0% found this document useful (0 votes)
173 views

Course 1 Help Guide

Samskritam (Sanskrit) conversation is beneficial for learning the correct pronunciation of the language. By conversing regularly, one can gain fluency quickly as only languages that are used daily will progress. Clear pronunciation, facial expressions, and context from conversations help in learning the language. Repeatedly listening to Samskritam conversations will allow people to learn the language faster and discover its simplicity. Conversation also has the power to attract and inspire others to the language. Samskritam is the medium to spread Indian culture. By conversing regularly in Samskritam, cultural values and ideals can be revived. The natural way to learn a language is through listening, speaking, reading and writing. This movement to learn and

Uploaded by

Shreenivas Seenu
Copyright
© © All Rights Reserved
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
173 views

Course 1 Help Guide

Samskritam (Sanskrit) conversation is beneficial for learning the correct pronunciation of the language. By conversing regularly, one can gain fluency quickly as only languages that are used daily will progress. Clear pronunciation, facial expressions, and context from conversations help in learning the language. Repeatedly listening to Samskritam conversations will allow people to learn the language faster and discover its simplicity. Conversation also has the power to attract and inspire others to the language. Samskritam is the medium to spread Indian culture. By conversing regularly in Samskritam, cultural values and ideals can be revived. The natural way to learn a language is through listening, speaking, reading and writing. This movement to learn and

Uploaded by

Shreenivas Seenu
Copyright
© © All Rights Reserved
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 18

संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Why converse in Samskritam?

Samskritam conversation enables people who wish to study Samskritam language, learn correct
pronunciation. By conversing, one can get hold on the language within a short time. Only that language,
which is used in day to day life will progress. More than reading books, by listening to Samskritam
words repeatedly the language can be understood easily. Clear pronunciation, facial expressions,
surroundings – all these help in the study of the language. Therefore, people who listen to Samskritam
conversation repeatedly will learn Samskritam faster. Also, they will come to know about its simplicity.
Conversation has the power of attracting and inspiring others.

Samskritam language is the medium to spread our culture. By conversing in Samskritam regularly, our
culture and ideals can be revived. To teach Samskritam, Samskritam alone has to be the medium.
Then only Samskritam education will become easy and meaningful. With its revival and growth, culture
is strengthened and improves our thinking and values in life.

Dharma and culture are the soul and the life of Bharatam. The movement of learning and spreading
conversational Samskritam may seem small, but it will open the doors again to our rich culture which
is written and preserved in Samskritam language.

How did we learn our mother tongue? We learnt simply by listening and speaking while sitting on our
parents lap. In fact, this is the most natural way to learn a language – listening, speaking, reading and
writing. Try to use words, which you will learn in this course in your daily conversation. With the help of
Samskritam words, make simple sentences and try to converse in Samskritam in your daily life. Soon,
you will get familiar with the language and feel comfortable to use it. By repeated usage, your
vocabulary will improve.

Don’t hesitate while conversing. Right or wrong – say it with confidence. In the beginning, you are sure
to make mistakes. In the course of time, the errors committed will be minimal.

May this endeavor of yours lay the foundation for your intellectual and moral growth.

Samskritabharati
1
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

प्रार्थिा

पठामि संस्कृतं मित्यं वदामि संस्कृतं सदा । paṭhāmi saṁskṛtaṁ nityaṁ vadāmi saṁskṛtaṁ sadā |
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतिातरि् ॥ dhyāyāmi saṁskṛtaṁ samyak vande saṁskṛta-mātaram ||

संस्कृतस्य प्रसाराय िैजं सवं ददाम्यहि् । saṁskṛtasya prasārāya naijaṁ sarvaṁ dadāmyaham |
संस्कृतस्य सदा भक्तो वन्दे संस्कृतिातरि् ॥ saṁskṛtasya sadā bhakto vande saṁskṛta-mātaram ||

संस्कृतस्य कृते जनवि् संस्कृतस्य कृते यजि् । saṁskṛtasya kṛte jīvan saṁskṛtasya kṛte yajan |
आत्माििाहुतं िन्ये वन्दे संस्कृतिातरि् ॥ ātmānamāhutaṁ manye vande samskritamātaram ||

Samskritabharati
2
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
एकात्मता मन्त्र: | ēkātmatāmantra:
yaṁ vaidikā mantradṛśaḥ purāṇāḥ
यं वैमदका िन्त्रदृशः पु राणाः
इन्द्रं यिं िातररश्वाििाहुः। indraṁ yamaṁ mātariśvānamāhuḥ |
वेदान्तििोऽमिववचिनयिेकं vedāntino nirvacanīyamekam
यं ब्रह्मशब्दे ि मवमिमदव शन्ति॥
yaṁ brahma śabdena vinirdiśanti ||
शैवा यिनशं मशव इत्यवोचि्
यं वैष्णवा मवष्णुररमत स्तु वन्ति। śaivāyamīśaṁ śiva ityavocan
बु द्धस्तथाऽहव मिमत बौद्धजैिाः
yaṁ vaiṣṇavā viṣṇuriti stuvanti |
सत् श्रन - अकालेमत च मसक्खसि: ॥
buddhastathārhan iti bauddha jaināḥ
शास्ते मत केमचत् प्रकृमत: कुिारः sat śrī akāleti ca sikhkha santaḥ ||
स्वािनमत िातेमत मपतेमत भक्त्या।
यं प्राथवयिे जगदनमशतारं
स एक एव प्रभुरमितनयः॥ śāsteti kecit prakriti kumāraḥ
svāmīti māteti piteti bhaktyā |
yaṁ prārthanyante jagadīśitāram
sa eka eva prabhuradvitīyaḥ ||
Meaning:
Whom (Yam) the Vaidika Mantradrashah (those who have understood the Vedas and to whom the mantras were revealed),
the Puranas (stories and history of ancient times) and other sacred scriptures call: Indram (Indra, the God of Gods), Yamam
(Yama, the eternal timeless God) and Mātariśvā (present everywhere like air). Whom the Vedāntins (those who follow the
philosophy of Vedānta), indicate by the word Brahma as the One (ekam) which cannot be described or explained
(Nirvachaniya).

