ꣣द꣡ना꣢ ॥ १५११॥ ॥८(चा)॥ २.१४.२.९

२३९
[धा॰ १७ । उ॰ १ । व॰ ७७ ।]

सूं (९)

n
pp
१. न꣣दं꣢ व꣣ अाे꣡द꣢तीनां न꣣दं꣡ याेय꣢ ु꣯वतीनाम् ।
प꣡ितं꣢ वाे꣣ अ꣡या꣢नां धेनू꣣ना꣡म꣢षुयस ॥ १५१२॥ ॥९ (व)॥ २.१४.२.१०

[धा॰ ५ । उ॰ नात | व॰ १ ॥]

इित तीयः खडः ॥ २ ॥

सूं (१०)

१. दे꣣वाे꣡ वाे꣢ वणाे꣣दाः꣢ पू꣣णा꣡ व꣢वा꣣स꣡च꣢म् ।



उ꣡ा꣢ स꣣꣢व꣣मु꣡प꣢ वा पृणव꣣मा꣡दाे꣢꣯ दे꣣व꣡ अाेह꣢ते १५१३ ॥ २.१४.३.१

२. त꣡ꣳ हाेत꣢ ा꣯रमव꣣र꣢य꣣ ꣡चे꣢तसं꣣ व꣡िं꣢ दे꣣वा꣡ अ꣢कृवत ।


द꣡धा꣢ित꣣ र꣡ं꣢ वध꣣ते꣢ स꣣वी꣡य꣢म꣣꣡जन꣢ ा꣯य दा꣣श꣡षे꣢ ॥ १५१४ ॥ ॥१० (ल)॥ २.१४.३.२

[धा॰ १४ । उ॰ नात । व॰ ३ ।]

सूं (११)

१. अ꣡द꣢श गात꣣व꣡꣢माे꣣ य꣡꣢꣣ता꣡या꣢द꣣धुः꣢ ।


उ꣢पाे꣣ षु꣢ जा꣣त꣡माय꣢꣯य꣣ व꣡ध꣢नम꣣ं꣡ न꣢त नाे꣣ ग꣡रः꣢ ॥ १५१५ ॥ २.१४.३.३

२. य꣢ा꣣े꣡ज꣢त कृ꣣꣡य꣢꣣कृ꣡या꣢िन कृव꣣तः꣢ ।


स꣣हसां꣢ मे꣣ध꣡सा꣢तावव꣣ ꣢ना꣣ं꣢ धी꣣भ꣡न꣢मयत ॥ १५१६ ॥ २.१४.३.४

२४०
३. ꣡ दैव꣢ ाे꣯दासाे अ꣣꣢ (देव इ꣣ाे꣢ न꣣ म꣡꣢ना ।
अ꣡नु꣢ मा꣣त꣡रं ꣢ पृथ꣣वीं꣡ व वा꣢꣯वृते त꣣थाै꣡ नाक꣢꣯य꣣ श꣡म꣢ण॥)* ॥ १५१७॥ ॥११ (हा)॥ २.१४.३.५

[धा॰ १६ । उ॰ नात । व॰ २ ।]

n
pp
सूं (१२)

१. अ꣢꣣ अा꣡यूं꣢ष पवस꣣ (अा꣢ स꣣वाे꣢ज꣣म꣡षं꣢ च नः ।


अा꣣रे ꣡ बा꣢धव दु꣣꣡ना꣢म् ॥)* ॥ १५१८ ॥ २.१४.३.६

२. अ꣣꣢꣫ऋषः꣣ प꣡व꣢मानः꣣ पा꣡꣢जयः पु꣣राे꣡ह꣢तः ।


त꣡मी꣢महे महाग꣣य꣢म् ॥ १५१९ ॥ २.१४.३.७

३. अ꣢े꣣ प꣡व꣢व꣣ व꣡पा꣢ अ꣣े꣡ वच꣢ ः꣯ स꣣वी꣡य꣢म् ।



द꣡ध꣢꣣यं꣢꣫ मय꣣ पाे꣡ष꣢म् ॥ १५२० ॥ ॥१२ (फ)॥ २.१४.३.८

[धा॰ १० । उ॰ २ । व॰ १ ।]

सूं (१३)

१. अ꣡े꣢ पावक राे꣣च꣡षा꣢ म꣣꣡या꣢ देव ज꣣꣡या꣢ ।


अा꣢ दे꣣वा꣡व꣢꣣ य꣡꣢ च ॥ १५२१॥ २.१४.३.९

२. तं꣡ वा꣢ घृतवीमहे꣣ च꣡꣢भानाे व꣣ ꣡श꣢म् ।


दे꣣वा꣢꣫ꣳ अा वी꣣त꣡ये꣢ वह ॥ १५२२ ॥ २.१४.३.१०

३. वी꣣ित꣡हाे꣢ं वा कवे ु꣣म꣢त꣣ꣳ सम


꣡ ꣢धीमह ।

अ꣡े꣢ बृ꣣ह꣡त꣢मव꣣रे ꣢ ॥ १५२३ ॥ ॥१३ (टाै)॥ २.१४.३.११

२४१
[धा॰ १८ । उ॰ १ | व॰ ना ॥]

इित तृतीयः खडः ॥ ३ ॥

n
pp
सूं (१४)

१. अ꣡वा꣢ नाे अ ऊ꣣ित꣡भ꣢गाय꣣꣢य꣣ ꣡भ꣢मण ।


व꣡ा꣢स धी꣣षु꣡ व꣢ ॥ १५२४ ॥ २.१४.४.१

२. अा꣡ नाे꣢ अे र꣣यं꣡ भ꣢र सा꣣सा꣢हं꣣ व꣡रे ꣢यम् ।


व꣡ा꣢स पृ꣣स꣢ दु꣣꣡र꣢म् ॥ १५२५ ॥ २.१४.४.२

३. अा꣡ नाे꣢ अे सचे꣣त꣡ना꣢ र꣣यं꣢ व꣣ा꣡यु꣢पाेषसम् ।



मा꣣डकं꣡ धे꣢ह जी꣣व꣡से꣢ ॥ १५२६ ॥ ॥१४ (वाै)॥ २.१४.४.३

[धा॰ १५ । उ॰ नात । व॰ नात ।]

सूं (१५)

१. अ꣣꣡ꣳ ह꣢वत नाे꣣ ध꣢यः꣣ स꣡ि꣢मा꣣श꣡म꣢वा꣣ज꣡षु꣢ ।


ते꣡न꣢ जे꣣ ध꣡नं꣢धनम् ॥ १५२७ ॥ २.१४.४.४

२. य꣢या꣣ गा꣢ अाक


꣣ ꣡रा꣢महै꣣ से꣡न꣢याे꣣ त꣢वाे꣣या꣢ ।

तां꣡ नाे꣢ हव म꣣घ꣡꣢ये ॥ १५२८ ॥ २.१४.४.५

३. अा꣡े꣢ थू꣣र꣢ꣳ र꣣यं꣡ भ꣢र पृ꣣थु꣡ं गाेम꣢꣯तम꣣꣡न꣢म् ।


अ꣣
꣢ ꣫ खं व꣣त꣡या꣢ प꣣व꣢म् ॥ १५२९ ॥ २.१४.४.६

२४२
४. अ꣢े꣣ न꣡꣢म꣣ज꣢र꣣मा꣡ सूय꣢ ꣯ꣳ राेहयाे द꣣व꣢ ।
द꣢ध꣣ाे꣢ित꣣ज꣡ने꣢यः ॥ १५३० ॥ २.१४.४.७

n
५. अ꣡े꣢ के꣣त꣢व꣣शा꣡म꣢स꣣ े꣢ः꣣ े꣡꣢ उपथ꣣स꣢त् ।

pp
बाे꣡धा꣢ ताे꣣े꣢꣫ वयाे꣣ द꣡ध꣢त् ॥ १५३१ ॥ ॥१५ (था)॥ २.१४.४.८

[धा॰ १९ । उ॰ २ । व॰ २ ।]

सूं (१६)

१. अ꣣꣢मू꣣धा
 ꣢ द꣣वः꣢ क꣣कु꣡पितः꣢꣯ पृथ꣣या꣢ अ꣣य꣢म् ।
अ꣣पा꣡ꣳ रे त꣢ ा꣯ꣳस जवित ॥ १५३२॥ २.१४.४.९

२. ई꣡श꣢षे꣣ वा꣡य꣢य꣣ ह꣢ दा꣣꣡या꣢े


꣣ ꣬ वः꣢꣯पितः ।

ताे꣣ता꣢ यां꣣ त꣢व꣣ श꣡म꣢ण ॥ १५३३ ॥ २.१४.४.१०

३. उ꣡द꣢े꣣ श꣡च꣢य꣣त꣡व꣢ श꣣ा꣡ ाज꣢꣯त ईरते ।


त꣢व꣣ याे꣡ती꣢ꣳय꣣च꣡यः꣢ ॥ १५३४॥ ॥१६ (ल)॥ २.१४.४.११

[धा॰ ४ । उ॰ नात | व॰ ४ ॥]

इित चतथः खडः ॥ ४ ॥

इित समपाठके थमाेऽधः॥ ७-१ ॥

इित चतदशाेऽयायः ॥ १४ ॥

२४३
अथ पदशाेऽयायः ॥

अथ समपाठके तीयाेऽधः ॥ ७-२ ॥

n
pp
(१-१४) १, ११ गाेतमाे रागणः; २, ९ वामाे गाथनः; ३ वप अारसः; ४, ७ भगः
ागाथः; ५ ित अाय; १० साेभरः कावः; १२ गाेपवन अाेयः; १३ भराजाे बाहपयाे
वीतहय अारसाे वा ; १३ याेगाे भागवः पावकाेऽबाहपयाे वा गृहपित-यवाै सहसः
पुवायतराे वा ॥ १-२, ५, ८-९ इः; ३, ७ पवमानः साेमः ; ॥ अः ॥ १-३, ६,९, १४
गायी; ४, ७ गाथः = (वषमा बृहती , समा सताेबृहती); ११ उणक्; १२ अनुुमुखः
गाथः = (अनुुप् + गाययाै); १३ जगती ॥

सूं (१)

१. क꣡ते꣢ जा꣣म꣡जन꣢ ा꣯ना꣣म꣢े꣣ काे दा


꣣ ꣬꣢꣯वरः ।

काे꣢ ह꣣ क꣡꣢स ꣣तः꣢ ॥ १५३५ ॥ २.१५.१.१

२. वं꣢ जा꣣म꣡जन꣢ ा꣯ना꣣म꣡े꣢ म꣣ाे꣡ अ꣢स ꣣यः꣢ ।


स꣢खा꣣ स꣡ख꣢य꣣ ई꣡ड ः꣢ ॥ १५३६ ॥ २.१५.१.२

३. य꣡जा꣢ नाे म꣣ा꣡व꣢꣯णा꣣ य꣡जा꣢ दे꣣वा꣢ꣳ ऋ꣣तं꣢ बृ꣣ह꣢त् ।


अ꣢े꣣ य꣢꣣ वं꣡ दम꣢꣯म् ॥ १५३७॥ ॥१ ()॥ २.१५.१.३

[धा॰ ८ । उ॰ नात । व॰ ५ ।]

सूं (२)

१. ई꣣डे ꣡याे꣢ नम
꣣ ꣬य꣢꣯त꣣र꣡तमा꣢꣯ꣳस दश꣣तः꣢ ।

स꣢म꣣꣡र꣢यते꣣ वृ꣡षा꣢ ॥ १५३८ ॥ २.१५.१.४

२४४
२. वृ꣡षाे꣢ अ꣣ः꣡ सम꣢꣯य꣣ते꣢ऽाे꣣ न꣡ दे꣢व꣣वा꣡ह꣢नः ।
त꣢ꣳ ह꣣व꣡꣢त ईडते ॥ १५३९ ॥ २.१५.१.५

n
३. वृ꣡ष꣢णं वा व꣣यं꣡ वृ꣢ष꣣वृ꣡ष꣢णः꣣ स꣡म꣢धीमह ।

pp
अ꣢े꣣ द꣡꣢तं बृ꣣ह꣢त् ॥ १५४० ॥ ॥२ (ल)॥ २.१५.१.६

[धा॰ ८ । उ॰ नात । व॰ ५ ।]

सूं (३)

१. उ꣡े꣢ बृ꣣ह꣡ताे꣢ अ꣣च꣡यः꣢ समधा꣣न꣡य꣢ ददवः ।


अ꣡े꣢ श꣣ा꣡स꣢ ईरते ॥ १५४१॥ २.१५.१.७

२. उ꣡प꣢ वा जु꣣ाे꣢३꣱ म꣡म꣢ घृ꣣ता꣡ची꣢यत हयत ।



अ꣡े꣢ ह꣣या꣡ जु꣢षव नः ॥ १५४२ ॥ २.१५.१.८

३. म꣣꣡ꣳ हाेत꣢ ा꣯रमृ꣣व꣡जं꣢ च꣣꣡भा꣢नुं व꣣भा꣡व꣢सम् ।


अ꣣꣡मी꣢डे ꣣ स꣡ उ꣢ वत् ॥ १५४३॥ ॥ ३ (ह)॥ २.१५.१.९

[धा॰ ६ । उ॰ नात । व॰ १ ।]

सूं (४)

१. पा꣣ह꣡ नाे꣢ अ꣣ ए꣡क꣢या पा꣣ु꣢३꣱ त꣢ ꣣ती꣡य꣢या ।


पा꣣ह꣢ गी꣣भ꣢त꣣सृभ
꣡ ꣢जा पते पा꣣ह꣡ च꣢त꣣सृ꣡भ꣢वसाे ॥ १५४४॥ २.१५.१.१०

२. पा꣣ह꣡ व꣢꣯ा꣣꣢साे꣣ अ꣡रा꣢णः꣣ ꣢ ꣣ वा꣡जे꣢षु नाेऽव ।


वा꣡म नेद꣢꣯ं दे꣣व꣡ता꣢तय अा꣣पं꣡ ना꣢꣯महे वृ꣣धे꣢ ॥ १५४५॥ ॥४ (य)॥ २.१५.१.११

२४५
[धा॰ १७ । उ॰ नात | व॰ ३ ॥]

इित थमः खडः ॥ १ ॥

n
pp
सूं (५)

१. इ꣣नाे꣡ रा꣢जर꣣ितः꣡ सम꣢꣯ाे꣣ राै꣢ाे꣣ द꣡ा꣢य सषु꣣मा꣡ꣳ अ꣢दश ।


च꣣क꣡ भा꣢꣯ित भा꣣सा꣡ बृ꣢ह꣣ता꣡स꣢मेित꣣ ꣡श꣢तीम꣣पा꣡ज꣢न् ॥ १५४६ ॥ २.१५.२.१

꣣ ꣡ यदेन꣢ ी꣯म꣣भ꣡ वप꣢꣯सा꣣भू꣢꣣न꣢य꣣याे꣡षां꣢ बृह꣣तः꣢ प꣣त꣢जाम् ।


२. कृणां
ऊ꣣व꣢ भा꣣नु꣡ꣳ सूय꣢ ꣯य तभा꣣य꣢द꣣वाे꣡ वस꣢꣯भरर꣣ित꣡व भा꣢꣯ित ॥ १५४७ ॥ २.१५.२.२

३. भ꣣ाे꣢ भ꣣꣢या꣣ स꣡च꣢मान꣣ अा꣢गा꣣व꣡सा꣢रं जा꣣राे꣢ अ


꣣ ꣬ये꣢꣯ित प꣣ा꣢त् ।

स꣣केतै꣡ुभ꣢꣯र꣣꣢व꣣ित꣢꣣꣡श꣢꣣व꣡णै꣢र ꣣भ꣢ रा꣣म꣡म꣢थात् ॥ १५४८ ॥ ॥५ (याे)॥ २.१५.२.३

[धा॰ २७ । उ॰ नात । व॰ ९ ।]

सूं (६)

१. क꣡या꣢ ते अे अर꣣ ऊ꣡जाे꣢ नपा꣣दु꣡प꣢तितम् ।


व꣡रा꣢य देव म꣣य꣡वे꣢ ॥१ ॥ ॥ १५४९॥ २.१५.२.४

२. दा꣡शे꣢म꣣ क꣢य꣣ म꣡न꣢सा य꣣꣡य꣢ सहसाे यहाे ।


क꣡दु꣢ वाेच इ꣣दं꣡ नमः꣢꣯ ॥२ ॥ ॥ १५५० ॥ २.१५.२.५

३. अ꣡धा꣣ व꣢꣫ꣳ ह न꣣क꣢राे꣣ व꣡ा꣢ अ꣣꣡य꣢ꣳ स꣣तीः꣢ ।


वा꣡ज꣢वणसाे꣣ ग꣡रः꣢ ॥ ३ ॥ ॥ १५५१ ॥ ॥६ (ट)॥ २.१५.२.६

२४६
[धा॰ १८ । उ॰ १ । व॰ १ ।]

सूं (७)

n
pp
१. अ꣢꣣ अा꣡ या꣢꣣꣢भ꣣हाे꣡ता
 ꣢रं वा वृणीमहे ।
अा꣡ वाम꣢꣯नु꣣ ꣡य꣢ता ह꣣व꣡꣢ती꣣ य꣡ज꣢ं ब꣣ह꣢रा꣣स꣡दे꣢ ॥ १५५२ ॥ २.१५.२.७

२. अ꣢छा꣣ ह꣡ वा꣢ सहसः सूनाे अरः꣣ ꣢च꣣꣡र꣢यव꣣रे ꣢ ।


ऊ꣣जाे꣡ नपा꣢꣯तं घृ꣣त꣡के꣢शमीमहे꣣ऽं꣢ य꣣े꣡षु꣢ पू꣣य꣢म् ॥ १५५३ ॥ ॥ ७ (या)॥ २.१५.२.८

[धा॰ १७ । उ॰ नात । व॰ २ ।]

सूं (८)

१. अ꣡छा꣢ नः शी꣣र꣡शाे꣢चषं꣣ ग꣡राे꣢ यत दश꣣त꣢म् ।



अ꣡छा꣢ य꣣ा꣢साे꣣ न꣡म꣢सा पु꣣व꣡सं꣢ पुश꣣त꣢मू꣣त꣡ये꣢ ॥ १५५४॥ २.१५.२.९

२. अ꣣꣢ꣳ सू꣣नु꣡ꣳ सह꣢꣯साे जा꣣त꣡वे꣢दसं दा꣣ना꣢य꣣ वा꣡या꣢णाम् ।


꣣ता꣢꣫ याे भूद꣣मृ꣢ताे꣣ म꣢ये꣣वा꣡ हाेत꣢ ा꣯ म꣣꣡त꣢माे व꣣श꣢ ॥ १५५५॥ ॥८ (टा)॥ २.१५.२.१०

[धा॰ ८ । उ॰ १ | व॰ २ ॥]

इित तीयः खडः ॥ २ ॥

सूं (९)

१. अ꣡दा꣢यः पुरए꣣ता꣢ व꣣शा꣢म꣣꣡मान꣢ ꣯षीणाम्


ु ।
तू꣢णी꣣ र꣢थः꣣ स꣢दा꣣ न꣡वः꣢ ॥ १५५६ ॥ २.१५.३.१

२४७
२. अ꣣भ꣡ या꣢꣯ꣳस꣣ वा꣡ह꣢सा दा꣣ा꣡ꣳ अ꣢ाेित꣣ म꣡यः꣢ ।
꣡यं꣢ पाव꣣क꣡शाे꣢चषः ॥ १५५७ ॥ २.१५.३.२

n
३. सा꣣ा꣡वा꣢꣯ अभ꣣यु꣢जः꣣ ꣡त꣢दे꣣वा꣢ना꣣म꣡मृ꣢ः ।

pp
अ꣣꣢त꣣व꣡꣢वतमः ॥ १५५८ ॥ ॥९ (व)॥ २.१५.३.३

[धा॰ १० । उ॰ नात । व॰ ३ ।]

सूं (१०)

१. भ꣣ाे꣡ नाे꣢ अ꣣꣡रा꣢꣯ताे भ꣣ा꣢ रा꣣ितः꣡ स꣢भग भ꣣ाे꣡ अ꣢व꣣रः꣢ ।

भ꣣ा꣢ ऊ꣣त꣡ श꣢꣯तयः ॥ १५५९ ॥ २.१५.३.४

२. भ꣣ं꣡ मनः꣢꣯ कृणुव वृ꣣तू꣢ये꣣ ये꣡ना꣢ स꣣म꣡स꣢ सास꣣हः꣢ ।



अ꣡व꣢ थ꣣रा꣡ त꣢नुह꣣ भू꣢र꣣ श꣡ध꣢तां व꣣ने꣡मा꣢ ते अ꣣भ꣡꣢ये ॥ १५६०॥ ॥१० (ल)॥ २.१५.३.५

[धा॰ ४ । उ॰ नात । व॰ ३ ।]

सूं (११)

१. अ꣢े꣣ वा꣡ज꣢य꣣ गाे꣡म꣢त꣣ ई꣡शा꣢नः सहसाे यहाे ।


अ꣣े꣡ दे꣢ह जातवेदाे꣣ म꣢ह꣣ ꣡वः꣢ ॥ १५६१ ॥ २.१५.३.६

२. स꣡ इ꣢धा꣣नाे꣡ वस꣢꣯क꣣व꣢र꣣꣢र꣣डे ꣡याे꣢ ग꣣रा꣢ ।


रे ꣣व꣢द꣣꣡यं꣢ पुवणीक ददह ॥ १५६२ ॥ २.१५.३.७

३. ꣣पाे꣡ रा꣢ज꣣त꣢꣫ नाे꣣ व꣡ताे꣢꣣ताे꣡षसः꣢꣯ ।


स꣡ ित꣢मज र꣣꣡साे꣢ दह꣣ ꣡ित꣢ ॥ १५६३ ॥ ॥११ (टा)॥ २.१५.३.८

२४८
४.

