Course 1 Help Guide
Course 1 Help Guide
Samskritam conversation enables people who wish to study Samskritam language, learn correct
pronunciation. By conversing, one can get hold on the language within a short time. Only that language,
which is used in day to day life will progress. More than reading books, by listening to Samskritam
words repeatedly the language can be understood easily. Clear pronunciation, facial expressions,
surroundings – all these help in the study of the language. Therefore, people who listen to Samskritam
conversation repeatedly will learn Samskritam faster. Also, they will come to know about its simplicity.
Conversation has the power of attracting and inspiring others.
Samskritam language is the medium to spread our culture. By conversing in Samskritam regularly, our
culture and ideals can be revived. To teach Samskritam, Samskritam alone has to be the medium.
Then only Samskritam education will become easy and meaningful. With its revival and growth, culture
is strengthened and improves our thinking and values in life.
Dharma and culture are the soul and the life of Bharatam. The movement of learning and spreading
conversational Samskritam may seem small, but it will open the doors again to our rich culture which
is written and preserved in Samskritam language.
How did we learn our mother tongue? We learnt simply by listening and speaking while sitting on our
parents lap. In fact, this is the most natural way to learn a language – listening, speaking, reading and
writing. Try to use words, which you will learn in this course in your daily conversation. With the help of
Samskritam words, make simple sentences and try to converse in Samskritam in your daily life. Soon,
you will get familiar with the language and feel comfortable to use it. By repeated usage, your
vocabulary will improve.
Don’t hesitate while conversing. Right or wrong – say it with confidence. In the beginning, you are sure
to make mistakes. In the course of time, the errors committed will be minimal.
May this endeavor of yours lay the foundation for your intellectual and moral growth.
Samskritabharati
1
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
प्रार्थिा
पठामि संस्कृतं मित्यं वदामि संस्कृतं सदा । paṭhāmi saṁskṛtaṁ nityaṁ vadāmi saṁskṛtaṁ sadā |
ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतिातरि् ॥ dhyāyāmi saṁskṛtaṁ samyak vande saṁskṛta-mātaram ||
संस्कृतस्य प्रसाराय िैजं सवं ददाम्यहि् । saṁskṛtasya prasārāya naijaṁ sarvaṁ dadāmyaham |
संस्कृतस्य सदा भक्तो वन्दे संस्कृतिातरि् ॥ saṁskṛtasya sadā bhakto vande saṁskṛta-mātaram ||
संस्कृतस्य कृते जनवि् संस्कृतस्य कृते यजि् । saṁskṛtasya kṛte jīvan saṁskṛtasya kṛte yajan |
आत्माििाहुतं िन्ये वन्दे संस्कृतिातरि् ॥ ātmānamāhutaṁ manye vande samskritamātaram ||
Samskritabharati
2
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
एकात्मता मन्त्र: | ēkātmatāmantra:
yaṁ vaidikā mantradṛśaḥ purāṇāḥ
यं वैमदका िन्त्रदृशः पु राणाः
इन्द्रं यिं िातररश्वाििाहुः। indraṁ yamaṁ mātariśvānamāhuḥ |
वेदान्तििोऽमिववचिनयिेकं vedāntino nirvacanīyamekam
यं ब्रह्मशब्दे ि मवमिमदव शन्ति॥
yaṁ brahma śabdena vinirdiśanti ||
शैवा यिनशं मशव इत्यवोचि्
यं वैष्णवा मवष्णुररमत स्तु वन्ति। śaivāyamīśaṁ śiva ityavocan
बु द्धस्तथाऽहव मिमत बौद्धजैिाः
yaṁ vaiṣṇavā viṣṇuriti stuvanti |
सत् श्रन - अकालेमत च मसक्खसि: ॥
buddhastathārhan iti bauddha jaināḥ
शास्ते मत केमचत् प्रकृमत: कुिारः sat śrī akāleti ca sikhkha santaḥ ||
स्वािनमत िातेमत मपतेमत भक्त्या।
यं प्राथवयिे जगदनमशतारं
स एक एव प्रभुरमितनयः॥ śāsteti kecit prakriti kumāraḥ
svāmīti māteti piteti bhaktyā |
yaṁ prārthanyante jagadīśitāram
sa eka eva prabhuradvitīyaḥ ||
Meaning:
Whom (Yam) the Vaidika Mantradrashah (those who have understood the Vedas and to whom the mantras were revealed),
the Puranas (stories and history of ancient times) and other sacred scriptures call: Indram (Indra, the God of Gods), Yamam
(Yama, the eternal timeless God) and Mātariśvā (present everywhere like air). Whom the Vedāntins (those who follow the
philosophy of Vedānta), indicate by the word Brahma as the One (ekam) which cannot be described or explained
(Nirvachaniya).
Whom the Śaivas call (Avochan) the Omnipotent (Yamisham) Śiva and Vaishnavas praise (stuvanti) as Vishnu, the Buddhists
and Jains (Baudhajainaha) respectively call as Buddha and Arhant (without any end), whom the Sikh sages (Sikh-santaha)
call Sat Śrī Akāl (the timeless Truth).
Some (kecit) call Whom as Śāstā, others (katicit) Kumāra, some call It Swāmī (Lord of the Universe and protector of all), some
Mātā (divine mother) or Pitā (father). To whom they offer prayers, It (Sa) is the same and the only One (Eka Eva), without a
second (advitiyah).