Whom the Śaivas call (Avochan) the Omnipotent (Yamisham) Śiva and Vaishnavas praise (stuvanti) as Vishnu, the Buddhists
and Jains (Baudhajainaha) respectively call as Buddha and Arhant (without any end), whom the Sikh sages (Sikh-santaha)
call Sat Śrī Akāl (the timeless Truth).

Some (kecit) call Whom as Śāstā, others (katicit) Kumāra, some call It Swāmī (Lord of the Universe and protector of all), some
Mātā (divine mother) or Pitā (father). To whom they offer prayers, It (Sa) is the same and the only One (Eka Eva), without a
second (advitiyah).

शानततमतरः- Peace Invocation


ॐ सवे भविु सुन्तििः sarve bhavantu sukhinaḥ
सवे सिु मिराियाः । sarve santu nirāmayāḥ |
सवे भद्रामण पश्यिु sarve bhadrāṇi paśyantu
िा कमिद् दु ःिभाग् भवेत् ॥ mā kaśchid duḥkhabhāg bhavet ||
ॐ शान्तिः शान्तिः शान्तिः ॥ auṁ śāntiḥ śāntiḥ śāntiḥ ||

Samskritabharati
3
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

गीतम् – १
नैव क्लिष्टा ा न क कन ना naiva kliṣṭā na ca kaṭhinā
surasa-subōdhā viśva-manōjñā
सु रससु बोधा मवश्वििोज्ञा lalitā hr̥dyā ramaṇīyā |
लमलता हृद्या रिणनया ।
amr̥tavāṇī saṁskr̥tabhāṣā
अिृ तवाणन सं स्कृतभाषा
naiva kliṣṭā na ca kaṭhinā ||
िैव न्तिष्टा ि च कमठिा ॥

कमवकोमकल-वाल्मनमक-मवरमचता kavikōkila-vālmīki-viracitā
रािायण-रिणनय-कथा । rāmāyaṇa-ramaṇiya-kathā |
अतनवसरला िधु रिञ्जु ला atīva-saralā madhura-mañjulā
िैव न्तिष्टा ि च कमठिा ॥ naiva kliṣṭā na ca kaṭhinā ||

व्यासमवरमचता गणे शमलन्तिता vyāsa-viracitā gaṇēśalikhitā


िहाभारते पु ण्यकथा ।
mahabhāratē puṇya-kathā |
कौरव-पाण्डव-सङ्गरिमथता
kaurava-pāṇḍava-saṅgaramathitā
िैव न्तिष्टा ि च कमठिा ॥
naiva kliṣṭā na ca kaṭhinā ||
कुरुक्षे त्र-सिराङ्गण-गनता
मवश्ववन्तन्दता भगवद्गनता । kurukṣētra-samarāṅgaṇa-gītā
अिृ तिधु रा किव दनमपका viśvavanditā bhagavadgītā |
िैव न्तिष्टा ि च कमठिा ॥ amr̥tamadhurā karmadīpikā
naiva kliṣṭā na ca kaṭhinā ||
कमवकुलगु रु-िवरसोन्मे षजा
ऋतु-रघु-कुिार-कमवता ।
kavikulaguru-navarasōnmēṣajā
मवक्रि-शाकुिल-िालमवका
िैव न्तिष्टा ि च कमठिा ॥ r̥tu-raghu-kumāra-kavitā |
vikrama-śākuntala-mālavikā
- श्रन वसि गाड् गनलः naiva kliṣṭā na ca kaṭhinā ||
- śrī vasanta gāḍgīlaḥ

Samskritabharati
4
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

गीतम् – २
प त संस्कृतम् paṭhata saṁskr̥tam
paṭhata saṁskr̥taṁ, vadata saṁskr̥tam |
पठत सं स्कृतं , वदत सं स्कृति् । lasatu saṁskr̥taṁ ciraṁ gr̥hē gr̥hē ca punarapi ||
लसतु सं स्कृतं मचरं गृहे गृहे च पु िरमप ॥ || paṭhata ||
॥ पठत ॥
jñānavaibhavaṁ vēdavāṅmayaṁ
ज्ञािवै भवं वे दवाङ्मयं lasati yatra bhavabhayāpahāri munibhirārjitam |
लसमत यत्र भवभयापहारर-िु मिमभरामजव ति् । kīrtirārjitā yasya praṇayanāt
कनमतव रामजवता यस्य प्रणयिात् vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ||
व्यास-भास-कामलदास-बाण-िु ख्यकमवमभः ॥ || paṭhata ||
॥ पठत ॥
sthānamūrjitaṁ yasya manvatē
स्थाििू मजवतं यस्य िन्वते vāgvicintakā hi vākṣu yasya vīkṣya madhuratām |
वान्तिमचिका मह वाक्षु यस्य वनक्ष्य िधु रताि् । yadvinā janā naiva jānatē
यमििा जिा िैव जािते bhāratīyasaṁskr̥tiṁ sanātanābhidāṁ varām ||
भारतनयसं स्कृमतं सिातिामभधां वराि् ॥
|| paṭhata ||
॥ पठत ॥
jayatu saṁskr̥taṁ, saṁskr̥tistathā
जयतु सं स्कृतं , सं स्कृमतस्तथा
saṁskr̥tasya saṁskr̥tēśca praṇayanācca manukulam |
सं स्कृतस्य सं स्कृते ि प्रणयिाच्च ििु कुलि् ।
jayatu saṁskr̥taṁ, jayatu manukulam
जयतु सं स्कृतं , जयतु ििुकुलि्
jayatu jayatu saṁskr̥taṁ, jayatu jayatu manukulam
जयतु जयतु सं स्कृतं , जयतु जयतु ििुकुलि्
|| paṭhata ||
॥ पठत ॥