[धा॰ १६ । उ॰ १ | व॰ २ ॥]

n
इित तृतीयः खडः ॥ ३ ॥

pp
सूं (१२)

१. व꣣शाे꣡व꣢शाे वाे꣣ अ꣡ित꣢थं वाज꣣य꣡तः꣢ पु꣣य꣢म् ।


अ꣣ं꣢ वाे꣣ दु꣢य꣣ व꣡च꣢ त꣣षे꣢ शू꣣ष꣢य꣣ म꣡꣢भः ॥ १५६४ ॥ २.१५.४.१

२. यं꣡ जना꣢꣯साे ह꣣व꣡꣢ताे म꣣ं꣢꣫ न स꣣प꣡रा꣢सितम् ।


꣣श꣡ꣳस꣢त꣣ ꣡श꣢तभः ॥ १५६५ ॥ २.१५.४.२

३. प꣡या꣢ꣳसं जा꣣त꣡वे꣢दसं꣣ याे꣢ दे꣣व꣢ता꣣यु꣡꣢ता ।



ह꣣या꣡यैर꣢꣯य꣣व꣢ ॥ १५६६ ॥ ॥१२ (टा)॥ २.१५.४.३

[धा॰ १३ । उ॰ १ । व॰ २ ।]

सूं (१३)

१. स꣡म꣢म꣣ं꣢ स꣣म꣡धा꣢ ग꣣रा꣡ गृ꣢णे꣣ श꣡चं꣢ पाव꣣कं꣢ पु꣣राे꣡ अ꣢व꣣रे ꣢ ꣣व꣢म् ।


꣢ ꣣ꣳ हाे꣡ता꣢रं पु꣣वा꣡र꣢म꣣꣡हं꣢ क꣣व꣢ꣳ स꣣ै꣡र꣢महे जा꣣त꣡वे꣢दसम् ॥ १५६७ ॥
व २.१५.४.४

२. वां꣢ दू꣣त꣡म꣢े अ꣣मृ꣡तं꣢ युगे


꣣ ꣡यु꣢गे हय꣣वा꣡हं꣢ दधरे पा꣢यु꣡मीड꣢ ꣯म् ।

दे꣣वा꣡स꣢꣣ म꣡ा꣢स꣣ जा꣡गृ꣢वं व꣣भु꣢ं व꣣प꣢ितं꣣ न꣡म꣢सा꣣ िन꣡ षे꣢दरे ॥ १५६८ ॥ २.१५.४.५

३. व꣣भू꣡ष꣢ उ꣣भ꣢या꣣ꣳ अ꣡नु꣢ ꣣ता꣢ दू꣣ताे꣢ दे꣣वा꣢ना꣣ꣳ र꣡ज꣢सी꣣ स꣡मी꣢यसे ।


य꣡े꣢ धी꣣ित꣡ꣳ स꣢म꣣ित꣡मा꣢वृणी꣣म꣡हेऽध꣢꣯  न꣣व꣡꣢थः श꣣वाे꣡ भ꣢व ॥ १५६९ ॥ ॥१३ (या)॥ २.१५.४.६

२४९
[धा॰ २२ । उ॰ नात । व॰ २ ।]

सूं (१४)

n
pp
१. उ꣡प꣢ वा जा꣣म꣢याे꣣ ग꣢राे꣣ दे꣡द꣢शतीह꣣वक
꣡ ृ ꣢तः ।

वा꣣याे꣡रनी꣢꣯के अथरन् ॥ १५७० ॥ २.१५.४.७

२. य꣡य꣢ ि꣣धा꣡ववृ꣢꣯तं ब꣣ह꣢त꣣था꣡वस꣢꣯दनम् ।


अा꣡प꣢꣣꣡ द꣢धा प꣣द꣢म् ॥ १५७१ ॥ २.१५.४.८

३. प꣣दं꣢ दे꣣व꣡य꣢ मी꣣ढ ꣡षाेऽना꣢꣯धृाभ꣣ित꣡भः꣢ ।


भ꣣ा꣡ सूय꣢ ꣯ इवाेप꣣क्꣢ ॥ १५७२॥ २.१५.४.९

[धा॰ १६ । उ॰ नात | व॰ ५ ॥]



इित चतथः खडः ॥ ४ ॥

इित समपाठके तीयाेऽधः॥ ७-२ ॥

इित पदशाेऽयायः समाः ॥ १५ ॥

२५०
अथ षाेडशाेऽयायः ॥

अथ समपाठके तृतीयाेऽधः ॥ ७-३ ॥

n
pp
(१-२१) १, ८, १८ मेयाितथः कावः; २ वामाे गाथनः; ३-४ भगः ागाथ: ५ साेभरः
कावः; ६, १५ शनःशेप अाजीगितः; ७ सक अारसः; ९ वकमा भाैवनः; १० अनानतः
पाछे पः; ११ भराजाे बाहपयः; १२ गाेतमाे रागणः; १३ ऋजा भाराजः; १४ वामदेवाे
गाैतमः; १७ देवाितथः कावः; १९ वालखयः (ुगुः कावः) ; २० पवतनारदाै; २१
अिभाैमः ॥ १, ३-४, ७-८, १५, १७-१९ इः; २ इाी; ६ वणः; ९ वकमा ; १०,
२०, २१ पवमानः साेमः ; ११ पूषा; १२ मतः; १३ वे देवाः; १४ ावापृथवी; १६ अः
हवींष वा ॥ १, ३-५, ८, १७-१९ गाथः = (वषमा बृहती , समा सताेबृहती) २, ६-७,
११-१६ गायी; ९ िु प्; १० अयः; २० उणक्; २१ जगती ॥

सूं (१)

१. अ꣣भ꣡ वा꣢ पू꣣व꣡पी꣢तय इ꣢꣣ ताे꣡मे꣢भरा꣣य꣡वः꣢ ।
स꣣मीचीना꣡स꣢ ऋ꣣भ꣢वः꣣ स꣡म꣢वर꣣ा꣡ गृ꣢णत पू꣣य꣢म् ॥ १५७३ ॥ २.१६.१.१

२. अ꣣ये꣡दाे꣢꣯ वावृध꣣े वृ꣢य꣣ꣳश꣢वाे꣣ म꣡दे꣢ स꣣त꣢य꣣ व꣡ण꣢व ।


अ꣣ा꣡ तम꣢꣯य मह꣣मा꣡न꣢मा꣣य꣡वाेऽनु꣢꣯ ु वत पू꣣व꣡था꣢ ॥ १५७४ ॥ ॥१ (र)॥ २.१६.१.२

[धा॰ १८ । उ॰ नात । व॰ ३ ।]

सूं (२)

१. ꣡ वा꣢मचयु꣣थ꣡नाे꣢ नीथा꣣व꣡दाे꣢ जर꣣ता꣡रः꣢ ।


इ꣡ा꣢ी꣣ इ꣢ष꣣ अा꣡ वृ꣢णे ॥ १५७५॥ २.१६.१.३

२५१
२. इ꣡ाी
꣢ नव꣣ितं꣡ पुर꣢ ाे꣯ दा꣣स꣡प꣢ीरधूनुतम् ।

सा꣣क꣡मेक꣢ े ꣯न꣣ क꣡म꣢णा ॥ १५७६ ॥ २.१६.१.४

n
३. इ꣡ाी
꣢ ꣣ अ꣡प꣢स꣣प꣢꣯युप꣣ ꣡ य꣢त धी꣣त꣡यः꣢ ।

pp
ऋ꣣त꣡य꣢ प꣣या꣢३ अ꣡नु꣢ ॥ १५७७ ॥ २.१६.१.५

४. इ꣡ाी
꣢ तव꣣षा꣡ण꣢ वाꣳस꣣ध꣡था꣢िन꣣ ꣡या꣢ꣳस च ।

यु꣣वाे꣢र꣣ू꣡य꣢ꣳह꣣त꣢म् ॥ १५७८ ॥ ॥२ (टा)॥ २.१६.१.६

[धा॰ १३ । उ॰ १ । व॰ २ ।]

सूं (३)

१. श꣣यू꣢३꣱ षु꣡ श꣢चीपत꣣ इ꣢꣣ व꣡ा꣢भ꣣ित꣡भः꣢ ।



भ꣢गं꣣ न꣡ ह वा꣢꣯ य꣣श꣡सं꣢ वस꣣व꣢द꣣म꣡नु꣢ शूर꣣ च꣡रा꣢मस ॥ १५७९ ॥ २.१६.१.७

२. पाै꣣राे꣡ अ꣢꣯य पु꣣कृ꣡वा꣢꣯म꣣यु꣡साे꣢ देव हर꣣य꣡यः꣢ ।


न꣢ क꣣ह꣡ दानं꣢꣯ पर꣣ म꣡ध꣢ष꣣वे꣢꣫ य꣣ा꣢म꣣ त꣡दा भ꣢꣯र ॥ १५८० ॥ ॥ ३ (चु)॥ २.१६.१.८

[धा॰ १७ । उ॰ १ । व॰ ५ ।]

सूं (४)

१. व꣢꣫ꣳेह꣣ चे꣡र꣢वे व꣣दा꣢꣫ भगं꣣ व꣡स꣢ये ।


उ꣡ा꣢वृषव मघव꣣ग꣡व꣢य꣣ उ꣢द꣣ा꣡꣢मये ॥ १५८१॥ २.१६.१.९

२. वं꣢ पु꣣꣢ स꣣ह꣡ा꣢ण श꣣ता꣡िन꣢ च यू꣣था꣢ दा꣣ना꣡य꣢ मꣳहसे ।


अा꣡ पु꣢रद꣣रं ꣡ च꣢कृम꣣ व꣡꣢वचस꣣ इ꣢ं꣣ गा꣢य꣣ताे꣡ऽव꣢से ॥ १५८२॥ ॥४ (फाै)॥ २.१६.१.१०

२५२
[धा॰ १५ । उ॰ २ । व॰ नात ।]

सूं (५)

n
pp
१. याे꣢꣫ वा꣣ द꣡य꣢ते꣣ व꣢स꣣ हाे꣡ता꣢ म꣣ाे꣡ जना꣢꣯नाम् ।
म꣢घाे꣣न꣡ पाा꣢꣯ थ꣣मा꣡य꣢ै꣣ ꣡ ताेम꣢ ा꣯ यव꣣꣡ये꣢ ॥ १५८३ ॥ २.१६.१.११

२. अ꣢ं꣣ न꣢ गी꣣भी꣢ ꣣ र꣬य꣢꣯ꣳस꣣दा꣡न꣢वाे ममृ꣣य


 ꣡ते꣢ देव꣣य꣡वः꣢ ।
उ꣣भे꣢ ताे꣣के꣡ तन꣢꣯ये द वपते꣣ प꣢ष꣣ रा꣡धाे꣢ म꣣घाे꣡ना꣢म् ॥ १५८४ ॥ ॥५ (पु)॥ २.१६.१.१२

[धा॰ १५ । उ॰ १ | व॰ ५ ॥]

इित थमः खडः ॥ १ ॥



सूं (६)

१. इ꣣मं꣡ मे꣢ वण ुधी꣣ ह꣡व꣢म꣣ा꣡ च꣢ मृडय ।


वा꣡म꣢व꣣यु꣡रा च꣢꣯के ॥१ ॥ ॥६ (व)॥ ॥ १५८५ ॥ २.१६.२.१
[धा॰ ५ । उ॰ नात । व॰ १ ।]

सूं (७)

१. क꣢या꣣ वं꣡ न꣢ ऊ꣣या꣡भ  म꣢꣯दसे वृषन् ।


क꣡या꣢ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १५८६ ॥ ॥७ (य)॥ २.१६.२.२

[धा॰ २ । उ॰ नात । व॰ २ ।]

२५३
सूं (८)

१. इ꣢꣣म꣢े꣣व꣡ता꣢तय꣣ इ꣡ं꣢ य
꣣ ꣬य꣢꣯व꣣रे ꣢ ।

n
इ꣡꣢ꣳसमी꣣के꣢ व꣣िन꣡नाे꣢ हवामह꣣ इ꣢ं꣣ ध꣡न꣢य सा꣣त꣡ये꣢ ॥ १५८७ ॥ २.१६.२.३

pp
२. इ꣡ाे꣢ म꣣ा꣡ राेद꣢꣯सी पथ꣣छ꣢व꣣ इ꣢ः꣣ सू꣡य꣢मराेचयत् ।
इ꣡े꣢ ह꣣ व꣢ा꣣ भु꣡व꣢नािन येमर꣣ इ꣡े꣢ वा꣣ना꣢स꣣ इ꣡द꣢वः ॥ १५८८॥ ॥८ (वा)॥ २.१६.२.४

[धा॰ १५ । उ॰ नात । व॰ २ ।]

सूं (९)

१. व꣡꣢कमह꣣व꣡षा꣢ वावृधा꣣नः꣢ व꣣यं꣡ य꣢जव त꣣व꣢३ꣳ वा꣡ ह ते꣢꣯ ।


मु꣡꣢व꣣ये꣢ अ꣣भ꣢ताे꣣ ज꣡ना꣢स इ꣣हा꣡ाक꣢ ं ꣯ म꣣घ꣡वा꣢ सू꣣र꣡र꣢त ॥ १५८९ ॥ ॥९ (ला)॥ २.१६.२.५

[धा॰ ९ । उ॰ नात । व॰ २ ।]

सूं (१०)

१. अ꣣या꣢ ꣣चा꣡ हर꣢꣯या पुना꣣नाे꣢꣫ वा꣣ े꣡षा꣢ꣳस तरित स꣣यु꣡व꣢भः꣣ सू꣢राे꣣ न꣢ स꣣यु꣡व꣢भः ।
धा꣡रा꣢ पृ꣣꣡य꣢ राेचते पुना꣣नाे꣡ अ꣢꣣षाे꣡ हरः꣢꣯ ।
व꣢ा꣣ य꣢ू꣣पा꣡ प꣢र꣣या꣡यृ꣢꣯भः स꣣ा꣡ये꣢भ꣣ऋ꣡꣢भः ॥ १५९० ॥ २.१६.२.६

२. ा꣢ची꣣म꣡नु꣢ ꣣द꣡शं꣢ याित꣣ चे꣡क꣢त꣣स꣢ꣳ र꣣म꣡भ꣢यतते दश꣣ताे꣢꣫ रथाे꣣ दै꣡याे꣢ दश꣣ताे꣡ रथः꣢꣯ ।
अ꣡म꣢꣣था꣢िन꣣ पाै꣢꣫ꣳयें꣣ जै꣡ा꣢य हषयन् ।
व꣡꣢꣣ य꣡व꣢꣯थाे꣣ अ꣡न꣢पयुता स꣣म꣡वन꣢꣯पयुता ॥ १५९१ ॥ २.१६.२.७

२५४
३. वं꣢ꣳ ह꣣ य꣡प꣢णी꣣नां꣡ व꣢दाे꣣ व꣢स꣣ सं꣢ मा꣣तृ꣡भ꣢मजयस꣣ व꣡ अा दम꣢꣯ ऋ꣣त꣡य꣢ धी꣣ित꣢भ꣣द꣡मे꣢ ।
प꣣राव꣢ताे꣣ न꣢꣫ साम꣣ त꣢꣫ा꣣ र꣡ण꣢त धी꣣त꣡यः꣢ ।
ि꣣धा꣡त꣢भ꣣र꣡꣢षीभ꣣व꣡याे꣢ दधे꣣ राे꣡च꣢मानाे꣣ व꣡याे꣢ दधे ॥ १५९२ ॥ ॥१० (ङे )॥ २.१६२.८

n
pp
[धा॰ ४१ । उ॰ ५ | व॰ ७ ॥]

इित तीयः खडः ॥ २ ॥

सूं (११)

१. उ꣣त꣡ नाे꣢ गाे꣣ष꣢णं꣣ ध꣡य꣢म꣣सां꣡ वा꣢ज꣣सा꣢मु꣣त꣢ ।


नृ꣣व꣡कृ꣢णु꣣त
ू ꣡ये꣢ ॥ १५९३ ॥ ॥११ (याै)॥ २.१६.३.१

[धा॰ २ । उ॰ नात । व॰ नात ।]

सूं (१२)

१. श꣣शमान꣡य꣢ वा नरः꣣ वे꣡द꣢य सयशवसः ।


व꣣दा꣡ काम꣢꣯य꣣ वे꣡न꣢तः ॥ १५९४ ॥ ॥१२ (व)॥ २.१६.३.२

[धा॰ ३ । उ॰ नात । व॰ नात ।]

सूं (१३)

१. उ꣡प꣢ नः सू꣣न꣢वाे꣣ ग꣡रः꣢ ꣣व꣢व꣣मृ꣡त꣢य꣣ ये꣢ ।


स꣣मृडका꣡ भ꣢वत नः ॥ १५९५ ॥ ॥१३ (राै)॥ २.१६.३.३

२५५
[धा॰ ५ । उ॰ नात । व॰ १ ।]

सूं (१४)

n
pp
१. ꣢ वां꣣ म꣢ह꣣ ꣡वी꣢ अ꣣यु꣡प꣢तितं भरामहे ।
श꣢ची꣣ उ꣢प꣣ ꣡श꣢तये ॥ १५९६ ॥ २.१६.३.४

२. पु꣣नाने꣡ त
꣣ ꣬वा꣢꣯ म꣣थः꣢꣫ वेन꣣ द꣡े꣢ण राजथः ।

ऊ꣣ा꣡थे꣢ स꣣ना꣢꣣त꣢म् ॥ १५९७॥ २.१६.३.५

३. म꣣ही꣢ म꣣꣡य꣢ साधथ꣣त꣡र꣢ती꣣ प꣡꣢ती ऋ꣣त꣢म् ।


प꣡र꣢ य꣣ं꣡ िन षे꣢꣯दथुः ॥ १५९८ ॥ ॥१४ (का)॥ २.१६.३.६

[धा॰ ६ । उ॰ १ । व॰ २ ।]

सूं (१५)

१. अ꣣य꣡मु꣢ ते꣣ स꣡म꣢तस क꣣पाे꣡त꣢ इव गभ꣣ध꣢म् ।


व꣢च꣣त꣡꣢ अाेहसे ॥ १५९९ ॥ २.१६.३.७

२. ताे꣣꣡ꣳ रा꣢धानां पते꣣ ग꣡वा꣢हाे वीर꣣ य꣡य꣢ ते ।


꣡ ꣢ितरत सू꣣नृ꣡ता꣢ ॥ १६०० ॥
वभू २.१६.३.८

३. ऊ꣣व꣡त꣢ा न ऊ꣣त꣢ये꣣ऽ꣡वाजे꣢꣯ शतताे ।


स꣢म꣣ये꣡षु꣢ वावहै ॥ १६०१॥ ॥१५ (ह)॥ २.१६.३.९

[धा॰ १६ । उ॰ नात । व॰ १ ।]

सूं (१६)

२५६
१. गा꣢व꣣ उ꣡प꣢ वदाव꣣टे ꣢ म꣣ह꣢ य꣣꣡य꣢ र꣣स꣡दा꣢ ।
उ꣣भा꣡ कणा꣢꣯ हर꣣य꣡या꣢ ॥ १६०२ ॥ २.१६.३.१०

n
२. अ꣣या꣢र꣣म꣡द꣢꣯याे꣣ िन꣡ष꣢ं पु꣡क꣢रे ꣣ म꣡धु꣢ ।

pp
अ꣣वट꣡य꣢ व꣣स꣡ज꣢ने ॥ १६०३ ॥ २.१६.३.११

३. स꣣꣢त꣣ न꣡म꣢साव꣣ट꣢मु꣣ा꣡च꣢ं꣣ प꣡र꣢ानम् ।


नी꣣ची꣡न꣢बार꣣म꣡꣢तम् ॥ १६०४ ॥ ॥१६ (रा)॥ २.१६.३.१२

[धा॰ ८ । उ॰ नात | व॰ २ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (१७)

१. मा꣡ भे꣢म꣣ मा꣡ ꣢माे꣣꣡य꣢ स꣣ये꣡ तव꣢꣯ ।
म꣣ह꣢े꣣ वृ꣡णाे꣢ अभ꣣च꣡यं꣢ कृ꣣तं꣡ पये꣢꣯म त꣣व꣢शं꣣ य꣡दु꣢म् ॥ १६०५ ॥ २.१६.४.१