Samskritabharati
3
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
गीतम् – १
नैव क्लिष्टा ा न क कन ना naiva kliṣṭā na ca kaṭhinā
surasa-subōdhā viśva-manōjñā
सु रससु बोधा मवश्वििोज्ञा lalitā hr̥dyā ramaṇīyā |
लमलता हृद्या रिणनया ।
amr̥tavāṇī saṁskr̥tabhāṣā
अिृ तवाणन सं स्कृतभाषा
naiva kliṣṭā na ca kaṭhinā ||
िैव न्तिष्टा ि च कमठिा ॥
कमवकोमकल-वाल्मनमक-मवरमचता kavikōkila-vālmīki-viracitā
रािायण-रिणनय-कथा । rāmāyaṇa-ramaṇiya-kathā |
अतनवसरला िधु रिञ्जु ला atīva-saralā madhura-mañjulā
िैव न्तिष्टा ि च कमठिा ॥ naiva kliṣṭā na ca kaṭhinā ||
Samskritabharati
4
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
गीतम् – २
प त संस्कृतम् paṭhata saṁskr̥tam
paṭhata saṁskr̥taṁ, vadata saṁskr̥tam |
पठत सं स्कृतं , वदत सं स्कृति् । lasatu saṁskr̥taṁ ciraṁ gr̥hē gr̥hē ca punarapi ||
लसतु सं स्कृतं मचरं गृहे गृहे च पु िरमप ॥ || paṭhata ||
॥ पठत ॥
jñānavaibhavaṁ vēdavāṅmayaṁ
ज्ञािवै भवं वे दवाङ्मयं lasati yatra bhavabhayāpahāri munibhirārjitam |
लसमत यत्र भवभयापहारर-िु मिमभरामजव ति् । kīrtirārjitā yasya praṇayanāt
कनमतव रामजवता यस्य प्रणयिात् vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ||
व्यास-भास-कामलदास-बाण-िु ख्यकमवमभः ॥ || paṭhata ||
॥ पठत ॥
sthānamūrjitaṁ yasya manvatē
स्थाििू मजवतं यस्य िन्वते vāgvicintakā hi vākṣu yasya vīkṣya madhuratām |
वान्तिमचिका मह वाक्षु यस्य वनक्ष्य िधु रताि् । yadvinā janā naiva jānatē
यमििा जिा िैव जािते bhāratīyasaṁskr̥tiṁ sanātanābhidāṁ varām ||
भारतनयसं स्कृमतं सिातिामभधां वराि् ॥
|| paṭhata ||
॥ पठत ॥
jayatu saṁskr̥taṁ, saṁskr̥tistathā
जयतु सं स्कृतं , सं स्कृमतस्तथा
saṁskr̥tasya saṁskr̥tēśca praṇayanācca manukulam |
सं स्कृतस्य सं स्कृते ि प्रणयिाच्च ििु कुलि् ।
jayatu saṁskr̥taṁ, jayatu manukulam
जयतु सं स्कृतं , जयतु ििुकुलि्
jayatu jayatu saṁskr̥taṁ, jayatu jayatu manukulam
जयतु जयतु सं स्कृतं , जयतु जयतु ििुकुलि्
|| paṭhata ||
॥ पठत ॥
- śrī mañjunāthaśarmā
- श्रन िञ्जुिाथशिाव
Samskritabharati
5
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
गीतम् – ३
लोकनितं मम करणीयम् lōkahitaṁ mama karaṇīyam
na bhōgabhavanē ramaṇīyaṁ
ि भोगभविे रिणनयि्
na ca sukhaśayanē śayanīyam |
ि च सु िशयिे शयिनयि् ।
aharniśaṁ jāgaraṇīyaṁ
अहमिवशं जागरणनयि्
lōkahitaṁ mama karaṇīyam || lōkahitam ||
लोकमहतं िि करणनयि् ॥ लोकमहति् ॥
Samskritabharati
6
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
गीतम् – ४
मृदनप क कन्दनम्
Samskritabharati
7
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
नियापदानन
Past (M) Having
# Meaning Present Future Request/Order Past (F) To Do
Done
Speaks (Says,
वदमत वमदष्यमत वदतु उक्तवाि् उक्तवतन उक्त्वा वक्तुि्
1 Talks)
2 Reads (Studies) पठमत पमठष्यमत पठतु पमठतवाि् पमठतवतन पमठत्वा पमठतुि्
Samskritabharati
8
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
44 Remembers स्मरमत स्मररष्यमत स्मरतु स्मृ तवाि् स्मृ तवतन स्मृ त्वा स्मतुवि्
48 Sends प्रे षयमत प्रे षमयष्यमत प्रे षयतु प्रे मषतवाि् प्रे मषतवतन प्रे षमयत्वा प्रे षमयतुि्
Samskritabharati
9
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
Samskritabharati
10
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
Verbs
Samskritabharati
11
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
Samskritabharati
12
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
Samskritabharati
13
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
िपुस
ं कनलङ्ग: नवमािानि / एतानि / तानि / कानि ? गच्छनतत गनमष्यनतत गतानि / गतवनतत गच्छततु
(Neuter) [ Aeroplanes / These / Those / What ? ]
Samskritabharati
16
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
स्त्रीललंङ्ग: bālikā: / ētā: / tā: / kā: ? / bhavatya: gacchanti gamiṣyanti gatavatya: gacchantu
(Fem.) [ Girls / These / Those / Who ? / You ]
िपुस
ं कनलङ्ग: vimānāni / etāni / tāni / kāni ? gacchanti gamiṣyanti gatāni / gatavanti gacchantu
(Neuter) [ Aeroplanes / These / Those / What ? ]
Samskritabharati
17
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
संखयाः
Samskritabharati
18
संस्कृ तं वद संस्कृ तभारती आधुनिको भव
saṅkhyāḥ
Samskritabharati
19