- śrī mañjunāthaśarmā
- श्रन िञ्जुिाथशिाव

Samskritabharati
5
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

गीतम् – ३
लोकनितं मम करणीयम् lōkahitaṁ mama karaṇīyam

manasā satataṁ smaraṇīyaṁ


ििसा सततं स्मरणनयि्
vacasā satataṁ vadanīyaṁ
वचसा सततं वदिनयि्
lōkahitaṁ mama karaṇīyam || lōkahitam ||
लोकमहतं िि करणनयि् ॥ लोकमहति् ॥

na bhōgabhavanē ramaṇīyaṁ
ि भोगभविे रिणनयि्
na ca sukhaśayanē śayanīyam |
ि च सु िशयिे शयिनयि् ।
aharniśaṁ jāgaraṇīyaṁ
अहमिवशं जागरणनयि्
lōkahitaṁ mama karaṇīyam || lōkahitam ||
लोकमहतं िि करणनयि् ॥ लोकमहति् ॥

na jātu duḥkhaṁ gananīyaṁ


ि जातु दु ःिं गणिनयि्
ि च मिजसौख्यं िििनयि् । na ca nijasaukhyaṁ mananīyam |

कायव क्षेत्रे त्वरणनयि् kāryakṣētrē tvaraṇīyaṁ

लोकमहतं िि करणनयि् ॥ लोकमहति् ॥ lōkahitaṁ mama karaṇīyam || lōkahitam ||

दु ःिसागरे तरणनयि् duḥkhasāgarē taraṇīyaṁ


कष्टपवव ते चरणनयि् । kaṣṭaparvatē caraṇīyam |
मवपमिमवमपिे भ्रिणनयि् vipattivipinē bhramaṇīyaṁ
लोकमहतं िि करणनयि् ॥ लोकमहति् ॥ lōkahitaṁ mama karaṇīyam || lōkahitam ||

गहिारण्ये घिान्धकारे gahanāraṇyē ghanāndhakārē


बन्धु जिा ये न्तस्थता गह्वरे । bandhujanā yē sthitā gahvarē |
तत्र िया स्चररणनयि् tatra mayā sañcaraṇīyaṁ
लोकमहतं िि करणनयि् ॥ लोकमहति् ॥ lōkahitaṁ mama karaṇīyam || lōkahitam ||

- डा. श्रनधर भास्कर वणे कर - ḍā. śrīdhara bhāskara varṇēkara

Samskritabharati
6
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

गीतम् – ४

मृदनप क कन्दनम्

िृदमप च चन्दििन्तस्मि् दे शे ग्रािो ग्रािः मसद्धविि् ।


यत्र च बाला दे वनस्वरूपा बालाः सवे श्रनरािाः ॥

हररिन्तन्दरमिदिन्तिलशरनरं धिशक्तन जिसेवायै


यत्र च क्रनडायै विराजः धेिुिावता परिमशवा॥
मित्यं प्रातः मशवगुणगािं
दनपिुमतः िलु शत्रुपरा ॥ ॥िृदमप॥

भाग्यमवधामय मिजामजवतकिव यत्र श्रिः मश्रयिजवयमत।


त्यागधिािां तपोमिधनिां गाथां गायमत कमववाणन
गङ्गाजलमिव मित्यमििवलं
ज्ञािं शंसमत यमतवाणन ॥ ॥िृदमप॥

यत्र मह िैव स्वदे हमविोहः युद्धरतािां वनराणाि् ।


यत्र मह कृषकः कायवरतः सि् पश्यमत जनविसाफल्यि्
जनविलक्ष्यं ि मह धिपदवन
यत्र च परमशव पदसेवा ॥ ॥िृदमप॥

-श्रन जिादव ि हेगडे

Samskritabharati
7
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

नियापदानन
Past (M) Having
# Meaning Present Future Request/Order Past (F) To Do
Done
Speaks (Says,
वदमत वमदष्यमत वदतु उक्तवाि् उक्तवतन उक्त्वा वक्तुि्
1 Talks)
2 Reads (Studies) पठमत पमठष्यमत पठतु पमठतवाि् पमठतवतन पमठत्वा पमठतुि्