२. स꣣या꣡मनु꣢꣯ फ
꣣ ꣬यं꣢꣯ वावसे꣣ वृ꣢षा꣣ न꣢ दा꣣नाे꣡ अ꣢य राेषित ।

म꣢वा꣣ स꣡पृ꣢ाः सार꣣घे꣡ण꣢ धे꣣न꣢व꣣तू꣢य꣣मे꣢ह꣣ ꣢वा꣣ प꣡ब꣢ ॥ १६०६ ॥ ॥१७ (वी)॥ २.१६.४.२

[धा॰ १० । उ॰ नात । व॰ ४ ।]

सूं (१८)

१. इ꣣मा꣡ उ꣢ वा पुवसाे꣣ ग꣡राे꣢ वधत꣣ या꣡ मम꣢꣯ ।


पा꣣वक꣡व꣢णाः꣣ श꣡च꣢याे वप꣣꣢ताे꣣ऽभ꣡ ताेम꣢ ꣯रनू
ै षत ॥ १६०७ ॥ २.१६.४.३

२५७
२. अ꣣य꣢ꣳ स꣣ह꣢꣣मृ꣡ष꣢भः꣣ स꣡ह꣢कृतः समु꣣꣡ इ꣢व पथे ।
स꣣यः꣡ साे अ꣢꣯य मह꣣मा꣡ गृ꣢णे꣣ श꣡वाे꣢ य꣣े꣡षु꣢ व꣣रा꣡ये꣢ ॥ १६०८ ॥ ॥१८ (र)॥ २.१६.४.४

[धा॰ १८ । उ॰ नात । व॰ ३ ।]

n
pp
सूं (१९)

१. य꣢या꣣यं꣢꣫ व꣣ अा꣢याे꣣ दा꣡सः꣢ शेवध꣣पा꣢ अ꣣रः꣢ ।


ित꣣र꣡꣢द꣣ये꣢ श
꣣ ꣢मे꣣ प꣡वी꣢रव꣣ त꣡येसाे अ꣢꣯यते र꣣यः꣢ ॥ १६०९ ॥ २.१६.४.५

२. त꣣रय꣢वाे꣣ म꣡धु꣢मतं घृत꣣ु꣢तं꣣ व꣡ा꣢साे अ꣣क꣡मा꣢नृचुः ।


अ꣣े꣢ र꣣यः꣡ प꣢थे꣣ वृ꣢य꣣ꣳ श꣢वाे꣣ऽे꣢ वा꣣ना꣢स꣣ इ꣡द꣢वः ॥ १६१० ॥ ॥१९ (त)॥ २.१६.४.६

[धा॰ १४ । उ॰ १ । व॰ १ ।]

सूं (२०)

१. गाे꣡म꣢ इदाे꣣ अ꣡꣢वस꣣तः꣡ स꣢द धिनव ।


श꣡चं꣢ च꣣ व꣢ण꣣म꣢ध꣣ गाे꣡षु꣢ धारय ॥ १६११ ॥ २.१६.४.७

२. स꣡ नाे꣢ हरणां पत꣣ इ꣡दाे꣢ दे꣣व꣡स꣢रतमः ।


स꣡खे꣢व꣣ स꣢ये꣣ न꣡याे꣢ ꣣चे꣡ भ꣢व ॥ १६१२ ॥ २.१६.४.८

३. स꣡ने꣢म꣣ व꣢म꣣꣡दा अदे꣢꣯वं꣣ कं꣡ च꣢द꣣ि꣡ण꣢म् ।


सा꣣ा꣡ꣳ इ꣢दाे꣣ प꣢र꣣ बा꣢धाे꣣ अ꣡प꣢ ꣣यु꣢म् ॥ १६१३॥ ॥२० (ल)॥ २.१६.४.९

[धा॰ ९ । उ॰ नात । व॰ १ ।]

सूं (२१)

२५८
१. अ꣣꣢ते
꣣ ꣬ य꣢꣯ते꣣ स꣡म꣢ते꣣ ꣢त꣢ꣳ रहत꣣ म꣢वा
꣣ ꣬य꣢꣯ते ।

स꣡धाे꣢ा꣣से꣢ प꣣त꣡य꣢तमु꣣꣡ण꣢ꣳ हरयपा꣣वाः꣢ प꣣श꣢म꣣स꣡ गृ꣢णते ॥ १६१४ ॥ २.१६.४.१०

n
२. व꣣प꣢ते꣣ प꣡व꣢मानाय गायत म꣣ही꣡ न धारायधाे꣢꣯ अषित ।

pp
अ꣢ह꣣न꣢ जू꣣णा꣡मित꣢꣯ सपित꣣ व꣢च꣣म꣢याे꣣ न꣡ ड꣢꣯सर꣣꣢षा
ृ ꣣ ह꣡रः꣢ ॥ १६१५॥ २.१६.४.११

३. अ꣣ेगाे꣡ राजाय꣢꣯तवयते व꣣मा꣢नाे꣣ अ꣢ां꣣ भु꣡व꣢ने꣣व꣡प꣢तः ।


ह꣡र꣢घृ꣣त꣡ः꣢ स꣣꣡शी꣢काे अण꣣वाे꣢ याे꣣ती꣡र꣢थः पवते राय
꣣ ꣢ अाे
꣣ ꣬ः꣢꣯ ॥ १६१६॥ ॥२१ (ले )॥ २.१६.४.१२

[धा॰ ३९ । उ॰ नात | व॰ ७ ॥]

इित चतथः खडः ॥ ४ ॥

इित समपाठके तृतीयाेऽधः सम: पाठक समाः ॥ ७-३ ॥



इित षाॆडशाेऽयायः ॥ १६ ॥

२५९
अथ सदशाेऽयायः ॥

अथामपाठके थमाेऽधः ॥ ८-१ ॥

n
pp
(१-१४) १, ७ शनःशेप अाजीगितः; २ मधछदा वैामः; ३ शंयुबाहपयः (तृणपाणीः);
४ वसाे मैावणः; ५ वामदेवाे गाैतमः; ६ रे भसूनू कायपाै; ८ नृमेध अांगरसः; ९, ११
गाेषूासूनाै कावायनाै ; १० ुतकः सकाे वा अारसः; १२ वप अांगरसः; १३
वसः कावः ॥ १, ३, ७, १२ अः; २, ८-११, १३ इः; ४ वणुः; ५ (१) वायु, ५ (२-३)
इवायू; ६ पवमानः साेमः ॥ १-२, ७, ९, १०, १२, १३ गायी; ३, ८ गाथः = (वषमा
बृहती , समा सताेबृहती); ४ िुप्; ५, ६ अनुुप्; ११ उणक् ॥

सूं (१)

१. व꣡े꣢भरे अ꣣꣡भ꣢र꣣मं꣢ य꣣꣢म꣣दं꣡ वचः꣢꣯ ।



च꣡नाे꣢ धाः सहसा यहाे ॥ १६१७॥ २.१७.१.१

२. य꣢꣣꣡ श꣢꣯ता꣣ त꣡ना꣢ दे꣣वं꣡दे꣢वं꣣ य꣡जा꣢महे ।


वे꣡ इ꣢ ꣯यते
ू ह꣣वः꣢ ॥ १६१८॥ २.१७.१.२

३. ꣣याे꣡ नाे꣢ अत व꣣प꣢ित꣣हाे꣡ता


 ꣢ म꣣ाे꣡ वरे꣢ ꣯यः ।
꣣याः꣢ व꣣꣡याे꣢ व꣣य꣢म् ॥ १६१९ ॥ ॥१ (ही)॥ २.१७.१.३

[धा॰ ११ । उ॰ नात । व॰ ४ ।]

सूं (२)

१. इ꣡ं꣢ वाे व꣣꣢त꣣प꣢र꣣ ह꣡वा꣢महे꣣ ज꣡ने꣢यः ।


अ꣣ा꣡क꣢मत꣣ के꣡व꣢लः ॥ १६२० ॥ २.१७.१.४

२६०
२. स꣡ नाे꣢ वृष꣣मु꣢ं च꣣꣡ꣳ सा꣢꣯दाव꣣꣡पा꣢ वृध ।
अ꣣꣢य꣣म꣡꣢ितकुतः ॥ १६२१ ॥ २.१७.१.५

n
३. वृ꣡षा꣢ यू꣣थे꣢व꣣ व꣡ꣳस꣢गः कृ꣣ी꣡र꣢य꣣याे꣡ज꣢सा ।

pp
ई꣡शा꣢नाे꣣ अ꣡꣢ितकुतः ॥ १६२२ ॥ ॥२ (र)॥ २.१७.१.६

[धा॰ ८ । उ॰ नात । व॰ १ ।]

सूं (३)

१. वं꣡ न꣢꣣꣢ ऊ꣣या꣢꣫ वसाे꣣ रा꣡धा꣢ꣳस चाेदय ।


अ꣣य꣢ रा꣣य꣡वम꣢꣯े र꣣थी꣡र꣢स व꣣दा꣢ गा꣣धं꣢ त꣣चे꣡ त नः꣢꣯ ॥ १६२३ ॥ २.१७.१.७

२. प꣡ष꣢ ताे꣣कं꣡ तन꣢꣯यं प꣣तृ꣢भ


 ꣣꣡मद꣢꣯धै꣣र꣡꣢युवभः ।

अ꣢े꣣ हे꣡डा꣢ꣳस꣣ दै꣡या꣢ युयाेध꣣ नाे꣡ऽदे꣢वािन꣣ ह꣡रा꣢ꣳस च ॥ १६२४ ॥ ॥ ३ (क)॥ २.१७.१.८

[धा॰ ११ । उ॰ १ । व॰ ४ ।]

सूं (४)

१. क꣡मे꣢꣯ वणाे पर꣣च꣢꣣ ना꣢म꣣ ꣡ य꣢꣯व꣣े꣡ श꣢पव꣣ाे꣡ अ꣢ ।


मा꣡ वपाे꣢ ꣯ अ꣣꣡दप꣢꣯ गूह ए꣣त꣢꣫द꣣य꣡꣢पः सम꣣थे꣢ ब꣣भू꣡थ꣢ ॥ १६२५॥ २.१७.१.९

२. ꣡ ते꣢꣯ अ꣣꣡ श꣢पव ह꣣य꣢म꣣यः꣡ श꣢ꣳसाम व꣣यु꣡नािन


꣢ व꣣ा꣢न् ।

तं꣡ वा꣢ गृणाम त꣣व꣢स꣣म꣡त꣢या꣣꣡य꣢तम꣣य꣡ रज꣢꣯सः परा꣣के꣢ ॥ १६२६॥ २.१७.१.१०

३. व꣡ष꣢ट् ते वणवा꣣स꣡ अा क꣢ ृ ꣯णाेम꣣ त꣡े꣢ जुषव शपव ह꣣य꣢म् ।


व꣡ध꣢त वा सु꣣त꣢याे꣣ ग꣡राे꣢ मे यू꣣यं꣡ पा꣢त व꣣त꣢भः꣣ स꣡दा꣢ नः ॥ १६२७ ॥ ॥४ (ते)॥ २.१७.१.११

२६१
[धा॰ ४४ । उ॰ १ | व॰ ७ ॥]

इित थमः खडः ॥ १ ॥

n
pp
सूं (५)

१. वा꣡याे꣢ श꣣ाे꣡ अ꣢याम ते꣣ म꣢वाे꣣ अ꣢ं꣣ द꣡व꣢षु ।


अा꣡ या꣢ह꣣ साे꣡म꣢पीतये पा꣣हाे꣡ दे꣢व िन꣣यु꣡व꣢ता ॥ १६२८ ॥ २.१७.२.१

२. इ꣡꣢ वायवेषा꣣ꣳसाे꣡मा꣢नां पी꣣ित꣡म꣢हथः ।


यु꣣वा꣡ꣳ ह यतीद꣢꣯वाे िन꣣꣢꣫मापाे꣣ न꣢ स
꣣ ꣬य꣢꣯क् ॥ १६२९ ॥ २.१७.२.२

३. वा꣢य꣣व꣡꣢ श꣣꣡णा꣢ स꣣र꣡थ꣢ꣳ शवसपती ।



िन꣣यु꣡व꣢ता न ऊ꣣त꣢य꣣ अा꣡ या꣢त꣣ꣳसाे꣡म꣢पीतये ॥ १६३०॥ ॥५ (ता)॥ २.१७.२.३

[धा॰ १९ । उ॰ १ । व॰ २ ।]

सूं (६)

१. अ꣡ध꣢ ꣣पा꣡ पर꣢꣯कृताे꣣ वा꣡जा꣢ꣳअ꣣भ꣡  गा꣢꣯हसे ।


य꣡द꣢ व꣣व꣡व꣢ताे꣣ ध꣢याे꣣ ह꣡र꣢ꣳह꣣व꣢त꣣ या꣡त꣢वे ॥ १६३१॥ २.१७.२.४

२. त꣡म꣢य मजयामस꣣ म꣢दाे꣣ य꣡ इ꣢꣣पा꣡त꣢मः ।


यं꣡ गाव꣢꣯ अा꣣स꣡भ꣢द꣣धुः꣢ पु꣣रा꣢ नू꣣नं꣡ च꣢ सू꣣र꣡यः꣢ ॥ १६३२ ॥ २.१७.२.५

३. तं꣡ गाथ꣢꣯या पुरा꣣या꣡ पु꣢ना꣣न꣢म


꣣ ꣬य꣢꣯नूषत ।

उ꣣ताे꣡ कृ꣢पत धी꣣त꣡याे꣢ दे꣣वा꣢नां꣣ ना꣢म꣣ ब꣡꣢तीः ॥ १६३३ ॥ ॥६ (ल )॥ २.१७.२.६

२६२
[धा॰ १४ । उ॰ नात । व॰ ५ ।]

सूं (७)

n
pp
१. अ꣢ं꣣ न꣢ वा꣣ वा꣡र꣢वतं व꣣द꣡या꣢ अ꣣ं꣡ नमाे꣢꣯भः ।
स꣣ा꣡ज꣢तमव꣣रा꣡णा꣢म् ॥ १६३४ ॥ २.१७.२.७

२. स꣡ घा꣢ नः सू꣣नुः꣡ शव꣢꣯सा पृ꣣थु꣡꣢गामा स꣣शे꣡वः꣢ ।


मी꣣ा꣢ꣳ अ꣣ा꣡कं꣢ बभूयात् ॥ १६३५ ॥ २.१७.२.८

३. स꣡ नाे꣢ दू꣣रा꣢ा꣣सा꣢꣣ िन꣡ मया꣢दघा꣣याेः꣢ ।


पा꣣ह꣢꣫ सद꣣म꣢꣣ा꣡युः꣢ ॥ १६३६ ॥ ॥७ (ट)॥ २.१७.२.९

[धा॰ १३ । उ॰ १ । व॰ ३ ।]

सूं (८)

१. व꣡म꣢꣣ ꣡तू꣢ितव꣣भ꣡ वा꣢꣯ अस꣣ पृ꣡धः꣢ ।


अ꣣शतहा꣡ ज꣢िन꣣ता꣡ वृ꣢꣣तू꣡र꣢स꣣ वं꣡ तू꣢य तय꣣तः꣢ ॥ १६३७ ॥ २.१७.२.१०

२. अ꣡नु꣢ ते꣣ श꣡ं꣢ त꣣र꣡य꣢तमीयतः ाे꣣णी꣢꣫ शशं꣣ न꣢ मा꣣त꣡रा꣢ ।


व꣡ा꣢ते꣣ पृ꣡धः꣢ थयत म꣣य꣡वे꣢ वृ꣣ं꣡ यद꣢꣣ तू꣡व꣢स ॥ १६३८ ॥ ॥८ (टा)॥ २.१७.२.११

[धा॰ १८ । उ॰ ३ | व॰ २ ॥]

इित तीयः खडः ॥ २ ॥

सूं (९)

२६३
१. य꣣꣡ इ꣢꣯मवधय꣣꣢꣯ू मं꣣ य꣡व꣢तयत् ।

च꣣ाण꣡ अाे꣢प꣣शं꣢ द꣣व꣢ ॥ १६३९ ॥ २.१७.३.१

n
२. य꣢३꣱त꣡र꣢मितर꣣꣢दे꣣ साे꣡म꣢य राेच꣣ना꣢ ।

pp
इ꣢ाे꣣ य꣡दभ꣢꣯न꣣ल꣢म् ॥ १६४० ॥ २.१७.३.२

३. उ꣡ा अा꣢꣯ज꣣द꣡꣢राेय अा꣣व꣢कृ꣣व꣡गुह꣢ ा꣯ स꣣तीः꣢ ।


अ꣣वा꣡ं꣢ नुनुदे व꣣ल꣢म् ॥ १६४१ ॥ ॥९ (पी)॥ २.१७.३.३

[धा॰ २० । उ॰ १ । व॰ ४ ।]

सूं (१०)

१. य꣡मु꣢ वः सा꣣सा꣢हं꣣ व꣡ा꣢स गी꣣वा꣡य꣢तम् ।



अा꣡ या꣢वययू꣣त꣡ये꣢ ॥ १६४२ ॥ २.१७.३.४

२. यु꣣꣡ꣳसत꣢꣯मन꣣वा꣡ण꣢ꣳसाेम꣣पा꣡मन꣢꣯पयुतम् ।
न꣡र꣢मवा꣣य꣡꣢तम् ॥ १६४३॥ २.१७.३.५

३. श꣡ा꣢ ण इ रा꣣य꣢꣫ अा पु꣣꣢ व꣣ा꣡ꣳऋ꣡चीषम ।


अ꣡वा꣢ नः꣣ पा꣢ये꣣ ध꣡ने꣢ ॥ १६४४ ॥ ॥१० (ता)॥ २.१७.३.६

[धा॰ १४ । उ॰ १ । व॰ २ ।]

सूं (११)

१. त꣢व꣣ य꣡द꣢꣣यं꣢ बृ꣣ह꣢꣫व꣣ द꣡꣢मु꣣त꣡ त꣢꣯म् ।


व꣡꣢ꣳ शशाित ध꣣ष꣢णा꣣ व꣡रे ꣢यम् ॥ १६४५ ॥ २.१७.३.७

२६४
२. त꣢व꣣ ाै꣡र꣢꣣ पाै꣡ꣳयं꣢ पृथ꣣वी꣡ व꣢धित꣣ ꣡वः꣢ ।
वा꣢꣫मापः꣣ प꣡व꣢तास हवरे ॥ १६४६ ॥ २.१७.३.८

n
३. वां꣡ वणु꣢꣯बृ꣣ह
 ꣡याे꣢꣯ म꣣ाे꣡ गृ꣢णाित꣣ व꣡꣢णः ।

pp
वा꣡ꣳ शधाे꣢ ꣯ मद꣣य꣢नु꣣ मा꣡꣢तम् ॥ १६४७॥ ॥११ (ठ)॥ २.१९.३.९

[धा॰ १३ । उ॰ २ | व॰ ४ ॥]

इित तृतीयः खडः ॥ ३ ॥

सूं (१२)

१. न꣡म꣢ते अ꣣ अाे꣡ज꣢से गृ꣣ण꣡त꣢ देव कृ꣣꣡यः꣢ ।



अ꣡मै꣢र꣣म꣡꣢मदय ॥ १६४८ ॥ २.१७.४.१

२. कु꣣व꣢꣫स नाे꣣ ग꣡व꣢꣣ये꣡ऽे꣢ सं꣣वे꣡ष꣢षाे र꣣य꣢म् ।


उ꣡꣢कृदु꣣꣡ ण꣢कृध ॥ १६४९ ॥ २.१७.४.२

३. मा꣡ नाे꣢ अे महाध꣣ने꣡ परा꣢꣯ वभार꣣भृ꣡꣢था ।


सं꣣व꣢ग꣣ꣳ स꣢ꣳ र꣣यं꣡ ज꣢य ॥ १६५० ॥ ॥१२ (प)॥ २.१७.४.३

[धा॰ १५ । उ॰ १ । व॰ १।]

सूं (१३)

१. स꣡म꣢य म꣣य꣢वे꣣ व꣢शाे꣣ वा


꣡ ꣢ नमत कृ꣣꣡यः꣢ ।

स꣣मुा꣡ये꣢व꣣ स꣡ध꣢वः ॥ १६५१ ॥ २.१७.४.४

२६५
२. व꣡ च꣢꣣
ृ ꣢य꣣ दाे꣡ध꣢तः꣣ श꣡राे꣢ बभेद वृ꣣ण꣡ना꣢ ।
व꣡े꣢ण श꣣त꣡प꣢वणा ॥ १६५२ ॥ २.१७.४.५

n
३. अाे꣢ज꣣त꣡द꣢य ितवष उ꣣भे꣢꣫ यस꣣म꣡व꣢यत् ।

pp
इ꣢꣣꣡मे꣢व
 ꣣ राे꣡द꣢सी ॥ १६५३ ॥ ॥१३ (ताै)॥ २.१७.४.६

[धा॰ १४ । उ॰ १ । व॰ नात ।]

सूं (१४)

१. स꣣म꣢ा꣣ व꣢वी꣣ र꣡ती꣢ सू꣣न꣡र꣢ ॥ १६५४॥ २.१७.४.७

२. स꣡꣢प वृष꣣ा꣡ ग꣢ही꣣माै꣢ भ꣣ाै꣡ धुय꣢ ा꣯व꣣भ꣢ ।


ता꣢व꣣मा꣡ उप꣢꣯ सपतः ॥ १६५५ ॥ २.१७.४.८

३. नी꣢꣯व शी꣣षा꣡ण꣢ मृं꣣ म꣢य꣣ अा꣡प꣢य ितित ।
꣡े꣢भद꣣श꣡भ꣢द꣣श꣢न् ॥ १६५६॥ ॥१४ (य)॥ २.१७.४.९

[धा॰ ७ । उ॰ नात | व॰ ३ ॥]

इित चतथः खडः ॥ ४ ॥

इयमपाठकय थमाेऽधः ॥ ८-१ ॥

इित सदशाेऽयायः ॥ १७ ॥

२६६
अथाादशाेऽयायः ।

अथामपाठके तीयाेऽधः ॥ ८-२ ॥

n
pp
(१-१९) १ मेयाितथः कावः यमेधारसः; २ ुतकः सकाे वा अारसः; ३ शनःशेप
अाजीगितः; ४ शंयुबाहपयः; ५ मेधाितथः कावः; ६, ९ वसाे मैावणः; ७ वालखयम्
(अायुः कावः); ८ अबरषाे वाषागरः ऋजा भाराज; १० वमना वैयः; २२ साेभरः
कावः; १२ सषयः (१ भरवाजाे बाहपयः, २ कयपाे मारचः, ३ गाेतमाॆ रागणः, ४
अिभाैमः, ५वामाे गाथनः, ६ जमदभागवः, ७ वसाे मैावणः); १३ कलः ागाथः;
१४, १७ वामः ागाथः; १५ मेयितथः कावः; १६ िनवः कायपः; १८ भराजाे
बहपयः ॥ १-२, ४, ६-७, ९-१०, १३, १५ इः; ३, ११, १८ अः; ५ वणुः; ५ (६) देवाे
वा; ८, १२, १६ पवमानः साेमः; १४, १७ इाी ॥ १-५, १४, १६-१८ गायी; ६, ७, ९,
१२, १३ गाथः = (वषमा बृहती , समा सताेबृहती); ८ अनुुप्; १० उणक्; ११ काकुभ:
गाथः = (वषमा ककुप् , समा सताेबृहती); १५ बृहती ॥

सूं (१)

१. प꣡यं꣢पय꣣म꣡साे꣢तार꣣ अा꣡ धा꣢वत꣣ म꣡ा꣢य ।


साे꣡मं꣢ वी꣣रा꣢य꣣ शू꣡रा꣢य ॥ १६५७॥ २.१८.१.१

२. ए꣡ह हर꣢꣯ ꣣यु꣡जा꣢ श꣣मा꣡ व꣢तः꣣ स꣡खा꣢यम् ।


इ꣡ं꣢ गी꣣भ꣡गव꣢ ꣯णसम् ॥ १६५८ ॥ २.१८.१.२

३. पा꣡ता꣢ वृ꣣हा꣢ स꣣त꣡मा घा꣢꣯ गम꣣ा꣢꣫रे अ꣣꣢त् ।


िन꣡ य꣢मते श꣣त꣡मू꣢ितः ॥ १६५९॥ ॥१ (ित)॥ २.१८.१.३

[धा॰ १४ । उ॰ १ । व॰ ३ ।]

२६७
सूं (२)

१. अा꣡ वा꣢ वश꣣व꣡द꣢वः समु꣣꣡म꣢व꣣ स꣡ध꣢वः ।

n
न꣢꣫ वाम꣣ा꣡ित꣢ रयते ॥ १६६० ॥ २.१८.१.४

pp
२. व꣣य꣡थ꣢ मह꣣ना꣡ वृ꣢ष꣣꣡ꣳ साेम꣢꣯य जागृवे ।
य꣡ इ꣢ ज꣣ठ꣡रे ꣢षु ते ॥ १६६१ ॥ २.१८.१.५

३. अ꣡रं ꣢ त इ कु꣣꣢ये꣣ साे꣡माे꣢ भवत वृहन् ।


अ꣢रं ꣣ धा꣡म꣢य꣣ इ꣡द꣢वः ॥ १६६२ ॥ ॥२ (क)॥ २.१८.१.६

[धा॰ ११ । उ॰ नात । व॰ १ ।]

सूं (३)

१. ज꣡रा꣢बाेध꣣ त꣡꣢व व꣣शे꣡व꣢शे य꣣꣡या꣢य ।
ताे꣡म꣢ꣳ ꣣ा꣡य꣢ शी꣣कम्
꣢ ॥ १६६३॥ २.१८.१.७

२. स꣡ नाे꣢ म꣣हा꣡ꣳ अ꣢िनमा꣣नाे꣢ धू꣣म꣡के꣢तः पु꣣ः꣢ ।


ध꣣ये꣡ वाजा꣢꣯य हवत ॥ १६६४ ॥ २.१८.१.८

३. स꣢ रे ꣣वा꣡ꣳ इ꣢व व꣣प꣢ित꣣दै꣡यः꣢ के꣣तः꣡ ꣢णाेत नः ।


उ꣣ै꣢र꣣꣢बृ꣣ह
 ꣡ा꣢नुः ॥ १६६५॥ २.१८.१.९

[धा॰ ११ । उ॰ नात । व॰ १ ।]

सूं (४)

२६८
१. त꣡ाे꣢ गाय स꣣ते꣡ सचा꣢꣯ पु꣣ता꣢य꣣ स꣡व꣢ने ।

शं꣢꣫ यवे꣣ न꣢ शा꣣क꣡ने꣢ ॥ १६६६॥ २.१८.१.१०

n
२. न꣢ घा꣣ व꣢स꣣िन꣡ य꣢मते दा꣣नं꣡ वाज꣢꣯य꣣ गाे꣡म꣢तः ।

pp
य꣢सी꣣मु꣢प꣣꣢व꣣꣡रः꣢ ॥ १६६७ ॥ २.१८.१.११

३. कु꣣व꣡स꣢य꣣ ꣢꣫ ह व꣣ं꣡ गाेम꣢꣯तं दयु꣣हा꣡ गम꣢꣯त् ।


श꣡ची꣢भ꣣रप
꣡ ꣢ नाे वरत् ॥ १६६८ ॥ ॥४ (फ)॥ २.१८.१.१२

[धा॰ १५ । उ॰ २ | व॰ ४ ॥]

इित थमः खडः ॥ १ ॥

सूं (५)

१. इ꣣दं꣢꣫ वणु꣣व꣡ च꣢मे े꣣धा꣡ िन द꣢꣯धे पद
꣣ ꣢म् ।

स꣡मू꣢ढमय पाꣳस꣣ले ꣢ ॥ १६६९ ॥ २.१८.२.१

२. ी꣡ण꣢ प꣣दा꣡ व च꣢꣯मे꣣ व꣡णु꣢गाे꣣पा꣡ अदा꣢꣯यः ।


अ꣢ताे꣣ ध꣡मा꣢ण धा꣣र꣡य꣢न् ॥ १६७० ॥ २.१८.२.२

३. व꣢णाेः꣣ क꣡मा꣢ण पयत꣣ य꣡ताे꣢ ꣣ता꣡िन꣢ पप꣣शे꣢ ।


इ꣡꣢य꣣ यु꣢यः꣣ स꣡खा꣢ ॥ १६७१ ॥ २.१८.२.३

४. त꣡णाे꣢ ः꣯ पर꣣मं꣢ प꣣द꣡ꣳ सदा꣢꣯ पयत सू꣣र꣡यः꣢ ।


द꣣वी꣢व꣣ च꣢꣣रा꣡त꣢तम् ॥ १६७२॥ २.१६.२.४

२६९
५. त꣡ा꣢꣯साे वप꣣यु꣡वाे꣢ जागृ꣣वा꣢ꣳसः꣣ स꣡म꣢धते ।
व꣢णाे꣣य꣡प꣢र꣣मं꣢ प꣣द꣢म् ॥ १६७३ ॥ २.१८.२.५

n
६. अ꣡ताे꣢ दे꣣वा꣡ अ꣢वत नाे꣣ य꣢ताे꣣ व꣡णु꣢वच꣣मे꣢ ।

pp
पृ꣣थया꣢꣫ अध꣣ सा꣡न꣢व ॥ १६७४ ॥ ॥५ (ठू )॥ २.१८.२.६

[धा॰ २३ । उ॰ २ । व॰ ६।]

सूं (६)

१. माे꣡ षु वा꣢꣯ वा꣣घ꣡त꣢꣣ ना꣢꣫रे अ꣣꣡ र꣢꣯रमन् ।


अा꣣रा꣡ा꣢ा सध꣣मा꣡दं꣢ न꣣ अा꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡प꣢꣯ ुध ॥ १६७५ ॥ २.१८.२.७

२. इ꣣मे꣡ ह ते꣢꣯ ꣣कृ꣡तः꣢ स꣣ते꣢꣫ सचा꣣ म꣢धाै꣣ न꣢꣫ म꣣ अा꣡स꣢ते ।



इ꣢े꣣ का꣡मं꣢ जर꣣ता꣡राे꣢ वसू꣣य꣢वाे꣣ र꣢थे꣣ न꣢꣫ पाद꣣मा꣡ द꣢धुः ॥ १६७६ ॥ ॥६ (ड)॥ २.१८.२.८

[धा॰ १३ । उ॰ ४ । व॰ ४ ।]

सूं (७)

१. अ꣡ता꣢व꣣ म꣡꣢ पू꣣य꣡ ेा꣢꣯य वाेचत ।


पू꣣वी꣢ऋ꣢त꣡य꣢ बृह꣣ती꣡र꣢नूषत ताे꣣त꣢मे꣣धा
 ꣡ अ꣢सृत ॥ १६७७ ॥ २.१८.२.९

२. स꣢꣫माे꣣ रा꣡याे꣢ बृह꣣ती꣡र꣢धूनुत꣣ सं꣢ ाे꣣णी꣢꣫ समु꣣ सू꣡य꣢म् ।


स꣢ꣳश꣣ा꣢सः꣣ श꣡च꣢यः꣣ सं꣡ गवा꣢꣯शरः꣣ साे꣢मा꣣ इ꣡꣢ममदषुः ॥ १६७८॥ ॥७ (ठा)॥ २.१८.२.१०

[धा॰ १३ । उ॰ २ । व॰ २ ।]

सूं (८)

२७०
१. इ꣡ाय
꣢ साेम꣣ पा꣡त꣢वे वृ꣣े꣡ पर꣢꣯ षयसे ।

न꣡रे ꣢ च꣣ द꣡꣢णावते वी꣣रा꣡य꣢ सदना꣣स꣡दे꣢ ॥ १६७९ ॥ २.१८.२.११

n
२. त꣡ꣳ स꣢खायः पु꣣꣡चं꣢ व꣣यं꣢ यू꣣यं꣢ च꣢ सू꣣र꣡यः꣢ ।

pp
अ꣣या꣢म꣣ वा꣡ज꣢गयꣳ स꣣ने꣢म꣣ वा꣡ज꣢पयम् ॥ १५८० ॥ २.१८.२.१२

३. प꣢र꣣ य꣡ꣳ ह꣢य꣣त꣡ꣳ हरं꣢ ꣯ (ब꣢꣡ं पु꣢नत꣣ वा꣡रे ꣢ण । ।


याे꣣ दे꣣वा꣢꣫न् वा꣣ꣳ इ꣢꣫त् पर꣣ म꣡दे꣢न स꣣ह꣡ गछ꣢꣯ित॥)* ॥ १६८१ ॥ ॥८ (हा)॥ २.१८.२.१३

[धा॰ १६ । उ॰ नात । व॰ २ । ]

सूं (९)

१. क꣡तम꣢꣯ वा वस [वसाे |अा] (वा वस꣣वा꣡ मयाे꣢ ꣯ दधषित ।



꣢ा꣡ इत् ते꣢꣯ मघव꣣न् पा꣡ये꣢ द꣢व꣢ वा꣣जी꣡ वाजं꣢꣯ सषासित ॥)* ॥ १६८२ ॥ २.१८.२.१४

२. म꣣घाे꣡नः꣢  वृ꣣ह꣡ये꣢षु चाेदय꣣ ये꣡ दद꣢꣯ित ꣣या꣡ वस꣢꣯ ।


त꣢व꣣ ꣡णी꣢ती हय सूर
꣣ ꣢भ꣣व꣡ा꣢ तरे म दुर꣢ता꣣ ॥ १६८३ ॥ ॥९ (य)॥ २.१८.२.१४

[धा॰ १७ । उ॰ ना | व॰ ३ ॥]

इित तीयः खडः ॥ २ ॥

सूं (१०)

१. ए꣢दु꣣ म꣡धाे꣢म꣣द꣡त꣢रꣳस꣣ा꣡व꣢याे꣣ अ꣡ध꣢सः ।


ए꣣वा꣢꣫ ह वी꣣र꣡ तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥ १६८४॥ २.१८.३.१

२७१
२. इ꣡꣢ थातहरणां꣣ न꣡ क꣢े पू꣣य꣡त꣢ितम् ।
उ꣡दा꣢नꣳश꣣ श꣡व꣢सा꣣ न꣢ भ꣣द꣡ना꣢ ॥ १६८५ ॥ २.१८.३.२

n
३. तं꣢ वाे꣣ वा꣡जा꣢नां꣣ प꣢ित꣣म꣡꣢मह व꣣य꣡वः꣢ ।

pp
अ꣡ा꣢युभय꣣े꣡भ
 ꣢वाव꣣धे
ृ ꣡य꣢म् ॥ १६८६ ॥ ॥१० (क)॥ २.१८.३.३

[धा॰ १६ । उ॰ १ | व॰ १ ॥]

सूं (११)

१. तं꣡ गू꣢य꣣ ा꣬ व꣢꣯णरं दे꣣वा꣡साे꣢ दे꣣व꣡म꣢र꣣ितं꣡ द꣢धवरे ।


दे꣣वा꣢ ह꣣य꣡मू꣢हषे ॥ १६८७ ॥ २.१८.३.४

२. व꣡भू꣢तराितं व च꣣꣡शाे꣢चषम꣣꣡मी꣢डव य꣣त꣡र꣢म् ।



अ꣣य꣡ मेध꣢꣯य साे꣣य꣡य꣢ साेभरे ꣣ े꣡म꣢व꣣रा꣢य꣣ पू꣡य꣢म् ॥ १६९८॥ ॥११ (या)॥ २.१८.३.५

[धा॰ १७ । उ॰ नात । व॰ २ ।]

सूं (१२)

१. अा꣡ साे꣢म वा꣣नाे꣡ अ꣢꣯भत꣣राे꣡ वारा꣢꣯य꣣य꣡या꣢ ।


ज꣢नाे꣣ न꣢ पु꣣र꣢ च
꣣ ꣬वाे꣢꣯वश꣣꣢रः꣣ स꣢दाे꣣ व꣡ने꣢षु दषे ॥ १६८९ ॥ २.१८.३.६

२. स꣡ मा꣢मृजे ित꣣राे꣡ अवा꣢꣯िन मे


꣣ ꣬याे꣢꣯ मी꣣꣢ ा꣫ंसि꣣न꣡ वा꣢ज꣣युः꣢ ।

अ꣣नुमा꣢ः꣣ प꣡व꣢मानाे मनी꣣ष꣢भः꣣ साे꣢माे꣣ व꣡े꣢भ꣣ऋ꣡꣢भः ॥ १६९० ॥ ॥१२ (त)॥ २.१८.३.७

[धा॰ १४ । उ॰ १ । व॰ ५ ।]

सूं (१३)

२७२
१. व꣣यमे
꣡ ꣢नम꣣दा꣡ ाेऽपी꣢꣯पेम꣣ह
े ꣢ व꣣꣡ण꣢म् ।
त꣡ा꣢ उ अ꣣꣡ सव꣢꣯ने स꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत ु꣣ते꣢ ॥ १६९१ ॥ २.१८.३.८

n
२. वृ꣡क꣢दय वार꣣ण꣡ उ꣢रा꣣म꣢थ꣣रा꣢ व꣣यु꣡ने꣢षु भूषित ।

pp
से꣢꣫मं न꣣ ताे꣡मं꣢ जुजुषा꣣ण꣢꣫ अा ग꣣ही꣢꣣ ꣢ च꣣꣡या꣢ ध꣣या꣢ ॥ १६९२॥ ॥१३ (खा)॥ २.१८.३.९

[धा॰ १६ । उ॰ २ । व॰ २ ।]

सूं (१४)

१. इ꣡ाी
꣢ राेच꣣ना꣢ द꣣वः꣢꣫ पर꣣ वा꣡जे꣢षु भूषथः ।

त꣡ां꣢ चेित꣣ ꣢ वी
꣣ ꣬य꣢꣯म् ॥ १६९३ ॥ २.१८.३.१०

२. इ꣡ाी
꣢ ꣣ अ꣡प꣢स꣣प꣢꣯र (उ꣣प ꣡ य꣢त धी꣣त꣡यः꣢ ।

ऋ꣣त꣡य꣢ प꣣या
꣢ ꣬३ अ꣡नु꣢ ॥)* ॥ १६९४ ॥ २.१८.३.११

३. इ꣡ाी
꣢ तव꣣षा꣡ण꣢ वाम् (स꣣ध꣡था꣢िन꣣ ꣡या꣢स च ।

यु꣣वाे꣢र꣣ू꣡य꣢ ह꣣त꣢म् ॥)* ॥ १६९५ ॥ ॥१४ (क)॥ २.१८.३.१२

[धा॰ ६ । उ॰ १ । व॰ १ ।]

सूं (१५)

१. क꣡ इ ꣢ वेद स꣣ते꣢꣫ सचा꣢꣯ (प꣡ब꣢तं꣣ क꣡द् वयाे꣢꣯ दधे ।


अ꣣यं꣡ यः पुर꣢ ाे꣯ वभ꣣न꣡याेज꣢꣯सा मदा꣣नः꣢ श꣣य꣡ध꣢सः ॥)* ॥ १६९६ ॥ २.१८.३.१३

२. दा꣣ना꣢ मृ꣣गाे꣡ न वा꣢꣯र꣣णः꣡ पु꣢꣣ा꣢ च꣣र꣡थं꣢ दधे ।


न꣡ क꣢ा꣣ िन꣡ य꣢म꣣दा꣢ स꣣ते꣡ ग꣢माे म꣣हा꣡ꣳ꣢र꣣याे꣡ज꣢सा ॥ १६९७ ॥ २.१८.३.१४

२७३
३. य꣢ उ꣣ः꣡ सिन꣢꣯ृ तः थ꣣राे꣡ रणा꣢꣯य꣣ स꣡ꣳकृ꣢तः ।
य꣡द꣢ ताे꣣त꣢म꣣घ꣡वा꣢ ꣣ण꣢व꣣꣢वं꣣ ने꣡ाे꣢ याेष꣣या꣡ ग꣢मत् ॥ १६९८ ॥ ॥१३ (ही)॥ २.१८.३.१५

[धा॰ ११ । उ॰ नात | व॰ ४ ॥]

n
pp
सूं (१६)

इित तृतीयः खडः ॥ ३ ॥

१. प꣡व꣢माना असृत꣣ साे꣡माः꣢ श꣣ा꣢स꣣ इ꣡द꣢वः ।


अ꣣भ꣡ वा꣢꣯िन꣣ का꣡या꣢ ॥ १६९९॥ २.१८.४.१

२. प꣡व꣢माना द꣣व꣢꣫पय꣣त꣡र꣢ादसृत ।

पृ꣣थया꣢꣫ अध꣣ सा꣡न꣢व ॥ १७०० ॥ २.१८.४.२

३. प꣡व꣢मानास अा꣣श꣡वः꣢ श꣣ा꣡ अ꣢सृ꣣म꣡द꣢वः ।


꣢ताे꣣ व꣢ा꣣ अ꣢प꣣ ꣡षः꣢ ॥ १७०१ ॥ ॥१६ (फ)॥ २.१८.४.३

[धा॰ १५ । उ॰ २ । व॰ १ ।]

सूं (१७)