3 Writes मलिमत लेन्तिष्यमत मलितु मलन्तितवाि् मलन्तितवतन मलन्तित्वा लेन्तितुि्

4 Teaches पाठयमत पाठमयष्यमत पाठयतु पामठतवाि् पामठतवतन पाठमयत्वा पाठमयतुि्

5 Comes आगच्छमत आगमिष्यमत आगच्छतु आगतवाि् आगतवतन आगत्य आगिुि्

6 Salutes ििमत िंस्यमत िितु ितवाि् ितवतन ित्वा ििुि्

7 Meets मिलमत िेमलष्यमत मिलतु मिमलतवाि् मिमलतवतन मिमलत्वा िेमलतुि्

8 Asks पृ च्छमत प्रक्ष्यमत पृ च्छतु पृ ष्टवाि् पृ ष्टवतन पृ ष्ट्वा प्रष्ट्टुि्

9 Tells कथयमत कथमयष्यमत कथयतु कमथतवाि् कमथतवतन कथमयत्वा कथमयतुि्

10 Drinks मपबमत पास्यमत मपबतु पनतवाि् पनतवतन पनत्वा पातुि्

11 Eats िादमत िामदष्यमत िादतु िामदतवाि् िामदतवतन िामदत्वा िामदतुि्

12 Goes गच्छमत गमिष्यमत गच्छतु गतवाि् गतवतन गत्वा गिुि्

13 Plays क्रनडमत क्रनमडष्यमत क्रनडतु क्रनमडतवाि् क्रनमडतवतन क्रनमडत्वा क्रनमडतुि्

14 Swims तरमत तररष्यमत तरतु तनणववाि् तनणववतन तनत्वाव तररतुि्

15 Runs धावमत धामवष्यमत धावतु धामवतवाि् धामवतवतन धामवत्वा धामवतुि्

16 Walks (Moves) चलमत चमलष्यमत चलतु चमलतवाि् चमलतवतन चमलत्वा चमलतुि्


Drives(Makes
चालयमत चालमयष्यमत चालयतु चामलतवाि् चामलतवतन चालमयत्वा चालमयतुि्
17 others move)
18 Jumps उत्पतमत उत्पमतष्यमत उत्पततु उत्पमततवाि् उत्पमततवतन उत्पत्य उत्पमततुि्

19 Falls पतमत पमतष्यमत पततु पमततवाि् पमततवतन पमतत्वा पमततुि्

20 Carries (Leads) ियमत िेष्यमत ियतु िनतवाि् िनतवतन िनत्वा िेतुि्

21 Brings आियमत आिेष्यमत आियतु आिनतवाि् आिनतवतन आिनय आिेतुि्

22 Dances िृत्यमत िमतवष्यमत िृत्यतु िृिवाि् िृिवतन िमतवत्वा िमतवतुि्

23 Sees पश्यमत द्रक्ष्यमत पश्यतु दृष्टवाि् दृष्टवतन दृष्ट्वा द्रष्ट्टुि्

24 Sings गायमत गास्यमत गायतु गनतवाि् गनतवतन गनत्वा गातुि्

25 Meditates ध्यायमत ध्यास्यमत ध्यायतु ध्यातवाि् ध्यातवतन ध्यात्वा ध्यातुि्

Samskritabharati
8
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Past (M) Having


# Meaning Present Future Request/Order Past (F) To Do
Done
26 Experiences अिुभवमत अिुभमवष्यमत अिुभवतु अिुभूतवाि् अिुभूतवतन अिुभूय अिुभमवतुि्

27 Understands अवगच्छमत अवगमिष्यमत अवगच्छतु अवगतवाि् अवगतवतन अवगत्य अवगिुि्


Becomes भू तवाि् भू तवतन
भवमत भमवष्यमत भवतु भूत्वा भमवतुि्
28 (To Be) (अभवत्) (अभवत्)
29 Is (To Be) अन्तस्त भमवष्यमत अस्तु आसनत् आसनत् भूत्वा भमवतुि्
Stays
वसमत वत्स्यमत वसतु उमषतवाि् उमषतवतन उमषत्वा वस्तु ि्
30 (Resides)
31 Receives स्वनकरोमत स्वनकररष्यमत स्वनकरोतु स्वनकृतवाि् स्वनकृतवतन स्वनकृत्य स्वनकतुवि्
Stands up
(Gets or उमिष्ठमत उत्थास्यमत उमिष्ठतु उन्तत्थतवाि् उन्तत्थतवतन उत्थाय उत्थातुि्
32 Wakes up)
33 Sits उपमवशमत उपवेक्ष्यमत उपमवशतु उपमवष्टवाि् उपमवष्टवतन उपमवश्य उपवेष्ट्टुि्
Calls
आह्वयमत आह्वास्यमत आह्वयतु आहूतवाि् आहूतवतन आहूय आह्वातुि्
34 (Invites)
35 Opens उद् घाटयमत उद् घाटमयष्यमत उद् घाटयतु उद् घामटतवाि् उद् घामटतवतन उद् घाट्य उद् घाटमयतुि्

36 Cuts कतवयमत कतवमयष्यमत कतवयतु कमतवतवाि् कमतवतवतन कतवमयत्वा कतवमयतुि्

37 Cooks पचमत पक्ष्यमत पचतु पक्ववाि् पक्ववतन पक्त्वा पक्तुि्

38 Serves पररवेषयमत पररवेषमयष्यमत पररवेषयतु पररवेमषतवाि् पररवेमषतवतन पररवेष्य पररवेषमयतुि्

39 Washes प्रक्षालयमत प्रक्षालमयष्यमत प्रक्षालयतु प्रक्षामलतवाि् प्रक्षामलतवतन प्रक्षाल्य प्रक्षालमयतुि्

40 Fills पू रयमत पू रमयष्यमत पू रयतु पू ररतवाि् पू ररतवतन पू रमयत्वा पू रमयतुि्

41 Likes इच्छमत एमषष्यमत इच्छतु इष्टवाि् इष्टवतन इष्ट्वा एष्ट्टुि्


Suggests
सूचयमत सूचमयष्यमत सूचयतु सूमचतवाि् सूमचतवतन सूचमयत्वा सूचमयतुि्
42 (Indicates)
43 Reminds स्मारयमत स्मारमयष्यमत स्मारयतु स्माररतवाि् स्माररतवतन स्मारमयत्वा स्मारमयतुि्

44 Remembers स्मरमत स्मररष्यमत स्मरतु स्मृ तवाि् स्मृ तवतन स्मृ त्वा स्मतुवि्

45 Thinks मचियमत मचिमयष्यमत मचियतु मचन्तितवाि् मचन्तितवतन मचिमयत्वा मचिमयतुि्


Keeps (At a
स्थापयमत स्थापमयष्यमत स्थापयतु स्थामपतवाि् स्थामपतवतन स्थापमयत्वा स्थापमयतुि्
46 Place)
47 Wears धारयमत धारमयष्यमत धारयतु धाररतवाि् धाररतवतन धारमयत्वा धारमयतुि्

48 Sends प्रे षयमत प्रे षमयष्यमत प्रे षयतु प्रे मषतवाि् प्रे मषतवतन प्रे षमयत्वा प्रे षमयतुि्

49 Laughs हसमत हमसष्यमत हसतु हमसतवाि् हमसतवतन हमसत्वा हमसतुि्

50 Loves प्रनणयमत प्रनणमयष्यमत प्रनणयतु प्रनमणतवाि् प्रनमणतवतन प्रनणमयत्वा प्रनणमयतुि्

Samskritabharati
9
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Past (M) Having


# Meaning Present Future Request/Order Past (F) To Do
Done
51 Constructs रचयमत रचमयष्यमत रचयतु रमचतवाि् रमचतवतन रचमयत्वा रचमयतुि्

52 Hates िे षयमत िे षमयष्यमत िे षयतु िे मषतवाि् िे मषतवतन िे षमयत्वा िे षमयतुि्

53 Condemns मिन्दमत मिन्तन्दष्यमत मिन्दतु मिन्तन्दतवाि् मिन्तन्दतवतन मिन्तन्दत्वा मिन्तन्दतुि्

54 Hits ताडयमत ताडमयष्यमत ताडयतु तामडतवाि् तामडतवतन ताडमयत्वा ताडमयतुि्


Scolds
(Verbally तजवयमत तजवमयष्यमत तजवयतु तमजवतवाि् तमजवतवतन तजवमयत्वा तजवमयतुि्
55 abuses)
56 Complains दू षयमत दू षमयष्यमत दू षयतु दू मषतवाि् दू मषतवतन दू षमयत्वा दू षमयतुि्
Abandons
(Leaves त्यजमत त्यक्ष्यमत त्यजतु त्यक्तवाि् त्यक्तवतन त्यक्त्वा त्यक्तुि्
57 behind)
58 Roams अटमत अमटष्यमत अटतु अमटतवाि् अमटतवतन अमटत्वा अमटतुि्

59 Hears शृणोमत श्रोष्यमत शृणोतु श्रुतवाि् श्रुतवतन श्रुत्वा श्रोतुि्

60 Is able to शक्नोमत शक्ष्यमत शक्नोतु शक्तवाि् शक्तवतन शक्त्वा शक्तुि्

61 Does करोमत कररष्यमत करोतु कृतवाि् कृतवतन कृत्वा कतुवि्

62 Knows जािामत ज्ञास्यमत जािातु ज्ञातवाि् ज्ञातवतन ज्ञात्वा ज्ञातुि्

63 Gives ददामत दास्यमत ददातु दिवाि् दिवतन दत्त्वा दातुि्


Holds (Takes
गृ ह्णामत ग्रहनष्यमत गृ ह्णातु गृ हनतवाि् गृ हनतवतन गृ हनत्वा ग्रहनतुि्
64 Possession of)
65 Buys क्रनणामत क्रेष्यमत क्रनणातु क्रनतवाि् क्रनतवतन क्रनत्वा क्रेतुि्

66 Cries रोमदमत रोमदष्यमत रोमदतु रुमदतवाि् रुमदतवतन रुमदत्वा रोमदतुि्

Samskritabharati
10
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Verbs

Past (M) Having


# Meaning Present Future Request/Order Past (F) To Do
Done
Speaks (Says,
vadati vadiṣyati vadatu uktavān uktavatī uktvā vaktum
1 Talks)
Reads
paṭhati paṭhiṣyati paṭhatu paṭhitavān paṭhitavatī paṭhitvā paṭhitum
2 (Studies)
3 Writes likhati lēkhiṣyati likhatu likhitavān likhitavatī likhitvā lēkhitum

4 Teaches pāṭhayati pāṭhayiṣyati pāṭhayatu pāṭhitavān pāṭhitavatī pāṭhayitvā pāṭhayitum

5 Comes āgacchati āgamiṣyati āgacchatu āgatavān āgatavatī āgatya āgantum

6 Salutes namati namsyati namatu natavān natavatī natva nantum

7 Meets milati mēliṣyati milatu militavān militavatī militvā mēlitum

8 Asks pr̥cchati prakṣyati pr̥cchatu pr̥ṣṭavān pr̥ṣṭavatī pr̥ṣṭvā praṣṭum

9 Tells kathayati kaṭhayiṣyati kathayatu kathitavān kathitavatī kathayiṭvā kathayitum

10 Drinks pibati pāsyati pibatu pītavān pītavatī pītvā pātum

Eats khādati khādiṣyati khādatu khāditvā khāditum


11 khāditavān khāditavatī
12 Goes gacchati gamiṣyati gacchatu gatavān gatavatī gatvā gantum

13 Plays krīḍati krīḍiṣyati krīḍatu krīḍitavān krīḍitavatī krīḍitvā krīḍitum

14 Swims tarati tariṣyati taratu tīrṇavān tīrṇavatī tīrtvā taritum

Runs dhāvati dhāviṣyati dhāvatu dhāvitvā dhāvitum


15 dhāvitavān dhāvitavatī
16 Walks (Moves) chalati chaliṣyati chalatu chalitavān chalitavatī chalitvā chalitum
Drives(Makes
chālayati chālayiṣyati chālayatu chālitavān chālitavatī chālayitvā chālayitum
17 others move)
18 Jumps utpatati utpatiṣyati utpatatu utpatitavān utpatitavatī utpatitvā utpatitum