१. ताे꣣शा꣡ वृ꣢꣣ह꣡णा꣢ वे स꣣ज꣢वा꣣ना꣡प꣢राजता ।

इ꣣ाी꣡ वा꣢ज꣣सा꣡त꣢मा ॥ १७०२ ॥ २.१८.४.४

२. ꣡ वा꣢मचयु꣣थ꣡नः꣢ (नीथा꣣व꣡दाे꣢ जर꣣ता꣡रः꣢ ।


इ꣡ा꣢ी꣣ इ꣢ष꣣ अा꣡ वृ꣢णे ॥)* ॥ १७०३ ॥ २.१८.४.५

२७४
३. इ꣡ाी
꣢ नव꣣ितं꣡ पुर꣢ ाे꣯ (दा꣣स꣡प꣢ीरधूनुतम् ।

सा꣣क꣡मेक꣢ े ꣯न꣣ क꣡म꣢णा ॥)* ॥ १७०४ ॥ ॥१७ (र)॥ २.१८.४.६

[धा॰ ८ । उ॰ नात । व॰ १ ।]

n
pp
सूं (१८)

१. उ꣡प꣢ वा र꣣व꣡स꣢शं꣣ ꣡य꣢वतः सहकृत ।


अ꣡े꣢ ससृ꣣꣢हे꣣ ग꣡रः꣢ ॥ १७०५ ॥ २.१८.४.७

२. उ꣡प꣢ छा꣣या꣡म꣢व꣣ घृ꣢णे꣣र꣡ग꣢꣣ श꣡म꣢ ते व꣣य꣢म् ।


अ꣢े꣣ ह꣡र꣢यसशः ॥ १७०६ ॥ २.१८.४.८

३. य꣢ उ꣣꣡ इ꣢व शय꣣हा꣢ ित꣣म꣡꣢ाे꣣ न꣡ वꣳस꣢꣯गः ।



अ꣢े꣣ पु꣡राे꣢ ꣣राे꣡ज꣢थ ॥ १७०७॥ ॥१८ (य)॥ २.१८.४.९

[धा॰ ७ । उ॰ नात । व॰ १ ।]

सूं (१९)

१. ऋ꣣ता꣡वा꣢नं वैानर꣣ ꣢मृ꣣त꣢य꣣ याे꣡ित꣢ष꣣प꣡ित꣢म् ।


अ꣡ज꣢ं घ꣣म꣡मी꣢महे ॥ १७०८ ॥ २.१८..४.१०

२. य꣢ इ꣣दं꣡ ꣢ितप꣣थे꣢ य꣣꣢य


꣣ ꣬ व꣢꣯꣣र꣢न् ।

ऋ꣣तू꣡नुसृ꣢꣯जते व꣣शी꣢ ॥ १७०९॥ २.१८.४.११

३. अ꣣ः꣢ ꣣ये꣢षु꣣ धा꣡म꣢स꣣ का꣡माे꣢ भू꣣त꣢य꣣ भ꣡य꣢य ।


स꣣ा꣢꣫डे काे꣣ व꣡ रा꣢जित ॥ १७१०॥ ॥१९ (का)॥ २.१८.४.१२

२७५
[धा॰ ११ । उ॰ १ | व॰ २ ॥]

इित चतथः खडः ॥ ४ ॥

n
pp
इयमपाठके तीयाेऽधः ॥ ८-२ ॥

इयादशाेऽयायः ॥ १८ ॥

२७६
अथैकाेनवंशाेऽयायः ॥

अथामपाठके तृतीयाेऽधः ॥ ८-३ ॥

n
pp
(१-१८ ) १ वप अारसः; २, १८ अवसरः कायपः; ३ वामाे गाथनः; ४ देवाितथः
कावः; ५, ८, ९, १६ गाेतमाे रागणः; ६ वामदेवाे गाैतमः; ७ कवः कावः; १० वसुत
अाेयः; ११ सयवा अाेयः; १२ अवयुराेयः; १३ बुधगवरावाेयाै; १४ कुस अारसः;
१६ अिभाैमः; १७ दघतमा अाैचयः ॥ १, १०, १३ अः; २, १८ पवमानः साेमः; ३-५
इः; ६, ८, ११, १४ (१ उराधः राि), १६ उषाः; ७, ९, १२, १५, १७ अनाै ॥ १-२,
६-७, १८ गायी; ३, १३-१५ िु प्; ४, ५ गाथः = (वषमा बृहती , समा सताेबृहती); ८-९
उणक् १०-१२ पः; १६, १७ जगती ॥

सूं (१)

१. अ꣣ः꣢ ꣣े꣢न꣣ ज꣡꣢ना꣣ श꣡ा꣢नत꣣व३ꣳ वा꣢म् ।
क꣣व꣡व꣢ ꣯ण
े वावृधे ॥ १७११॥ २.१९.१.१

२. ऊ꣣ाे꣡ नपा꣢꣯त꣣मा꣡ ꣢वे꣣ऽं꣡ पा꣢व꣣क꣡शाे꣢चषम् ।

अ꣣꣢य꣣े꣡ व꣢व꣣रे ꣢ ॥ १७१२ ॥ २.१९.१.२

३. स꣡ नाे꣢ ममह꣣व꣡मे꣢꣯ श꣣े꣡ण꣢ शाे꣣च꣡षा꣢ ।


दे꣣वै꣡रा स꣢꣯स ब꣣ह꣡ष꣢ ॥ १७१३॥ ॥१ (ल)॥ २.१९.१.३

[धा॰ ९ । उ॰ नात । व॰ ४ ।]

सूं (२)

२७७
१. उ꣢े꣣ श꣡ा꣢साे अथू꣣ र꣡ाे꣢ भ꣣द꣡ताे꣢ अवः ।
नु꣣द꣢व꣣ याः꣡ प꣢र꣣पृ꣡धः꣢ ॥ १७१४ ॥ २.१९.१.४

n
२. अ꣣या꣡ िन꣢ज꣣꣡राेज꣢꣯सा रथस꣣े꣡ धने꣢꣯ ह꣣ते꣢ ।

pp
त꣢वा꣣ अ꣡ब꣢युषा ꣣दा꣢ ॥ १७१५ ॥ २.१९.१.५

३. अ꣡य꣢ ꣣ता꣢िन꣣ ना꣢꣫धृष꣣े प꣡व꣢मानय दू


꣣ ꣬ढ ा꣢꣯ ।

꣣ज꣡ यवा꣢꣯ पृत꣣य꣡ित꣢ ॥ १७१६ ॥ २.१९.१.६

४. त꣡ꣳ ह꣢वत मद꣣यु꣢त꣣ꣳ ह꣡रं ꣢ न꣣द꣡षु꣢ वा꣣ज꣡न꣢म् ।


इ꣢दु꣣म꣡ा꣢य मस꣣र꣢म् ॥ १७१७ ॥ ॥२ (पी)॥ २.१९.१.७

[धा॰ २० । उ॰ १ । व॰ ४ ।]

सूं (३)

१. अा꣢ म꣣ै꣡र꣢꣣ ह꣡र꣢भया꣣ह꣢ म꣣यू꣡र꣢राेमभः ।
मा꣢ वा꣣ के꣢ च꣣꣡ ये꣢मु꣣र꣢꣫ पा꣣श꣢꣫नाेऽित꣣ ध꣡वे꣢व꣣ ता꣡ꣳ इ꣢ह ॥ १७१८ ॥ २.१९.१.८

२. वृ꣣खादाे꣡ व꣢लꣳ ꣣जः꣢ पु꣣रां꣢ द꣣माे꣢ अ꣣पा꣢म꣣जः꣢ ।


था꣢ता꣣ र꣡थ꣢य꣣ ह꣡याे꣢रभव꣣र꣡ इाे꣢꣯ ꣣ढा꣡ च꣢दा꣣जः꣢ ॥ १७१९॥ २.१९.१.९

३. ग꣣ीरा꣡ꣳ उ꣢द꣣धी꣡ꣳर꣢व꣣ ꣡त꣢ं पुयस꣣ गा꣡ इ꣢व ।


꣡ स꣢गाे꣣पा꣡ यव꣢꣯सं धे꣣न꣡वाे꣢ यथा ꣣दं꣢ कु꣣या꣡ इ꣢वाशत ॥ १७२०॥ ॥ ३ (छा)॥ २.१९.१.१०

[धा॰ १७ । उ॰ २ । व॰ २ ।]

सूं (४)

२७८
१. य꣡था꣢ गाै꣣राे꣢ अ꣣पा꣢ कृतं
꣣ ꣢ ꣫ तृय꣣े꣡यवेर꣢꣯णम् ।

अा꣣पवे꣡ नः꣢ पवे


꣣ ꣢ ꣫ तूय꣣मा꣡ ग꣢ह꣣ क꣡वे꣢षु꣣ स꣢꣫ सचा꣣ प꣡ब꣢ ॥ १७२१ ॥ २.१६.१.११

n
२. म꣡द꣢त वा मघव꣣े꣡द꣢वाे राधाे꣣दे꣡या꣢य सव꣣ते꣢ ।

pp
अा꣣मु꣢या꣣ साे꣡म꣢मपब꣣मू꣢ स꣣तं꣢꣫ यें꣣ त꣡꣢धषे꣣ स꣡हः꣢ ॥ १७२२ ॥ ॥४ (घ)॥ २.१९.१.१२

[धा॰ २१ । उ॰ ४ । व॰ १ ।]

सूं (५)

१. व꣢म꣣꣡  श꣢꣯ꣳसषाे देवः


꣣ ꣡ श꣢व꣣ म꣡य꣢म् ।

न꣢꣫ वद꣣याे꣡ म꣢घवत मड ꣣ते꣢꣣ ꣡वी꣢म ते꣣ व꣡चः꣢ ॥ १७२३ ॥ २.१६.१.१३

२. मा꣢ ते꣣ रा꣡धा꣢ꣳस꣣ मा꣢ त꣢ ऊ꣣त꣡याे꣢ वसाे꣣ऽा꣡कदा꣢꣯ च꣣ना꣡ द꣢भन् ।



व꣡ा꣢ च न उपममी꣣ह꣡ मा꣢नुष꣣ व꣡सू꣢िन चष꣣ण꣢य꣣ अा꣢ ॥ १७२४ ॥ ॥५ (का)॥ २.१९.१.१४

[धा॰ २१ । उ॰ १ | व॰ २ ॥]

इित थमः खडः ॥ १ ॥

सूं (६)

१. ꣢ित꣣ या꣢ सू꣣न꣢र꣣ ज꣡नी꣢ यु꣣छ꣢ती꣣ प꣢र꣣ व꣡सः꣢ ।


द꣣वाे꣡ अ꣢दश दुह꣣ता꣢ ॥ १७२५ ॥ २.१९.२.१

२. अ꣡े꣢व च꣣ा
꣡ ꣢षी मा꣣ता꣡ गवा꣢꣯मृ꣣ता꣡व꣢र ।

स꣡खा꣢ भूद꣣꣡नाे꣢꣣षाः꣢ ॥ १७२६ ॥ २.१९.२.२

२७९
३. उ꣣त꣡ सखा꣢꣯य꣣꣡नाे꣢꣣त꣢ मा꣣ता꣡ गवा꣢꣯मस ।
उ꣣ताे꣢षाे꣣ व꣡व꣢ ईशषे ॥ १७२७ ॥ ॥६ (ल)॥ २.१९.२.३

[धा॰ ९ । उ॰ नात । व॰ ३ ।]

n
pp
सूं (७)

१. ए꣣षाे꣢ उ꣣षा꣡ अपू꣢꣯या


꣣ ꣬ यु꣢꣯छित ꣣या꣢ द꣣वः꣢ ।

त꣣षे꣡ वा꣢मना बृ꣣ह꣢त् ॥ १७२८॥ २.१९.२.४

२. या꣢ द꣣ा꣡ सधु꣢꣯मातरा मनाे꣣त꣡रा꣢ रयी꣣णा꣢म् ।


ध꣣या꣢ दे꣣वा꣡ व꣢स꣣व꣡दा꣢ ॥ १७२९ ॥ २.१९.२.५

३. व꣣य꣡ते꣢ वां ककु꣣हा꣡साे꣢ जू꣣णा꣢या꣣म꣡ध꣢ व꣣꣡प꣢ ।



य꣢ा꣣ꣳ र꣢थाे꣣ व꣢भ꣣प꣡ता꣢त् ॥ १७३० ॥ ॥७ (ल)॥ २.१९.२.६

[धा॰ १४ । उ॰ नात । व॰ ३ ।]

सूं (८)

१. उ꣢ष꣣त꣢꣣꣡मा भ꣢꣯रा꣣꣡यं꣢ वाजनीवित ।


ये꣡न꣢ ताे꣣कं꣢ च꣣ त꣡न꣢यं च꣣ धा꣡म꣢हे ॥ १७३१ ॥ २.१९.२.७

२. उ꣡षाे꣢ अ꣣े꣡ह गाे꣢꣯म꣣य꣡ा꣢वित वभावर ।


रे ꣣व꣢द꣣े꣡ यु꣢छ सूनृतावित ॥ १७३२ ॥ २.१९.२.८

३. यु꣣ा꣡ ह वा꣢꣯जनीव꣣य꣡ा꣢ꣳ अ꣣ा꣢꣣णा꣡ꣳ उ꣢षः ।


अ꣡था꣢ नाे꣣ व꣢ा꣣ साै꣡भ꣢गा꣣या꣡ व꣢ह ॥ १७३३ ॥ ॥८ (ह)॥ २.१९.२.९

२८०
[धा॰ ६ । उ॰ नात । व॰ ३ ।]

सूं (९)

n
pp
१. अ꣡꣢ना व꣣ित꣢र꣣꣡दा गाेम꣢꣯ा꣣ ह꣡र꣢यवत् ।
अ꣣वा꣢꣫थ꣣ꣳ स꣡म꣢नसा꣣ िन꣡ य꣢छतम् ॥ १७३४ ॥ २.१९.२.१०

२. ए꣢꣫ह दे꣣वा꣡ म꣢याे꣣भु꣡वा꣢ द꣣ा꣡ हर꣢꣯यवनी ।


उ꣣षबु꣡धाे
 ꣢ वहत꣣ साे꣡म꣢पीतये ॥ १७३५ ॥ २.१९.२.११

३. या꣢व꣣था꣢꣫ ाेक꣣मा꣢ द꣣वाे꣢꣫ याेित꣣ज꣡ना꣢य च꣣꣡थुः꣢ ।


अा꣢ न꣣ ऊ꣡ज꣢ वहतमना यु꣣व꣢म् ॥ १७३६ ॥ ॥९ (भा)॥ २.१९.२.१२

[धा॰ २० । उ॰ ४ | व॰ २ ॥]

इित तीयः खडः ॥ २ ॥

सूं (१०)

१. अ꣣ं꣡ तं म꣢꣯ये꣣ याे꣢꣫ वस꣣र꣢तं꣣ यं꣡ यत꣢꣯ धे꣣न꣡वः꣢ ।


अ꣢त꣣म꣡व꣢त अा꣣श꣢꣫वाेऽतं꣣ िन꣡या꣢साे वा꣣ज꣢न꣣ इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १७३७ ॥ २.१९.३.१

२. अ꣣꣢꣫ह वा꣣ज꣡नं꣢ व꣣शे꣡ ददा꣢꣯ित व꣣꣡च꣢षणः ।


अ꣣ी꣢꣯ रा꣣ये꣢ वा꣣भु꣢व꣣ꣳ स꣢ ी꣣ताे꣡ या꣢ित꣣ वा꣢य꣣म꣡ष꣢ꣳताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १७३८ ॥ २.१९.३.२

३. साे꣢ अ꣣꣡याे वस꣢꣯गृ꣣णे꣢꣫ सं यमा꣣य꣡त꣢ धे꣣न꣡वः꣢ ।


स꣡मव꣢꣯ताे रघु꣣꣢वः꣣ स꣡ꣳ स꣢जा꣣ता꣡सः꣢ सू꣣र꣢य꣣ इ꣡ष꣢ꣳ ताे꣣तृ꣢य꣣ अा꣡ भ꣢र ॥ १७३९ ॥ ॥१० (घु)॥
२.१९.३.३

२८१
[धा॰ १६ । उ॰ ४ । व॰ ५ ।]

सूं (११)

n
pp
१. म꣣हे꣡ नाे꣢ अ꣣꣡ बाे꣢ध꣣याे꣡षाे꣢ रा꣣ये꣢ द꣣व꣡꣢ती ।
य꣡था꣢ चाे꣣ अ꣡बाे꣢धयः स꣣य
꣡ ꣢वस वा꣣ये꣡ सज꣢ ा꣯ते꣣ अ꣡꣢सूनृते ॥ १७४० ॥ २.१९.३.४

२. या꣡ स꣢नी꣣थे꣡ शाै꣢च꣣थे꣡ याैछाे꣢꣯ दुहतदवः ।


सा꣡ यु꣢छ꣣ स꣡ही꣢यस स꣣य꣡꣢वस वा꣣ये꣡ सज꣢ ा꣯ते꣣ अ꣡꣢सूनृते ॥ १७४१॥ २.१९.३.५

३. सा꣡ नाे꣢ अ꣣ा꣢भ꣣र꣡꣢स


꣣ ꣬यु꣢ ꣯छा दुहतदवः ।

याे꣢꣫ याैछः꣣ स꣡ही꣢यस स꣣य꣡꣢वस वाे꣣ये꣡ सज꣢ ा꣯ते꣣ अ꣡꣢सूनृते ॥ १७४२ ॥ ॥११ (त)॥ २.१९.३.६

[धा॰ १९ । उ॰ १ । व॰ ५ ।]

सूं (१२)

१. ꣡ित꣢ ꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वस꣣वा꣡ह꣢नम् ।


ताे꣣ता꣡ वा꣢मना꣣वृ꣢ष꣣ ताे꣡मे꣢भभूषित꣣ ꣢ित꣣ मा꣢वी꣣ म꣡म꣢ ुत꣣ꣳ ह꣡व꣢म् ॥ १७४३ ॥ २.१९.३.७

२. अ꣣या꣡या꣢तमना ित꣣राे꣡ वा꣢꣯ अ꣣ह꣡ꣳ सना꣢꣯ ।


द꣢ा꣣ ह꣡र꣢यवतनी꣣ स꣡षु꣢णा꣣ स꣡धु꣢वाहसा꣣ मा꣢वी꣣ म꣡म꣢ ुत꣣ꣳ ह꣡व꣢म् ॥ १७४४ ॥ २.१९.३.८

३. अा꣢ नाे꣣ र꣡ा꣢िन꣣ ब꣡꣢ता꣣व꣡꣢ना꣣ ग꣡छ꣢तं यु꣣व꣢म् ।


꣢ा꣣ ह꣡र꣢यवतनी जुषा꣣णा꣡ वा꣢जनीवसू꣣ मा꣢वी꣣ म꣡म꣢ ुत꣣ꣳ ह꣡व꣢म् ॥ १७४५॥ ॥१२ (वा)॥
२.१९.३.९

[धा॰ ३० । उ॰ नात | व॰ २ ॥]

२८२
इित तृतीयः खडः ॥ ३ ॥

सूं (१३)

n
pp
१. अ꣡बाे꣢य꣣ः꣢ स꣣म꣢धा꣣ ज꣡ना꣢नां꣣ ꣡ित꣢ धे꣣नु꣡म꣢वाय꣣ती꣢मु꣣षा꣡स꣢म् ।
य꣣ा꣡ इ꣢व꣣ ꣢ व꣣या꣢मु꣣꣡हा꣢नाः꣣ ꣢ भा꣣न꣡वः꣢ सते꣣ ना꣢क꣣म꣡छ꣢ ॥ १७४६ ॥ २.१९.४.१

२. अ꣡बाे꣢ध꣣ हाे꣡ता꣢ य꣣ज꣡था꣢य दे꣣वा꣢नू꣣वाे꣢ अ꣣ः꣢ स꣣म꣡नाः꣢ ा꣣त꣡र꣢थात् ।


स꣡म꣢य꣣ ꣡श꣢ददश꣣ पा꣡जाे꣢ महा꣢दे꣣व꣡तम꣢꣯साे꣣ िन꣡र꣢माेच ॥ १७४७ ॥ २.१९.४.२

३. य꣡दं꣢ ग꣣ण꣡य꣢ रश꣣ना꣡मजी꣢꣯गः꣣ श꣡च꣢रे꣣ श꣡च꣢भ꣣गाे꣡भ꣢र꣣ः꣢ ।


अा꣡꣢꣯णा युयते वाज꣣य꣡यु꣢ा꣣ना꣢मू꣣वाे꣡ अ꣢धयु꣣꣡भः꣢ ॥ १७४८ ॥ ॥१३ (ल)॥ २.१९.४.३

[धा॰ १९ । उ॰ नात । व॰ ३ ।]



सूं (१४)

१. इ꣣द꣢꣫ꣳें꣣ याे꣡ित꣢षां꣣ याे꣢ित꣣रा꣡गा꣢꣣ः꣡ ꣢के꣣ताे꣡ अ꣢जिन꣣ ववा꣢ ।


य꣢था꣣ ꣡सू꣢तासव꣣तः꣢ स꣣वा꣢यै꣣वा꣢꣫ रायु꣣ष꣢से꣣ याे꣡िन꣢मारै क् ॥ १७४९ ॥ २.१९.४.४

२. ꣡श꣢सा꣣ ꣡श꣢ती े꣣या꣢गा꣣दा꣡रै ꣢गु कृ꣣णा꣡ सद꣢꣯नाययाः ।


स꣣मान꣡ब꣢धू अ꣣मृ꣡ते꣢ अनू꣣ची꣢꣫ ावा꣣ व꣡ण꣢ चरत अामना꣣ने꣢ ॥ १७५० ॥ २.१९.४.५

३. स꣣मानाे꣢꣫ अवा꣣ व꣡ाे꣢रनं꣣तत꣢꣫म꣣या꣡या꣢ चरताे दे꣣व꣡श꣢े ।


न꣡ मे꣢थेत꣣े न꣡ त꣢थतः स꣣मे꣢के꣣ न꣢ाे꣣षा꣢सा꣣ स꣡म꣢नसा꣣ व꣡꣢पे ॥ १७५१ ॥ ॥१४ (म)॥ २.१९.४.६

[धा॰ ३० । उ॰ ५ । व॰ १ ।]

२८३
सूं (१५)

१. अा꣡ भा꣢य꣣꣢ष꣣सा꣢म꣣नी꣡क꣢मु꣣꣡ा꣢꣯णां देव꣣या꣡ वाचाे꣢꣯ अथुः ।

n
अ꣣वा꣡ा꣢ नू꣣न꣡ꣳ र꣢ये꣣ह꣡ या꣢तं पीप꣣वा꣡ꣳस꣢मना घ꣣म꣡मछ꣢꣯ ॥ १७५२ ॥ २.१९.४.७

pp
२. न꣡ स꣢ꣳकृ꣣तं꣡  म꣢꣯मीताे꣣ ग꣢म꣣ा꣡त꣢ नू꣣न꣢म꣣꣡नाेप꣢꣯तत꣣ह
े ꣢ ।
द꣡वा꣢भप꣣वे꣢ऽव꣣सा꣡ग꣢मा꣣ ꣡यव꣢꣯ दा꣣श꣢षे꣣ श꣡꣢वा ॥ १७५३ ॥ २.१९.४.८

३. उ꣣ता꣡ या꣢तꣳ संग꣣वे꣢ ा꣣त꣡राे꣢꣯ म꣣य꣡द꣢न꣣ उ꣡द꣢ता꣣ सू꣡य꣢य ।


द꣢वा꣣ न꣢꣣म꣡व꣢सा꣣ श꣡त꣢मेन꣣ ने꣡दानीं꣢꣯ पी꣣ित꣢र꣣꣡ना त꣢꣯तान ॥ १७५४॥ ॥१५ (लाे)॥ २.१९.४.९

[धा॰ २४ । उ॰ नात | व॰ ९ ॥]

इित चतथः खडः ॥ ४ ॥



सूं (१६)

१. ए꣣ता꣢ उ꣣ या꣢ उ꣣ष꣡सः꣢ के꣣त꣡म꣢त꣣ पू꣢वे꣣ अ꣢धे꣣ र꣡ज꣢साे भा꣣नु꣡म꣢ते ।


िन꣣कृवाना꣡ अायु꣢꣯धानीव धृ꣣ण꣢वः꣣ ꣢ित꣣ गा꣡वाेऽ꣢꣯षीयत मा꣣त꣡रः꣢ ॥ १७५५ ॥ २.१९.५.१

२. उ꣡द꣢प꣣णा꣢ भा꣣न꣢वाे꣣ वृ꣡था꣢ वा꣣यु꣡जाे꣢ अ꣡꣢षी꣣गा꣡ अ꣢युत ।


अ꣡꣢꣣षा꣡साे꣢ व꣣यु꣡ना꣢िन पू꣣व꣢था꣣ ꣡श꣢तं भा꣣नु꣡म꣢꣯षीरशयुः ॥ १७५६ ॥ २.१९.५.२

३. अ꣡च꣢त꣣ ना꣡र꣢र꣣प꣢साे꣣ न꣢ व꣣꣡भः꣢ समा꣣ने꣢न꣣ याे꣡ज꣢ने꣣ना꣡ प꣢रा꣣व꣡तः꣢ ।


इ꣢षं꣣ व꣡ह꣢तीः स꣣कृ꣡ते꣢ स꣣दा꣡न꣢वे꣣ व꣢꣫ेदह꣣ य꣡ज꣢मानाय स꣣व꣢ते ॥ १७५७ ॥ ॥१६ (क)॥ २.१९.५.३

[धा॰ २६ । उ॰ १ । व॰ ३ ।]

२८४
सूं (१७)

१. अ꣡बाे꣢य꣣꣡ उदे꣢꣯ित꣣ सू꣢याे꣣ यू꣢३꣱षा꣢꣣ा꣢ म


꣣ ꣬ा꣢꣯वाे अ꣣च꣡षा꣢ ।

n
अा꣡यु꣢ाताम꣣꣢ना꣣ या꣡त꣢वे꣣ र꣢थं꣣ ा꣡सा꣢वीे꣣वः꣡ स꣢व꣣ता꣢꣫ जग꣣पृ꣡थ꣢क् ॥ १७५८ ॥ २.१९.५.४

pp
२. य꣢ु꣣ा꣢थे꣣ वृ꣡ष꣢णमना꣣ र꣡थं꣢ घृ꣣ते꣡न꣢ नाे꣣ म꣡धु꣢ना ꣣꣡मु꣢तम् ।
अ꣣ा꣢कं꣣ ꣢꣣ पृ꣡त꣢नास जवतं व꣣यं꣢꣫ धना꣣ शू꣡र꣢साता भजेमह ॥ १७५९॥ २.१९.५.५

३. अ꣣वा꣡ङ् ि꣢च꣣ाे꣡ म꣢धु꣣वा꣡ह꣢नाे꣣ र꣡थाे꣢ जी꣣रा꣡ाे꣢ अ꣣꣡नाे꣢यात꣣ स꣡ु ꣢तः ।


ि꣣वधुराे꣢ म꣣घ꣡वा꣢ व꣣꣡साै꣢भगः꣣ शं꣢ न꣢ अा꣡ व꣢꣣प꣢दे꣣ च꣡त꣢पदे ॥ १७६० ॥ ॥१७ (छा)॥ २.१९.५.६

[धा॰ २२ । उ॰ २ । व॰ २ ।]

सूं (१८)

१. ꣢ ते꣣ धा꣡रा꣢ अस꣣꣡ताे꣢ द꣣वाे꣡ न य꣢꣯त वृ꣣꣡यः꣢ ।
अ꣢छा꣣ वा꣡ज꣢ꣳ सह꣣꣡ण꣢म् ॥ १७६१ ॥ २.१९.५.७

२. अ꣣भ꣢ ꣣या꣢ण꣣ का꣢या꣣ व꣢ा꣣ च꣡ा꣢णाे अषित ।


ह꣡र꣢ता꣣न꣡ अायु꣢꣯धा ॥ १७६२ ॥ २.१९.५.८

३. स꣡ म꣢मृजा꣣न꣢ अा꣣यु꣢भ꣣र꣢भाे꣣ रा꣡जे꣢व स꣣तः꣢ ।


ये꣣नाे꣡ न वꣳस꣢꣯ षीदित ॥ १७६३॥ २.१९.५.९

४. स꣢ नाे꣣ व꣡ा꣢ द꣣वाे꣢꣫ वसू꣣ताे꣡ पृ꣢थ꣣या꣡ अध꣢꣯ ।


पु꣣नान꣡ इ꣢द꣣वा꣡ भ꣢र ॥ १७६४ ॥ ॥१८ (ती)॥ २.१९.५.१०

[धा॰ १४ । उ॰ १ | व॰ ४ ॥]

२८५
इित पमः खडः ॥ ५ ॥

इित अमपाठके तृतीयाेऽधः अमपाठक समाः ॥ ८ ॥

n
pp
इयेकाेनवंशाेऽयायः ॥ १९ ॥

२८६
अथ वंशाेऽयायः ॥

अथ नवमपाठके थमाेऽधः ॥ ९-१ ॥

n
pp
(१-१८) १ नृमेध अारसः; २-३ यमेध अारसः; ४ दघतमा अाैचयः; ५ वामदेवाे गाैतमः; ६
कवः कावः; ७ बृहदुथाे वामदेयः; ८ बदुः पूतदाे वा अांगरसः; ९, १७ जमदभागवः;
१० सक अांगरसः; ११-१३ वसाे मैावणः; १४ सदाः पैजवनः; १५ मेधाितथः कावः;
१६ नीपाितथः कावः; १८ पछे पाे दैवाे दासः ॥ १, १७ पवमानः साेमः; ३, ७, १०, १६
इः; ४-६, १८ अः; ९ मतः; १० सयः २ - - - ॥ १, ८, १०, १५-१७ गायी; (१७
िनयपदा) २ - - - ३ अनुुुखः गाथः = (१ अनुुप् + गाययाै ); ४, ११, १३ वराट् ; ५
पदपंः; ६, ९, १२ गाथः = (वषमा बृहती , समा सताेबृहती); ७ िु प्; १४ शर;१८
अयः ॥

सूं (१)

१. ा꣢य꣣ धा꣡रा꣢ अर꣣वृ꣡णः꣢ स꣣त꣡याज꣢꣯सः ।
दे꣣वा꣡ꣳ अनु꣢꣯ ꣣भू꣡ष꣢तः ॥ १७६५ ॥ २.२०.१.१

२. स꣡िं꣢ मृजत वे꣣ध꣡साे꣢ गृ꣣ण꣡तः꣢ का꣣र꣡वाे꣢ ग꣣रा꣢ ।


याे꣡ित꣢जा꣣न꣢मु
꣣ ꣬य꣢꣯म् ॥ १७६६ ॥ २.२०.१.२

३. स꣣ष꣡हा꣢ साेम꣣ ता꣡िन꣢ ते पुना꣣ना꣡य꣢ भूवसाे ।


व꣡धा꣢ समु꣣꣡मु꣢य ॥ १७६७॥ ॥१ (य)॥ २.२०.१.३

[धा॰ १२ । उ॰ नात । व॰ ३ ।]

सूं (२)

२८७
१. ए꣣ष꣢ ꣣ा꣢꣫ य ऋ꣣व꣢य꣣ इ꣢ाे꣣ ना꣡म꣢ ु꣣ताे꣢ गृ꣣णे ॥ १७६८ ॥ २.२०.१.४

२. वा꣡मछ꣢꣯वसपते꣣ य꣢त꣣ ग꣢राे꣣ न꣢ सं꣣य꣡तः꣢ ॥ १७६९ ॥ २.२०.१.५

n
३. व꣢ ꣣त꣢याे꣣ य꣡था꣢ प꣣थः꣢꣫ (इ꣣ व꣡꣢त रा꣣त꣡यः꣢ ॥)* ॥ १७७० ॥ ॥२ (प)॥ २.२०.१.६

pp
[धा॰ ५ । उ॰ १ । व॰ १ ।]

सूं (३)

१. अा꣢ वा꣣ र꣢थं꣣ य꣢थाे꣣त꣡ये꣢ (स꣣ा꣡य꣢ वयामस ।


त꣣वकूम꣡मृ꣢ती꣣ष꣢ह꣣म꣡ं꣢ शवं꣣ स꣡प꣢ितम् ॥)* ॥ १७७१ ॥ २.२०.१.७

२. त꣡व꣢श꣣ त꣡व꣢ताे꣣ श꣡ची꣢वाे꣣ व꣡꣢या मते ।


अा꣡ प꣢ाथ महव꣣ना꣢ ॥ १७७२ ॥ २.२०.१.८

३. य꣡य꣢ ते मह꣣ना꣢ म꣣हः꣡ पर꣢꣯ ा꣣य꣡त꣢मी꣣य꣡तः꣢ ।
ह꣢ता꣣ व꣡꣢ꣳ हर꣣य꣡य꣢म् ॥ १७७३॥ ॥ ३ (व)॥ २.२०.१.९

[धा॰ ११ । उ॰ नात । व॰ १ ।]

सूं (४)

१. अा꣢꣯ यः पुरं꣣ ना꣡म꣢णी꣣म꣡द꣢दे꣣द꣡यः꣢ क꣣व꣡न꣢भ꣣याे꣢३ ना꣡वा꣢ ।


सू꣢राे꣣ न꣡ ꣢꣣ा꣢छ꣣ता꣡ा꣢॥ १७७४॥ २.२०.१.१०

२. अ꣣भ꣢ ꣣ज꣢ा꣣ ी꣡ राे꣢च꣣ना꣢िन꣣ व꣢ा꣣ र꣡जा꣢ꣳस शशचा꣣नाे꣡ अ꣢थात् ।


हाे꣢ता꣣ य꣡ज꣢ाे अ꣣पा꣢ꣳ स꣣ध꣡थे꣢ ॥ १७७५ ॥ २.२०.१.११

२८८
३. अ꣣य꣢꣫ꣳ स हाेता꣣ याे꣢ ꣣ज꣢ा꣣ व꣡ा꣢ द꣣धे꣡ वाया꣢꣯ण व꣣या꣢ ।
म꣢ताे꣣ याे꣡ अ꣢ै स꣣त꣡काे꣢ द꣣दा꣡श꣢ ॥ १७७६ ॥ ॥ ॥४ (छ)॥ २.२०.१.१२

[धा॰ १२ । उ॰ २ । व॰ १ ।]

n
pp
सूं (५)

१. अ꣢े꣣ त꣢म꣣ा꣢ं꣣ न꣢꣫ ताेमैः꣣ ꣢त꣣ं न꣢ भ꣣꣡ꣳ ꣢द꣣पृ꣡श꣢म् ।


ऋ꣣या꣡मा꣢ त꣣ अाे꣡हैः꣢ ॥ १७७७॥ २.२०.१.१३

२. अ꣢धा
꣣ ꣬ ꣢꣯े꣣ ꣡ताे꣢भ꣣꣢य꣣ द꣡꣢य सा꣣धाेः꣢ ।

र꣣थी꣢ऋ꣣त꣡य꣢ बृह꣣ताे꣢ ब꣣भू꣡थ꣢ ॥ १७७८॥ २.२०.१.१४

३. ए꣣भ꣡नाे꣢ अ꣣कै꣡भव꣢ ा꣯ नाे अ꣣वा꣢् व꣣३꣱ण꣡याेितः꣢꣯ ।



अ꣢े꣣ व꣡े꣢भः स꣣म꣢ना꣣ अ꣡नी꣢कैः ॥ १७७९ ॥ ॥५ (च)॥ २.२०.१.१५

[धा॰ ७ । उ॰ १ | व॰ ३ ॥]

इित थमः खडः ॥ १ ॥

सूं (६)

१. अ꣢े꣣ व꣡व꣢वदु꣣ष꣡स꣢꣣꣡ꣳ राधाे꣢꣯ अमय ।


अा꣢ दा꣣श꣡षे꣢ जातवेदाे वहा꣣ व꣢म꣣ा꣢ दे꣣वा꣡ꣳ उ꣢ष꣣बु꣡धः
 ꣢ ॥ १७८०॥ २.२०.२.१

२. जु꣢ाे꣣ ह꣢ दू꣣ताे꣡ अस꣢꣯ हय꣣वा꣢ह꣣नाे꣡ऽे꣢ र꣣थी꣡र꣢व꣣रा꣡णा꣢म् ।


स꣣जू꣢र꣣꣡या꣢मु꣣ष꣡सा꣢ स꣣वी꣡य꣢म꣣े꣡ धे꣢ह꣣ ꣡वाे꣢ बृ꣣ह꣢त् ॥ १७८१ ॥ ॥६ (ला)॥ २.२०.२.२

२८९
[धा॰ ९ । उ॰ नात । व॰ २ ।]

सूं (७)

n
pp
१. व꣣धुं꣡ द꣢ा꣣ण꣡ꣳ सम꣢꣯ने ब꣣नां꣢ युव꣢ ा꣯न꣣ꣳ स꣡तं꣢ पल꣣ताे꣡ ज꣢गार ।

दे꣣व꣡य꣢ पय꣣ का꣡यं꣢ मह꣣वा꣢꣫ा म꣣मा꣢र꣣ स꣡ ः समा꣢꣯न ॥ १७८२ ॥ २.२०.२.३

२. शा꣡꣢ना शा꣣काे꣡ अ꣢꣣णः꣡ स꣢प꣣ण꣢꣫ अा याे म꣣हः꣡ शूर꣢ ः꣯ स꣣ना꣡दनी꣢꣯डः ।


य꣢꣣के꣡त꣢ स꣣य꣢꣫म माेघ꣣ं व꣡स꣢ पा꣣ह꣢मु꣣तं꣢꣫ जेताे꣣त꣡ दाता꣢꣯॥ १७८३॥ २.२०.२.४

३. एे꣡भ꣢ददे꣣ वृ꣢या꣣ पाै꣡ꣳया꣢िन꣣ ये꣢भ꣣राै꣡꣢


ृ ꣣ह꣡या꣢य व꣣ी꣢ ।
ये꣡ कम꣢꣯णः ꣣य꣡मा꣢णय म꣣꣡ ऋ꣢ते क꣣म꣢मु꣣द꣡जा꣢यत दे꣣वाः꣢ ॥ १७८४ ॥ ॥७ (घे)॥ २.२०.२.५

[धा॰ ३१ । उ॰ ४ । व॰ ७ ।]

सूं (८)

१. अ꣢त꣣ साे꣡माे꣢ अ꣣य꣢ꣳ स꣣तः꣡ पब꣢꣯यय म꣣꣡तः꣢ ।


उ꣣त꣢ व꣣रा꣡जाे꣢ अ꣣꣡ना꣢ ॥ १७८५ ॥ २.२०.२.६

२. प꣡ब꣢त म꣣ाे꣡ अ꣢य꣣मा꣡ तना꣢꣯ पू꣣त꣢य꣣ व꣡꣢णः ।


ि꣣षधथ꣢य꣣ जा꣡व꣢तः ॥ १७८६ ॥ २.२०.२.७

३. उ꣣ताे꣡ व꣢य꣣ जाे꣢ष꣣मा꣡ इः꣢꣯ स꣣त꣢य꣣ गाे꣡म꣢तः ।


ा꣣त꣡हाेत꣢ ꣯व
े मसित ॥ १७८७ ॥ ॥८ (ल)॥ २.२०.२.८

[धा॰ ९ । उ॰ नात । व॰ ४ ।]

सूं (९)

२९०
१. ब꣢म꣣हा꣡ꣳ अ꣢स सूय꣣ ब꣡डा꣢दय म꣣हा꣡ꣳ अ꣢स ।
म꣣ह꣡ते꣢ स꣣ताे꣡ म꣢ह꣣मा꣡ प꣢िनम म꣣ा꣡ दे꣢व म꣣हा꣡ꣳ अ꣢स ॥ १७८८ ॥ २.२०.२.९

n
२. ब꣡ट् सू꣢य꣣ ꣡व꣢सा म꣣हा꣡ꣳ अ꣢स स꣣ा꣡ दे꣢व म꣣हा꣡ꣳ अ꣢स ।

pp
म꣣ा꣢ दे꣣वा꣡ना꣢मस
꣣ ꣬य꣢ ः꣯ पु꣣राे꣡ह꣢ताे व꣣भु꣢꣫ याेित꣣र꣡दा꣢यम् ॥ १७८९ ॥ ॥९ (त)॥ २.२०.२.१०

[धा॰ १४ । उ॰ १ | व॰ १ ॥]

इित तीयः खडः ॥ २ ॥

सूं (१०)

१. उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣तं꣢ या꣣ह꣡ म꣢दानां पते ।



उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣त꣢म् ॥ १७९० ॥ २.२०.३.१

२. ꣣ता꣡ याे वृ꣢꣯꣣ह꣡त꣢माे व꣣द꣡ इः꣢꣯ श꣣त꣡꣢तः ।


उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣त꣢म् ॥ १७९१ ॥ २.२०.३.२

३. व꣡ꣳ ह वृ꣢꣯हेषां पा꣣ता꣡ साेम꣢ ा꣯ना꣣म꣡स꣢ ।


उ꣡प꣢ नाे꣣ ह꣡र꣢भः स꣣त꣢म् ॥ १७९२ ॥ ॥१० (र)॥ २.२०.३.३

[धा॰ १३ । उ॰ नात । व॰ ४ ।]

सूं (११)

१. ꣡ वाे꣢ म꣣हे꣡ म꣢हे꣣वृ꣡धे꣢ भरवं꣣ ꣡चे꣢तसे꣣ ꣡ स꣢म꣣ितं꣡ कृ꣢णुवम् ।


व꣡शः꣢ पू꣣वीः꣡  च꣢꣯र चषण꣣ाः꣢ ॥ १७९३ ॥ २.२०.३.४

२९१
२. उ꣣य꣡च꣢से म꣣ह꣡ने꣢ सवृ꣣꣡मा꣢꣯य꣣ ꣡꣢ जनयत꣣ व꣡ाः꣢ ।
त꣡य꣢ ꣣ता꣢िन꣣ न꣡ म꣢नत꣣ धी꣡राः꣢ ॥ १७९४॥ २.२०.३.५

n
३. इ꣢ं꣣ वा꣢णी꣣र꣡नु꣢मयुम꣣व
े ꣢ स꣣ा꣡ राजा꣢꣯नं दधरे ꣣ स꣡ह꣢यै ।

pp
ह꣡य꣢ाय बहया꣣ स꣢मा꣣पी꣢न् ॥ १७९५ ॥ ॥११ (ह)॥ २.२०.३.६

[धा॰ २६ । उ॰ नात । व॰ ३ ।]