19 Falls patati patiṣyati patatu patitavān patitavatī patitvā patitum

Carries (Leads) nayati nēṣyati nayatu nītavān nītavatī nītvā nētum


20
21 Brings ānayati ānēṣyati ānayatu ānītavān ānītavatī ānīya ānētum

22 Dances nr̥tyati nartiṣyati nr̥tyatu nr̥ttavān nr̥ttavatī nartitvā nartitum

23 Sees paśyati drakṣyati paśyatu dr̥ṣtavān dr̥ṣtavatī dr̥ṣtvā draṣtum

24 Sings gāyati gāsyati gāyatu gītavān gītavatī gītvā gātum

25 Meditates dhyāyati dhyāsyati dhyāyatu dhyātavān dhyātavatī dhyātvā dhyātum

Samskritabharati
11
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Past (M) Having


# Meaning Present Future Request/Order Past (F) To Do
Done
26 Experiences anubhavati anubhaviṣyati anubhavatu anubhūtavān anubhūtavatī anubhūya anubhavitum

27 Understands avagachati avagamiṣyati avagacchatu avagatavān avagatavatī avagatya avagantum


Becomes bhūtavān bhūtavātī
bhavati bhaviṣyati bhavatu bhūtvā bhavitum
28 (To Be) (abhavat) (abhavat)

29 Is (To Be) asti bhaviṣyati astu āsīt āsīt bhūtvā bhavitum


Stays
vasati vatsyati vasatu uṣitavān uṣitavātī uṣitva vastum
30 (Resides)

31 Receives svīkarōti svīkariṣyati svīkarōtu svīkr̥tavān svīkr̥tavatī svīkr̥tya svīkartum


Stands up
(Gets or uttiṣṭhati utthāsyati uttiṣṭhatu utthitavān utthitavatī utthāya utthātum
32 Wakes up)

33 Sits upaviśati upavēkṣyati upaviśatu upaviṣṭavān upaviṣṭavatī upaviśya upavēṣṭum


Calls
āhvayati āhvasyati āhvayatu āhūtavān āhūtavatī āhūya āhvātum
34 (Invites)

35 Opens udghātayati udghātayiṣyati udghātayatu udghātitavān udghātitavatī udghātya udghātayitum

36 Cuts kartayati kartayiṣyati kartayatu kartitavān kartitavatī kartayitva kartayitum

37 Cooks pachati pakṣyati pachatu pakvavān pakvavatī paktvā paktum

38 Serves pariveṣayati pariveṣayiṣyati pariveṣayatu pariveṣitavān pariveṣitavatī pariveṣya pariveṣayitum

Washes prakṣālayati prakṣālayatu prakṣālya prakṣālayitum


39 prakṣālayiṣyati prakṣālitavān prakṣālitavatī

40 Fills pūrayati pūrayiṣyati pūrayatu pūritavān pūritavatī pūrayitvā pūrayitum

41 Likes icchati ēṣiṣyati icchatu iṣṭavān iṣṭavatī iṣṭvā ēṣṭum


Suggests
sūcayati sūcayiṣyati sūcayatu sūcitavān sūcitavatī sūcayitvā sūcayitum
42 (Indicates)

43 Reminds smārayati smārayiṣyati smārayatu smāritavān smāritavatī smārayitvā smārayitum

44 Remembers smarati smariṣyati smaratu smr̥tavān smr̥tavatī smr̥tvā smartum

45 Thinks chintayati chintayiṣyati chintayatu chintitavān chintitavatī chintayitvā chintayitum


Keeps (At a
sthāpayati sthāpayiṣyati sthāpayatu sthāpitavān sthāpitavatī sthāpayitum
46 Place sthāpayitvā

47 Wears dhārayati dhārayiṣyati dhārayatu dhāritavān dhāritavatī dhārayitvā dhārayitum

48 Sends prēṣayati prēṣayiṣyati prēṣayatu prēṣitavān prēṣitavatī prēṣayitvā prēṣayitum

49 Laughs hasati hasiṣyati hasatu hasitavān hasitavatī hasitvā hasitum

Samskritabharati
12
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

Past (M) Having


# Meaning Present Future Request/Order Past (F) To Do
Done
50 Loves prīṇayati prīṇayiṣyati prīṇayatu prīṇitavān prīṇitavatī prīṇayitvā prīṇayitum

51 Constructs rachayati rachayiṣyati rachayatu rachitavān rachitavatī rachayitvā rachayitum

52 Hates dveṣayati dveṣayiṣyati dveṣayatu dveṣitavān dveṣitavatī dveṣayitvā dveṣayitum

Condemns nindati nindiṣyati nindatu ninditvā ninditum


53 ninditavān ninditavatī
54 Hits tādayati tādayiṣyati tādayatu tāditavān tāditavatī tādayitvā tādayitum
Scolds
(Verbally tarjayati tarjayiṣyati tarjayatu tarjitavān tarjitavatī tarjayitvā tarjayitum
55 abuses)

56 Complains dūṣayati dūṣayiṣyati dūṣayatu dūṣitavān dūṣitavatī dūṣayitvā dūṣayitum


Abandons
(Leaves tyajati tyakṣyati tyajatu tyaktavān tyaktavatī tyaktvā tyaktum
57 behind)
58 Roams aṭati aṭiṣyati aṭatu aṭitavān aṭitavatī aṭitvā aṭitum