सूं (१२)

१. य꣡द꣢꣣ या꣡व꣢त꣣व꣢मे꣣ता꣡व꣢द꣣ह꣡मीशी꣢य ।
ताे꣣ता꣢र꣣म꣡꣢धषे रदावसाे꣣ न꣡ पा꣢प꣣वा꣡य꣢ रꣳसषम् ॥ १७९६ ॥ २.२०.३.७

२. श꣡े꣢य꣣म꣡꣢हय꣣ते꣢ द꣣वे꣡द꣢वे रा꣣य꣡ अा क꣢ ु ꣯हच꣣꣡दे꣢ ।



न꣢꣯ ह वद꣣य꣡꣢घव꣣ अा꣢यं꣣ व꣢याे꣣ अ꣡त꣢ प꣣ता꣢ च꣣ न꣢ ॥ १७९७॥ ॥१२ (ता)॥ २.२०.३.८

[धा॰ १४ । उ॰ १ । व॰ २ ।]

सूं (१३)

१. ु꣣धी꣡ हवं꣢꣯ वपपा꣣न꣢꣫याे꣣बाे꣢धा


 ꣣ व꣢꣣या꣡च꣢ताे मनी꣣षा꣢म् ।
कृ꣣वा꣢꣫ दुवा꣣ꣳय꣡त꣢मा꣣ स꣢चे꣣मा꣢ ॥ १७९८॥ २.२०.३.९

२. न꣢ ते꣣ ग꣢राे꣣ अ꣡प꣢ मृये त꣣र꣢य꣣ न꣡ स꣢ु ꣣ित꣡म꣢स


꣣ ꣬य꣢꣯य व꣣ा꣢न् ।

स꣡दा꣢ ते꣣ ना꣡म꣢ वयशाे ववि ॥ १७९९ ॥ २.२०.३.१०

३. भू꣢र꣣ ह꣢ ते꣣ स꣡व꣢ना꣣ मा꣡नु꣢षेष꣣ु भू꣡र꣢ मनी꣣षी꣡ ह꣢वते꣣ वा꣢मत् ।


मा꣢꣫रे अ꣣꣡꣢घव꣣ाे꣡ः꣢ ॥ १८०० ॥ ॥ १३ (बा)॥ २.२०.३.११

२९२
[धा॰ १५ । उ॰ ३ | व॰ २ ॥]

इित तृतीयः खडः ॥ ३ ॥

n
pp
सूं (१४)

१. ाे꣡ व꣢ै पुराेर꣣थ꣡मा꣢꣯य शू꣣ष꣡म꣢चत ।


अ꣣भी꣡के꣢ चदु लाेक꣣कृ꣢स꣣े꣢ स꣣म꣡स꣢ वृ꣣हा꣢ ।
अ꣣ा꣡कं꣢ बाेध चाेद꣣ता꣡ नभ꣢꣯तामय꣣के꣡षां꣢ या꣣का꣢꣫ अध꣣ ध꣡व꣢स ॥ १८०१ ॥ २.२०.४.१

२. व꣢꣫ꣳ सधू꣣ꣳ र꣡वा꣢सृजाेऽध꣣रा꣢चाे꣣ अ꣢ह꣣꣡ह꣢म् ।


अ꣣श꣡ु꣢र जषे꣣ व꣡ं꣢ पुयस꣣ वा꣡य꣢म् ।
तं꣢ वा꣣ प꣡र꣢ वजामहे꣣ न꣡भ꣢तामय꣣के꣡षां꣢ या꣣का꣢꣫ अध꣣ ध꣡व꣢स ॥ १८०२ ॥ २.२०.४.२

३. व꣢꣯ षु वा꣣ अ꣡रा꣢तयाे꣣ऽयाे꣡ न꣢शत नाे꣣ ध꣡यः꣢ ।
अ꣡ता꣢स꣣ श꣡꣢वे व꣣धं꣡ याे न꣢꣯ इ꣣ ज꣡घा꣢ꣳसित ।
या꣡ ते꣢ रा꣣ित꣢द꣣द꣢꣫वस꣣ न꣡भ꣢तामय꣣के꣡षां꣢ या꣣का꣢꣫ अध꣣ ध꣡व꣢स ॥ १८०३ ॥ ॥१४ (ट)॥ २.२०.४.३

[धा॰ ४३ । उ॰ ६ । व॰ ३ ।]

सूं (१५)

१. रे ꣣वा꣢꣫ꣳ इे꣣व꣡त꣢ ताे꣣ता꣡ यावाव꣢꣯ताे म꣣घाे꣡नः꣢ ।


े꣡दु꣢ हरवः स꣣त꣡य꣢ ॥ १८०४ ॥ २.२०.४.४

२. उ꣣थं꣢ च꣣ न꣢ श꣣य꣡मा꣢नं꣣ ना꣡गाे꣢ र꣣य꣡रा च꣢꣯केत ।


न꣡ गा꣢य꣣ं꣢ गी꣣य꣡मा꣢नम् ॥ १८०५ ॥ २.२०.४.५

२९३
३. मा꣡ न꣢ इ पीय꣣꣢वे꣣ मा꣡ शध꣢꣯ते꣣ प꣡रा꣢ दाः ।
श꣡ा꣢ शचीवः꣣ श꣡ची꣢भः ॥ १८०६ ॥ ॥१५ (ित)॥ २.२०.४.६

[धा॰ १४ । उ॰ १ । व॰ ३ ।]

n
pp
सूं (१६)

१. ए꣡꣢ याह꣣ ह꣡र꣢भ꣣꣢प꣣ क꣡व꣢य सु꣣ित꣢म् ।


द꣣वाे꣢ अ꣣मु꣢य꣣ शा꣡स꣢ताे꣣ द꣡वं꣢ य꣣य꣡ द꣢वावसाे ॥ १८०७॥ २.२०.४.७

२. अ꣢ा꣣ व꣢ ने꣣म꣡रे ꣢षा꣣मु꣢रां꣣ न꣡ धू꣢नुत꣣े वृ꣡कः꣢ ।


द꣣वाे꣢ अ꣣मु꣢य꣣ शा꣡स꣢ताे꣣ द꣡वं꣢ य꣣य꣡ द꣢वावसाे ॥ १८०८ ॥ २.२०.४.८

३. अा꣢ वा꣣ ा꣢वा꣣ व꣡द꣢꣣ह꣢ साे꣣मी꣡ घाेष꣢ ꣯ण


े वत ।

द꣣वाे꣢ अ꣣मु꣢य꣣ शा꣡स꣢ताे꣣ द꣡वं꣢ य꣣य꣡ द꣢वावसाे ॥ १८०९॥ ॥१६ (व)॥ २.२०.४.९

[धा॰ ५ । उ॰ नात । व॰ १ ।]

सूं (१७)

१. प꣡व꣢व साेम म꣣द꣢य꣣꣡ा꣢य꣣ म꣡धु꣢ममः ॥ १८१० ॥ २.२०.४.१०

२. ते꣢ स꣣ता꣡साे꣢ वप꣣꣡तः꣢ श꣣ा꣢ वा꣣यु꣡म꣢सृत ॥ १८११॥ २.२०.४.११

३. अ꣡सृ꣢ं दे꣣व꣡वी꣢तये वाज꣣य꣢ताे꣣ र꣡था꣢ इव ॥ १८१२॥ ॥१७ (राै)॥ २.२०.४.१२

[धा॰ ८ । उ॰ नात | व॰ नात ॥]

इित चतथः खडः ॥ ४ ॥

२९४
सूं (१८)

१. अ꣣꣡ꣳ हाेत꣢ ा꣯रं मये꣣ दा꣡व꣢तं꣣ व꣡साेः꣢ सू꣣नु꣡

n
सह꣢꣯साे जा꣣त꣡वे꣢दसं꣣ व꣢ं꣣ न꣢ जा꣣त꣡वे꣢दसम् ।

pp
य꣢ ऊ꣣व꣡राे꣢ वव꣣राे꣢ दे꣣वाे꣢ दे꣣वा꣡या꣢ कृ꣣पा꣢ ।
घृ꣣त꣢य꣣ व꣡ा꣢꣣म꣡नु꣢ श꣣꣡शाे꣢चष अा꣣जु꣡ा꣢नय स꣣पषः
꣡ ꣢ ॥ १८१३ ॥ २.२०.५.१

२. य꣡ज꣢ं वा꣣ य꣡ज꣢माना वेम꣣ ये꣢꣣म꣡꣢रसां

व꣣ म꣡꣢भ꣣व꣡े꣢भः श꣣ म꣡꣢भः ।


प꣡र꣢ानमव꣣ ा꣡ꣳ हाेत꣢ ा꣯रं चषणी꣣ना꣢म् ।
शाे꣣च꣡के꣢शं꣣ वृ꣡ष꣢णं꣣ य꣢म꣣मा꣢꣫ वशः꣣ ा꣡व꣢त जू꣣त꣢ये꣣ व꣡शः꣢ ॥ १८१४ ॥ २.२०.५.२

३. स꣢꣫ ह पु꣣꣢ च꣣दाे꣡ज꣢सा व꣣꣡꣢ता꣣ द꣡ा꣢नाे꣣


भ꣡व꣢ित हत꣣रः꣡ प꣢र꣣श꣡न ꣢꣯हत꣣रः꣢ ।

वी꣣ड ꣢ च꣣꣢य꣣ स꣡मृ꣢ताै꣣ ु꣢व꣣꣡ने꣢व꣣ य꣢थर꣣म्꣢ ।
िन꣣ष꣡ह꣢माणाे यमते꣣ ना꣡य꣢ते धवा꣣स꣢हा꣣ ना꣡य꣢ते ॥ १८१५ ॥ ॥१८ (ठ)॥ २.२०.५.३

[धा॰ ४३ । उ॰ २ | व॰ ४ ॥]

इित नवमपाठके थमाेऽधः ॥

अथ नवमपाठके तीयाेऽधः ॥ ९-२ ॥

(१-१३) १ अः पावकः; २ साेभरः कावः; ३ अणाे वैतहयः; ५-६ अवसारः कायपः; ९
गाेषूसनाै कावायनाै; १० िशरावा ः सधुप अाबरषाे वा;११ उलाे वातायनः; १३
वेनाे भागवः ॥ ४, ७, ८, १२ । १-४; ७-८, १२ अः; ५-६ वे देवाः; ९ इः; १० अापः;
११ वायुः; १३ वेनः ॥ १ (१-२) वारपंः; १ (३-५) सताेबृहती; १ (६) उपरााेितः; २
काकुभः गाथः = (वषमा ककुप्, समा सताेबृहती); ३ जगती; ५-६, १३ िु प्; ४, ७-११
गायी; ४, ७, ८, १२ । ॥

२९५
सूं (१)

१. अ꣢े꣣ त꣢व꣣ ꣢वाे꣣ व꣢याे꣣ म꣡ह꣢ ाजते अ꣣च꣡याे꣢ वभावसाे ।

n
बृ꣡ह꣢ानाे꣣ श꣡व꣢सा꣣ वा꣡ज꣢मु꣣या꣢ꣳ३ द꣡धा꣢स दा꣣श꣡षे꣢ कवे ॥ १८१६॥ २.२०.५.४

pp
२. पा꣣वक꣡व꣢चाः श꣣꣡व꣢चा꣣ अ꣡नू꣢नवचा꣣ उ꣡द꣢यष भा꣣नु꣡ना꣢ ।
पु꣣ाे꣢ मा꣣त꣡रा꣢ व꣣च꣢र꣣꣡पा꣢वस पृ꣣ण꣢꣣ राे꣡द꣢सी उ꣣भे꣢ ॥ १८१७॥ २.२०.५.५

३. ऊ꣡जाे꣢ नपाातवेदः सश꣣त꣢भ꣣म꣡द꣢व धी꣣ित꣡भ꣢ह꣣तः꣢ ।


वे꣢꣫ इषः꣣ सं꣡ द꣢धु꣣भू꣡र
 ꣢वषस꣣ाे꣡त꣢याे वा꣣म꣡जा꣢ताः ॥ १८१८ ॥ २.२०.५.६

४. इ꣣रय꣡꣢े थयव ज꣣त꣡भ꣢र꣣े꣡ रायाे꣢꣯ अमय ।


स꣡ द꣢श꣣त꣢य꣣ व꣡पु꣢षाे꣣ व꣡ रा꣢जस पृ꣣ण꣡꣢ दश꣣तं꣡ त꣢꣯म् ॥ १८१९ ॥ २.२०.५.७

५. इ꣣का꣡र꣢मव꣣र꣢य꣣ ꣡चे꣢तसं꣣ ꣡य꣢त꣣ꣳ रा꣡ध꣢साे म꣣हः꣢ ।



रा꣣ितं꣢ वा꣣म꣡य꣢ स꣣भ꣡गां꣢ म꣣ही꣢꣯मषं꣣ द꣡धा꣢स सान꣣स꣢ꣳ र꣣य꣢म् ॥ १८२० ॥ २.२०.५.८

६. ऋ꣣ता꣡वा꣢नं मह꣣षं꣢ व꣣꣡द꣢शतम꣣꣢ꣳ स꣣ा꣡य꣢ दधरे पु꣣राे꣡ जनाः꣢꣯ ।


ु꣡क꣢णꣳ स꣣꣡थ꣢तमं वा ग꣣रा꣢꣫ दैयं꣣ मा꣡नु꣢षा यु꣣गा꣢ ॥ १८२१॥ ॥१ (द)॥ २.२०.५.९

[धा॰ ५९ । उ॰ ३ | व॰ ३ ॥]

इित पमः खडः ॥ ५ ॥

सूं (२)

१. ꣡ साे अ꣢꣯े꣣ त꣢वाे꣣ित꣡भः꣢ स꣣व꣡रा꣢भतरित꣣ वा꣡ज꣢कमभः ।


य꣢य꣣ व꣡ꣳ स꣣य꣡माव꣢꣯थ ॥१ ॥ ॥ १८२२ ॥ २.२०.६.१

२९६
२. त꣡व꣢ ꣣साे꣡ नील꣢꣯वावा꣣श꣢ ऋ꣣व꣢य꣣ इ꣡धा꣢नः सण꣣वा꣡ द꣢दे ।
वं꣢ म꣣ही꣡ना꣢मु꣣ष꣡सा꣢मस ꣣यः꣢ ꣣पाे꣡ वत꣢꣯षु राजस ॥ १८२३ ॥ ॥२ (यी)॥ २.२०.६.२

[धा॰ १२ । उ॰ नात । व॰ ४ । ]

n
pp
सूं (३)

१. त꣡माेष꣢꣯धीदधरे ꣣ ग꣡भ꣢मृ꣣व꣢यं꣣ त꣡मापाे꣢꣯ अ꣣ं꣡ ज꣢नयत मा꣣त꣡रः꣢ ।


त꣡मस꣢꣯मा꣣नं꣢ व꣣िन꣡न꣢ वी꣣꣢धाे꣣ऽत꣡व꣢ती꣣ स꣡व꣢ते च व꣣꣡हा꣢ ॥ १८२४ ॥ ॥ ३ (र)॥ २.२०.६.३

[धा॰ ७ । उ॰ नात । व॰ २ ।]

सूं (४)

१. अ꣣꣡रा꣢꣯य पवते द꣣व꣢ श꣣ाे꣡ व रा꣢꣯जित ।
म꣡ह꣢षीव꣣ व꣡ जा꣢यते ॥ १८२५ ॥ ॥४ (या)॥ २.२०.६.४
[धा॰ ७ । उ॰ नात । व॰ २ ।]

सूं (५)

१. याे꣢ जा꣣गा꣢र꣣ त꣡मृच꣢ ः꣯ कामयते꣣ याे꣢ जा꣣गा꣢र꣣ त꣢मु꣣ सा꣡मा꣢िन यत ।


याे꣢ जा꣣गा꣢र꣣ त꣢म꣣य꣡ꣳ साेम꣢꣯ अाह꣣ त꣢वा꣣ह꣡म꣢ स꣣ये꣡ याे꣢काः ॥ १८२६ ॥ ॥५ (या)॥ २.२०.६.५

[धा॰ ७ । उ॰ नात । व॰ २ ।]

सूं (६)

२९७
१. अ꣣꣡जा꣢गार꣣ त꣡मृच꣢ ः꣯ कामयते꣣ऽ꣡जा꣢गार꣣ त꣢मु꣣ सा꣡मा꣢िन यत ।
अ꣣꣡जा꣢गार꣣ त꣢म꣣य꣡ꣳ साेम꣢꣯ अाह꣣ त꣢वा꣣ह꣡म꣢ स꣣ये꣡ याे꣢काः ॥ १८२७ ॥ ॥६ (वा)॥ २.२०.६.६

[धा॰ १० । उ॰ नात । व॰ २ ]

n
pp
सूं (७)

१. न꣡मः꣢ स꣣ख꣡यः꣢ पूव꣣स


 ꣢ाे꣣ न꣡मः꣢ साक꣣षे꣡यः꣢ ।
यु꣣े꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दम् ॥ १८२८ ॥ २.२०.६.७

२. यु꣣े꣡ वाच꣢꣯ꣳ श꣣त꣡प꣢दं꣣ गा꣡ये꣢ स꣣ह꣡꣢वतिन ।


गा꣣यं꣡ ै꣢ ु ꣯भं꣣ ज꣡ग꣢त् ॥ १८२९ ॥ २.२०.६.८

३. गा꣣य꣡ं ै꣢ ु ꣯भं꣣ ज꣢ग꣣꣡ा꣢ ꣣पा꣢ण꣣ स꣡ृ꣢ता ।



दे꣣वा꣡ अाेक꣢ ा꣯ꣳस च꣣रे ꣢ ॥ १८३०॥ ॥७ (यु)॥ २.२०.६.९

[धा॰ १२ । उ॰ नात । व॰ ५ ।]

सूं (८)

१. अ꣣꣢꣫याेित꣣याे꣡ित
 ꣢र꣣꣢꣫राे꣣ याे꣢ित꣣याे꣢ित
 ꣣र꣡ः꣢ ।
सू꣢याे꣣ याे꣢ित꣣याे꣢ितः
 ꣣ सू꣡यः꣢ ॥ १८३१ ॥ २.२०.६.१०

२. पु꣡न꣢꣣जा꣡ िन व꣢꣯व꣣ पु꣡न꣢र इ꣣षा꣡यु꣢षा ।


पु꣡न꣢नः पा꣣꣡ꣳह꣢सः ॥ १८३२॥ २.२०.६.११

३. स꣣ह꣢ र꣣या꣡ िन व꣢꣯त꣣वा꣢े꣣ प꣡व꣢व꣣ धा꣡र꣢या ।


꣣ ꣡या꣢ व꣣꣢त꣣प꣡र꣢ ॥ १८३३॥
व ॥८ (ठा)॥ २.२०.६.१२

२९८
[धा॰ ८ । उ॰ २ | व॰ २ ॥]

इित षः खडः ॥ ६ ॥

n
pp
सूं (९)

१. य꣡द꣢ा꣣हं꣢꣫ यथा꣣ वमीशी꣢꣯य꣣ व꣢व꣣ ए꣢क꣣ इ꣢त् ।


ताे꣣ता꣢ मे꣣ गाे꣡स꣢खा यात् ॥ १८३४ ॥ २.२०.७.१

२. श꣡े꣢यमै꣣ द꣡से꣢यँ꣣ꣳ श꣡ची꣢पते मनी꣣ष꣡णे꣢ ।


य꣢द꣣हं꣡ गाेप꣢꣯ितः꣣ या꣢म् ॥ १८३५ ॥ २.२०.७.२

३. धे꣣नु꣡꣢ इ सू꣣नृ꣢ता꣣ य꣡ज꣢मानाय सव꣣ते꣢ ।



गा꣡मं꣢꣯ प꣣यु꣡षी꣢ दुहे ॥ १८३६ ॥ ॥९ (प)॥ २.१६.७.३

[धा॰ १५ । उ॰ १ । व॰ ३ ।]

सूं (१०)

१. अा꣢पाे꣣ ह꣡ ा म꣢꣯याे꣣भु꣢व꣣ता꣡ न꣢ ऊ꣣जे꣡ द꣢धातन ।


म꣣हे꣡ रणा꣢꣯य꣣ च꣡꣢से ॥ १८३७ ॥ २.२०.७.४

२. याे꣡ वः꣢ श꣣व꣡त꣢माे꣣ र꣢स꣣त꣡य꣢ भाजयते꣣ह꣡ नः꣢ ।


उ꣣शती꣡र꣢व मा꣣त꣡रः꣢ ॥ १८३८ ॥ २.२०.७.५

३. त꣢ा꣣ अ꣡रं ꣢ गमाम वाे꣣ य꣢य꣣ ꣡या꣢य꣣ ज꣡व꣢थ ।


अा꣡पाे꣢ ज꣣न꣡य꣢था च नः ॥ १८३९ ॥ ॥१० (वा)॥ २.२०.७.६

२९९
[धा॰ १० । उ॰ नात । व॰ २ ।]