59 Hears śr̥ṇōti śrōṣyati śr̥ṇōtu śrutavān śrutavatī śrutvā śrōtum

60 Is able to śaknōti śakṣyati śaknōtu śaktavān śaktavatī śaktvā śaktum

61 Does karōti kariṣyati karōtu kr̥tavān kr̥tavatī kr̥tvā kartum

62 Knows jānāti jñāsyati jānātu jñātavān jñātavatī jñātvā jñātum

63 Gives dadāti dāsyati dadātu dattavān dattavatī dattvā dātum


Holds
(Takes
gr̥hṇāti grahīṣyati gr̥hṇātu gr̥hītavān gr̥hītavatī gr̥hītvā grahītum
Possession
64 of)
65 Buys krīṇāti krēṣyati krīṇātu krītavān krītavatī krītvā krētum

66 Cries rōditi rōdiṣyati rōditu ruditavān ruditavatī ruditvā rōditum

Samskritabharati
13
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

एकवचिम् (Singular) वतथमािकाल: भनवष्यत्काल: भूतकाल: अभ्यर्थिा


(Present) (Future) (Past) (Request)
पुनं लङ्ग: बालकः / एषः / सः / कः ? / भवाि्
गच्छनत गनमष्यनत गतवाि् गच्छतु
(Masc.) [ Boy / He (Near) / He (Far) / Who ? / You ]
स्त्रीललंङ्ग: बानलका / एषा / सा / का ? / भवती
गच्छनत गनमष्यनत गतवती गच्छतु
(Fem.) [ Girl / She (Near) / She (Far) / Who ? / You ]
िपुस
ं कनलङ्ग: नवमािम् / एतत् / तत् / ककम् ? गच्छनत गनमष्यनत गतम् / गतवत् गच्छतु
(Neuter) [ Aeroplane / This / That / What ? ]

अहम् गच्छानम गनमष्यानम गतवाि् / गतवती गच्छानि


[I ]

बहुवचिम् (Plural) वतथमािकाल: भनवष्यत्काल: भूतकाल: अभ्यर्थिा


(Present) (Future) (Past) (Request)
पुनं लङ्ग: बालकाः / एते / ते / के ? / भवततः
गच्छनतत गनमष्यनतत गतवततः गच्छततु
(Masc.) [ Boys / These / Those / Who ? / You ]

स्त्रीललंङ्ग: बानलकाः / एताः / ताः / काः ? / भवत्यः


गच्छनतत गनमष्यनतत गतवत्यः गच्छततु
(Fem.) [ Girls / These / Those / Who ? / You ]

िपुस
ं कनलङ्ग: नवमािानि / एतानि / तानि / कानि ? गच्छनतत गनमष्यनतत गतानि / गतवनतत गच्छततु
(Neuter) [ Aeroplanes / These / Those / What ? ]

वयम् गच्छाम: गनमष्याम: गतवततः / गतवत्यः गच्छाम


[ we ]

Samskritabharati
16
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

एकवचिम् (Singular) वतथमािकाल: भनवष्यत्काल: भूतकाल: अभ्यर्थिा


(Present) (Future) (Past) (Request)
पुनं लङ्ग: bālaka: / ēṣa: / sa: / ka: ? / bhavān gacchati gamiṣyati gatavān gacchatu
(Masc.) [ Boy / He (Near) / He (Far) / Who ? / You ]
स्त्रीललंङ्ग: bālikā / ēṣā / sā / kā ? / bhavatī gacchati gamiṣyati gatavatī gacchatu
(Fem.) [ Girl / She (Near) / She (Far) / Who ? / You ]
िपुस
ं कनलङ्ग: vimānam / etat / tat / kim ? gacchati gamiṣyati gatam / gatavat gacchatu
(Neuter) [ Aeroplane / This / That / What ? ]

aham gacchāmi gamiṣyāmi gatavān / gatavatī gacchāni


[I ]

बहुवचिम् (Plural) वतथमािकाल: भनवष्यत्काल: भूतकाल: अभ्यर्थिा


(Present) (Future) (Past) (Request)
पुनं लङ्ग: bālakā: / ētē / tē / kē ? / bhavanta: gacchanti gamiṣyanti gatavanta: gacchantu
(Masc.) [ Boys / These / Those / Who ? / You ]

स्त्रीललंङ्ग: bālikā: / ētā: / tā: / kā: ? / bhavatya: gacchanti gamiṣyanti gatavatya: gacchantu
(Fem.) [ Girls / These / Those / Who ? / You ]
िपुस
ं कनलङ्ग: vimānāni / etāni / tāni / kāni ? gacchanti gamiṣyanti gatāni / gatavanti gacchantu
(Neuter) [ Aeroplanes / These / Those / What ? ]

vayam gacchāma: gamiṣyāma: gatavanta:/ gacchāma


[ we ]
gatavatya:

Samskritabharati
17
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

संखयाः

१ एकम् २१ एकलवंशनतः ४१ एकचत्वाररंशत् ६१ एकषनटः ८१ एकाशीनतः

२ द्वे २२ द्वालवंशनतः ४२ नद्वचत्वाररंशत् ६२ नद्वषनटः ८२ द्व्यशीनतः

३ रीनि २३ रयोलवंशनतः ४३ नरचत्वाररंशत् ६३ नरषनटः ८३ त्र्यशीनतः

४ चत्वारर २४ चतुर्विंशनतः ४४ चतुश्चत्वाररंशत् ६४ चतुःषनटः ८४ चतुरशीनतः

५ पञ्च २५ पञ्चलवंशनतः ४५ पञ्चचत्वाररंशत् ६५ पञ्चषनटः ८५ पञ्चाशीनतः

६ षट् २६ ४६ षट्चत्वाररंशत् ६६ षट्षनटः ८६ षडशीनतः

७ सप्त २७ सप्तलवंशनतः ४७ सप्तचत्वाररंशत् ६७ सप्तषनटः ८७ सप्ताशीनतः

८ अट २८ अटालवंशनतः ४८ अटचत्वाररंशत् ६८ अटषनटः ८८ अटाशीनतः

९ िव २९ िवलवंशनतः ४९ िवचत्वाररंशत् ६९ िवषनटः ८९ िवाशीनतः

१० दश ३० लरंशत् ५० पञ्चाशत् ७० सप्तनतः ९० िवनतः

११ एकादश ३१ एकलरंशत् ५१ एकपञ्चाशत् ७१ एकसप्तनतः ९१ एकिवनतः

१२ द्वादश ३२ द्वालरंशत् ५२ नद्वपञ्चाशत् ७२ नद्वसप्तनतः ९२ नद्विवनतः

१३ रयोदश ३३ रयलस्त्रंशत् ५३ नरपञ्चाशत् ७३ नरसप्तनतः ९३ नरिवनतः

१४ चतुदथश ३४ चतुलस्त्रंशत् ५४ चतुष्पञ्चाशत् ७४ चतुस्सप्तनतः ९४ चतुिथवनतः

१५ पञ्चदश ३५ पञ्चलरंशत् ५५ पञ्चपञ्चाशत् ७५ पञ्चसप्तनतः ९५ पञ्चिवनतः

१६ षोडश ३६ ५६ षट्पञ्चाशत् ७६ षट्सप्तनतः ९६ षण्िवनतः

१७ सप्तदश ३७ सप्तलरंशत् ५७ सप्तपञ्चाशत् ७७ सप्तसप्तनतः ९७ सप्तिवनतः

१८ अटादश ३८ अटालरंशत् ५८ अटपञ्चाशत् ७८ अटसप्तनतः ९८ अटिवनतः

१९ िवदश ३९ िवलरंशत् ५९ िवपञ्चाशत् ७९ िवसप्तनतः ९९ िविवनतः

२० लवंशनतः ४० चत्वाररंशत् ६० षनटः ८० अशीनतः १०० शतम्

Samskritabharati
18
संस्कृ तं वद संस्कृ तभारती आधुनिको भव

saṅkhyāḥ

1 ēkam 21 ēkaviṁśatiḥ 41 ēkachatvāriṁśat 61 ēkaṣaṣṭiḥ 81 ēkāśītiḥ

2 dvē 22 dvāviṁśatiḥ 42 dvicatvāriṁśat 62 dviṣaṣṭiḥ 82 dvyaśītiḥ

3 trīṇi 23 trayōviṁśatiḥ 43 tricatvāriṁśat 63 triṣaṣṭiḥ 83 tryaśītiḥ

4 chatvāri 24 chaturviṁśatiḥ 44 chatuścatvāriṁśat 64 chatuḥṣaṣṭiḥ 84 chaturaśītiḥ

5 pañcha 25 pañchaviṁśatiḥ 45 pañchacatvāriṁśat 65 pañchaṣaṣṭiḥ 85 pañchāśītiḥ

6 ṣaṭ 26 ṣaḍviṁśatiḥ 46 ṣaṭcatvāriṁśat 66 ṣaṭṣaṣṭiḥ 86 ṣaḍaśītiḥ

7 sapta 27 saptaviṁśatiḥ 47 saptacatvāriṁśat 67 saptaṣaṣṭiḥ 87 saptāśītiḥ

8 aṣṭa 28 aṣṭāviṁśatiḥ 48 aṣṭacatvāriṁśat 68 aṣṭaṣaṣṭiḥ 88 aṣṭāśītiḥ

9 nava 29 navaviṁśatiḥ 49 navacatvāriṁśat 69 navaṣaṣṭiḥ 89 navāśītiḥ

10 daśa 30 triṁśat 50 pañchāśat 70 saptatiḥ 90 navatiḥ

11 ēkādaśa 31 ēkatriṁśat 51 ēkapañchāśat 71 ēkasaptatiḥ 91 ēkanavatiḥ

12 dvādaśa 32 dvātriṁśat 52 dvipañchāśat 72 dvisaptatiḥ 92 dvinavatiḥ

13 trayōdaśa 33 trayastriṁśat 53 tripañchāśat 73 trisaptatiḥ 93 trinavatiḥ

14 chaturdaśa 34 chatustriṁśat 54 chatuṣpañchāśat 74 chatussaptatiḥ 94 chaturnavatiḥ

15 pañchadaśa 35 pañchatriṁśat 55 pañchapañchāśat 75 pañchasaptatiḥ 95 pañchanavatiḥ

16 ṣōḍaśa 36 ṣaṭtriṁśat 56 ṣaṭpañchāśat 76 ṣaṭsaptatiḥ 96 ṣaṇṇavatiḥ

17 saptadaśa 37 saptatriṁśat 57 saptapañchāśat 77 saptasaptatiḥ 97 saptanavatiḥ

18 aṣṭādaśa 38 aṣṭātriṁśat 58 aṣṭapañchāśat 78 aṣṭasaptatiḥ 98 aṣṭanavatiḥ

19 navadaśa 39 navatriṁśat 59 navapañchāśat 79 navasaptatiḥ 99 navanavatiḥ

20 viṁśatiḥ 40 chatvāriṁśat 60 ṣaṣṭiḥ 80 aśītiḥ 100 śatam

Samskritabharati
19

You might also like