सूं (११)

n
pp
१. वा꣢त꣣ अा꣡ वा꣢त भेष꣣ज꣢ꣳ श꣣ु꣡ म꣢याे꣣भु꣡ नाे꣢ ꣣दे꣢ ।
꣢ न꣣ अा꣡यू꣢ꣳष तारषत् ॥ १८४० ॥ २.२०.७.७

२. उ꣣त꣡ वा꣢त प꣣ता꣡स꣢ न उ꣣त꣢꣫ ाताे꣣त꣢ नः꣣ स꣡खा꣢ ।


स꣡ नाे꣢ जी꣣वा꣡त꣢वे कृध ॥ १८४१ ॥ २.२०.७.८

३. य꣢द꣣दाे꣡ वा꣢त ते गृ꣣हे꣢३꣱ऽमृ꣢तं꣣ िन꣡ह꣢तं꣣ गु꣡हा꣢ ।


त꣡य꣢ नाे धेह जी꣣व꣡से꣢ ॥ १८४२॥ ॥११ (पाै)॥ २.२०.७.९

[धा॰ १० । उ॰ १ । व॰ नात ।]



सूं (१२)

१. अ꣣भ꣢ वा꣣जी꣢ व꣣꣡꣢पाे ज꣣िन꣡꣢ꣳ हर꣣य꣢यं꣣ ब꣢꣣द꣡क꣢ꣳ सप꣣णः꣢ ।


सू꣡य꣢य भा꣣नु꣡मृ꣢त꣣था꣡ वसा꣢꣯नः꣣ प꣡र꣢ व꣣यं꣡ मेध꣢꣯मृ꣣ाे꣡ ज꣢जान ॥ १८४३ ॥ २.२०.७.१०

२. अ꣣स꣡ रे त꣢ ः꣯ शये व꣣꣡꣢पं꣣ ते꣡जः꣢ पृथ꣣या꣢꣫मध꣣ य꣡स꣢ब꣣भू꣡व꣢ ।


अ꣣त꣡र꣢े꣣ वं꣡ म꣢ह꣣मा꣢नं꣣ म꣡मा꣢नः꣣ क꣡िन꣢त꣣ वृ꣢णाे꣣ अ꣡꣢य꣣ रे ꣡तः꣢ ॥ १८४४॥ २.२०.७.११

३. अ꣣य꣢ꣳ स꣣ह꣢ा꣣ प꣡र꣢ यु꣣ा꣡ वसा꣢꣯नः꣣ सू꣡य꣢य भा꣣नु꣢ं य꣣ाे꣡ दा꣢धार ।


स꣣हदाः꣡ श꣢त꣣दा꣡ भू꣢र꣣दा꣡वा꣢ ध꣣ा꣢ द꣣वाे꣡ भुव꣢꣯नय व꣣प꣡ितः꣢ ॥ ३ ॥ ॥ १८४५॥ ॥१२ (पु)॥
२.२०.७.१२

[धा॰ २० । उ॰ १ । व॰ ५ ।]

३००
सूं (१३)

१. ना꣡के꣢ सप꣣ण꣢꣫मुप꣣ य꣡पत꣢꣯तꣳ ꣣दा꣡ वेन꣢꣯ताे अ꣣य꣡च꣢त वा ।

n
ह꣡र꣢यपं꣣ व꣡꣢णय दू꣣तं꣢ य꣣म꣢य꣣ याे꣡नाै꣢ शकु꣣नं꣡ भु꣢र꣣यु꣢म् ॥ १८४६ ॥ २.२०.७.१३

pp
२. ऊ꣣वाे꣡ ग꣢ध꣣वाे꣢ ꣫ अध꣣ ना꣡के꣢ अथा꣣य꣢꣣ा꣡ ब꣢꣯द꣣या꣡यु꣢धािन ।
व꣡सा꣢नाे꣣ अ꣡क꣢ꣳ सर꣣भं꣢ ꣣शे꣢ कꣳ वा३ण꣡ नाम꣢꣯ जनत ꣣या꣡ण꣢ ॥ १८४७॥ २.२०.७.१४

३. ꣣सः꣡ स꣢मु꣣꣢म꣣भ꣡ यगा꣢꣯ित꣣ प꣢य꣣गृ꣡꣢य꣣ च꣡꣢सा꣣ व꣡ध꣢मन् ।


भा꣣नुः꣢ श꣣े꣡ण꣢ शाे꣣च꣡षा꣢ चका꣣न꣢तृ꣣ती꣡ये꣢ चे꣣ र꣡ज꣢स ꣣या꣡ण꣢ ॥ १८४८॥ ॥१३ (ख)॥ २.२०.७.१५

[धा॰ २३ । उ॰ २ | व॰ ५ ॥]

इित समः खडः ॥ ७ ॥



इित नवमपाठकय तीयाेऽधः ॥

इथ वंशाेऽयायः ॥ २० ॥

३०१
अथैकवंशाेऽयायः ॥

अथ नवमपाठके तृतीयाेऽधः ॥ ९-३ ॥

n
pp
(१-९) १-४, ५ (१०२) अितरथ एेः; ५ (३), ६ (३), ८ (१, ३) पायुभारवाजः; ७ (१-२)
ासाे भारवाजः; ९ (१) जय एेः , ९ (२-३) गाेतमाे रागणः; ४ (३), ६ (१-२) - - - ,
७ (३) - - - , ८ (२) - - - ॥ १, २ (२-३), ३-४, ५ (२), ६,७, ९ (१) इः; ८ (२)
इाे मताे वा; २ (१) बृहपितः; ५ (१) अवा देवी; ५ (३) इषवः; ६ (३) (संामाशषः)
युभूम-कवचाणपयादतयः; ८ (१, ३ [संामासषः १ वम-साेम-वणाः; ३ देवाण];
९ साेमावणाै (२-३) वे देवाः; ८ (३) - - - ॥ ३ ॥ ॥ १-४, ५ (१), ६ (१), ८ (१), ९
(१-२) िु प्; ५ (२-३), ६ (२), ७ (१-२), ८ (२) अनुुप्; ६ (३) पंः; ९ (३) वराट्
थानाः; ७(३) वराट् जगती; ८ (२) - - - ॥

सूं (१)

१. अा꣣शः꣡ शशा꣢꣯नाे वृष꣣भाे꣢꣫ न भी꣣माे꣡ घ꣢नाघ꣣नः꣡ ाेभ꣢꣯णषणी꣣ना꣢म् ।
स꣣꣡द꣢नाेऽिनम꣣ष꣡ ए꣢कवी꣣रः꣢ श꣣त꣡ꣳ सेन꣢ ा꣯ अजयसा꣣क꣡मः꣢꣯ ॥ १८४९ ॥ २.२१.१.१

२. स꣣꣡द꣢नेनािनम꣣षे꣡ण꣢ ज꣣णु꣡ना꣢ युका꣣रे ꣡ण꣢ दुव꣣ने꣡न꣢ धृ꣣णु꣡ना꣢ ।


त꣡दे꣢꣯ण जयत꣣ त꣡स꣢हवं꣣ यु꣡धाे꣢ नर꣣ इ꣡षु꣢हतेन꣣ वृ꣡णा꣢ ॥ १८५० ॥ २.२१.१.२

३. स꣡ इषु꣢꣯हतैः꣣ स꣡ िन꣢ष꣣꣡भ꣢व꣣शी꣡ सꣳ꣢꣯ा꣣ स꣢꣫ युध꣣ इ꣡ाे꣢ ग꣣णे꣡न꣢ ।


स꣣ꣳ सृज꣡साे꣢म꣣पा꣡ बा꣢श꣣यू३꣱꣡ध꣢वा꣣ ꣡ित꣢हताभ꣣र꣡ता꣢ ॥ ॥ १८५१॥ ॥१ (फे)॥ २.२१.१.३

[धा॰ ४० । उ॰ २ । व॰ ७ ।]

सूं (२)

३०२
१. बृ꣡ह꣢पते꣣ प꣡र꣢ दया꣣ र꣡थे꣢न राे꣣हा꣡मा꣢꣯ꣳ अप꣣बा꣡ध꣢मानः ।
꣣भ꣡सेनाः꣢꣯ मृ꣣णाे꣢ यु꣣धा꣡ जय꣢꣯꣣ा꣡क꣢मेयव꣣ता꣡ रथा꣢꣯नाम् ॥ १८५२ ॥ २.२१.१.४

२. ब꣣लवायः꣡ थव꣢꣯रः꣣ ꣡वी꣢रः꣣ स꣡ह꣢वावा꣣जी꣡ सह꣢꣯मान उ꣣ः꣢ ।

n
pp
अ꣣भ꣡वी꣢राे अ꣣भ꣡स꣢वा सहाे꣣जा꣡ जै꣢꣯म꣣ र꣢थ꣣मा꣡ ित꣢ गाे꣣व꣢त् ॥ १८५३ ॥ २.२१.१.५

३. गाे꣣भ꣡दं꣢ गाे꣣व꣢दं꣣ व꣡꣢बां꣣ ज꣡य꣢त꣣म꣡꣢ मृ꣣ण꣢त꣣माे꣡ज꣢सा ।

इ꣣म꣡ꣳ स꣢जाता꣣ अ꣡नु꣢ वीरयव꣣म꣡꣢ꣳ सखायाे꣣ अ꣢नु꣣ स꣡ꣳ र꣢भवम् ॥ १८५४ ॥ ॥२ (हे)॥ २.२१.१.६
[धा॰ ३६ । उ॰ नात । व॰ ७ ।]

सूं (३)

१. अ꣣भ꣢ गाे꣣ा꣢ण꣣ स꣡ह꣢सा꣣ गा꣡ह꣢मानाेऽद꣣याे꣢ वी꣣रः꣢ श꣣त꣡म꣢युर


꣣ ꣡ः꣢ ।

दु꣣वनः꣡ पृ꣢तना꣣षा꣡ड ꣢यु꣣याे꣢३ऽा꣢क꣣ꣳ से꣡ना꣢ अवत꣣ ꣢ यु꣣स꣢ ॥ १८५५ ॥ २.२१.१.७

२. इ꣡꣢ अासां ने꣣ता꣢꣫ बृह꣣प꣢ित꣣द꣡꣢णा य꣣ः꣢ पु꣣र꣡ ए꣢त꣣ साे꣡मः꣢ ।


दे꣣वसेना꣡ना꣢मभभती꣣नां꣡ जय꣢꣯तीनां म꣣꣡ताे꣢ य꣣व꣡꣢म् ॥ १८५६ ॥ २.२१.१.८

३. इ꣡꣢य꣣ वृ꣢णाे꣣ व꣡꣢णय꣣ रा꣡꣢ अाद꣣या꣡नां꣢ म꣣꣢ता꣣ꣳ श꣡ध꣢ उ꣣꣢म् ।


म꣣हा꣡म꣢नसां भुवनय꣣वा꣢नां꣣ घाे꣡षाे꣢ दे꣣वा꣢नां꣣ ज꣡य꣢ता꣣मु꣡द꣢थात् ॥ १८५७॥ ॥ ३ (च)॥ २.२१.१.९
[धा॰ २७ । उ॰ १ । व॰ १ ।]

सूं (४)

१. उ꣡꣢षय मघव꣣ा꣡यु꣢धा꣣यु꣡सव꣢꣯नां माम꣣का꣢नां꣣ म꣡ना꣢ꣳस ।


उ꣡꣢हवा
ृ ꣣ज꣢नां꣣ वा꣡ज꣢ना꣣यु꣡था꣢꣯नां꣣ ज꣡य꣢तां यत꣣ घाे꣡षाः꣢ ॥ १८५८॥ २.२१.१.१०

३०३
२. अ꣣ा꣢क꣣म꣢ः꣣ स꣡मृ꣢तेषु व꣣जे꣢व꣣ा꣢कं꣣ या꣡ इष꣢꣯व꣣ता꣡ ज꣢यत ।
अ꣣ा꣡कं꣢ वी꣣रा꣡ उ꣢꣯रे भवव꣣ा꣡ꣳ उ꣢ देवा अवता꣣ ह꣡वे꣢षु ॥ १८५९ ॥ २.२१.१.११

n
३. अ꣣साै꣡ या सेन꣢ ा꣯ मतः꣣ प꣡रे ꣢षाम꣣ये꣡ित꣢ न꣣ अाे꣡ज꣢सा꣣ प꣡ध꣢माना ।

pp
तां꣡ गू꣢हत꣣ त꣢म꣣सा꣡प꣢तेन꣣ य꣢थै꣣ते꣡षा꣢म꣣याे꣢ अ꣣यं꣢꣫ न जा꣣ना꣢त् ॥ १८६० ॥ ॥४ (चु)॥ २.२१.१.१२

[धा॰ ३२ । उ॰ १ । व॰ ५ ।]

सूं (५)

१. अ꣣मी꣡षां꣢ च꣣ं꣡ ꣢ितलाे꣣भ꣡य꣢ती गृहा꣣णा꣡ा꣢यवे꣣ प꣡रे ꣢ह ।


अ꣣भ꣢꣫ ेह꣣ िन꣡द꣢ह ꣣स꣡ शाेक꣢ ै ꣯र꣣धे꣢ना꣣म꣢ा꣣त꣡म꣢सा सचताम् ॥ १८६१ ॥ २.२१.१.१३

२. े꣢ता꣣ ज꣡य꣢ता नर꣣ इ꣡ाे꣢ वः꣣ श꣡म꣢ यछत ।



उ꣣ा꣡ वः꣢ सत बा꣣ह꣡वाे꣢ऽनाधृ꣣या꣡ यथास꣢꣯थ ॥ १८६२ ॥ २.२१.१.१४

३. अ꣡व꣢सृा꣣ प꣡रा꣢ पत꣣ श꣡र꣢ये꣣ ꣡꣢सꣳशते ।


ग꣢छा꣣म꣢ा꣣꣡ प꣢व꣣ मा꣢꣫मीषां꣣ कं꣢ च꣣ नाे꣡छ꣢षः ॥ १८६३ ॥ ॥५ (ठा)॥ २.२१.१.१५

[धा॰ १८ । उ॰ २ । व॰ २ ।]

सूं (६)

१. क꣣ाः꣡ स꣢प꣣णा꣡ अनु꣢꣯ यवेना꣣गृ꣡ा꣢णा꣣म꣡꣢म꣣सा꣡व꣢त से꣡ना꣢ ।


मै꣡षां꣢ माेयघहा꣣र꣢꣣ ने꣢꣣ व꣡या꣢ꣳयेनाननु꣣सं꣡य꣢त꣣ स꣡वा꣢न् ॥ १८६४॥ २.२१.१.१६

२. अ꣣मसेनां꣡ म꣢घव꣣ा꣡छ꣢ुय꣣ती꣢म꣣भ꣢ ।
उ꣣भाै꣡ ताम꣢꣯ वृह꣣꣡꣢ दहतं꣣ ꣡ित꣢ ॥ १८६५ ॥ २.२१.१.१७

३०४
३. य꣡꣢ बा꣣णाः꣢ स꣣प꣡त꣢त कुमा꣣रा꣡ व꣢श꣣खा꣡ इ꣢व ।
त꣡꣢ नाे꣣ ꣡꣢ण꣣प꣢ित꣣र꣡द꣢ितः꣣ श꣡म꣢ यछत व꣣ा꣢हा꣣ श꣡म꣢ यछत ॥ १८६६ ॥ ॥६ (या)॥ २.२१.१.१८

[धा॰ २७ । उ॰ नात । व॰ २ ।]

n
pp
सूं (७)

१. व꣢꣯ राे꣣ व꣡ मृध꣢ ाे꣯ जह꣣ व꣢ वृ꣣꣢य꣣ ह꣡नू꣢ ज ।


व꣢ म꣣यु꣡म꣢ वृह꣣म꣡꣢याभ꣣दा꣡स꣢तः ॥ १८६७ ॥ २.२१.१.१९

२. व꣡ न꣢ इ꣣ मृ꣡धाे꣢ जह नी꣣चा꣡ य꣢छ पृतय꣣तः꣢ ।


याे꣢ अ꣣ा꣡ꣳ अ꣢भ꣣दा꣢स꣣य꣡ध꣢रं गमया꣣ त꣡मः꣢ ॥ १८६८ ॥ २.२१.१.२०

३. इ꣡꣢य बा꣣꣡ थव꣢꣯राै꣣ यु꣡वा꣢नावनाधृ꣣याै꣡ स꣢ती꣣का꣡व꣢स꣣ाै꣢ ।

ताै꣡ यु꣢ीत थ꣣माै꣢꣫ याेग꣣ अा꣡ग꣢ते꣣ या꣡यां꣢ ज꣣त꣡मस꣢꣯राणा꣣ꣳ स꣡हाे꣢ म꣣ह꣢त् ॥ १८६९ ॥ ॥७ (थ)॥

२.२१.१.२१
[धा॰ २९ । उ॰ २ । व॰ ३ ।]

सूं (८)

१. म꣡मा꣢ण ते꣣ व꣡म꣢णा छादयाम꣣ साे꣡म꣢वा꣣ रा꣢जा꣣मृ꣢ते꣣ना꣡नु꣢ वताम् ।


उ꣣राे꣡वर꣢ ꣯याे꣣ व꣡꣢णते कृणाेत꣣ ज꣡य꣢तं꣣ वा꣡नु꣢ दे꣣वा꣡ म꣢दत ॥ १८७० ॥ २.२१.१.२२

२. अ꣣धा꣡ अ꣢मा भवताशीषा꣣णाे꣡ऽह꣢य इव ।


ते꣡षां꣢ वाे अ꣣꣡नु꣢ाना꣣म꣡ाे꣢ हत꣣ व꣡रं ꣢वरम् ॥ १८७१ ॥ २.२१.१.२३

३. याे꣢ नः꣣ वाे꣡ऽर꣢णाे꣣ य꣢꣣ िन꣢ाे꣣ ज꣡घा꣢ꣳसित ।


दे꣣वा꣡तꣳ सवे꣢ ꣯ धूवत꣣ ꣢꣣ व꣢म꣣ म꣡मात꣢꣯र꣣ꣳ श꣢म꣣ व꣢म꣣ म꣡मात꣢꣯रम् ॥ १८७२ ॥ ॥८ (वी)॥ २१.१.२४

३०५
[धा॰ २५ । उ॰ नात । व॰ ४ ।]

सूं (९)

n
pp
१. मृ꣣गाे꣢꣫ न भी꣣मः꣡ कु꣢च꣣राे꣡ ग꣢र꣣ाः꣡ प꣢रा꣣व꣢त꣣ अा꣡ ज꣢गथा꣣ प꣡र꣢याः ।
सृ꣣क꣢ꣳ स꣣ꣳशा꣡य꣢ प꣣व꣡म꣢ ित꣣मं꣡ व शू꣢ ं꣯ ताढ꣣ व मृध꣢ ाे꣯ नुदव ॥ १८७३॥ २.२१.१.२५

२. भ꣣ं꣡ कणे꣢ ꣯भः


 णुयाम देवा भ꣣ं꣡ प꣢येमा꣣꣡भ꣢यजाः ।
थ꣣रै ꣡र
꣢ ै ꣯तु꣣वा꣡ꣳ स꣢त꣣नू꣢भ
꣣ ꣬य꣢꣯शेमह दे꣣व꣡ह꣢तं꣣ य꣡दायु꣢ ः꣯ ॥ १८७४॥ २.२१.१.२६

३. व꣣त꣢ न꣣ इ꣡ाे꣢ वृ꣣꣡꣢वाः व꣣त꣡ नः꣢ पू꣣षा꣢ व꣣꣡वे꣢दाः ।


व꣣त꣢ न꣣ता꣢याे꣣ अ꣡र꣢नेमः व꣣त꣡ नाे꣣ बृ꣢ह꣣प꣡ित꣢दधात॥
ॐ व꣣त꣢ नाे꣢ बृ꣢ह꣣प꣡ित꣢दधात ॥ १८७५ ॥ ॥९ (कू)॥ २.२१.१.२७

[धा॰ २६ । उ॰ १ । व॰ ६ ।]

इित नवमपाठकय तृतीयाेऽधः, नवमपाठक समाः ॥ ९-३ ॥

इयेकवंशाेऽयायः ॥ २१ ॥

॥ इयुराचकः समाः ॥

॥ इित सामवेदसंहता समाा ॥

३०६
|| ॐ नमः सामवेदाय ||

n
pp
नीलोलदलाभासः सामवेदो हयाननः |
अमालाितो दे वामे कधु रः ृतः ||

Typeset in XELATEX © July 2020

You might also like