Devi Gita
Devi Gita
Devi Gita
Devīgītā
janamejaya uvāca
ko virajyeta matimānpibañchaktikathāmṛtam /
sudhāṃ tu pibatāṃ mṛtyuḥ sa naitacchṛṇvato bhavet // Dg_1.2 = DbhP_7,31.2 //
vyāsa uvāca
prapañcabhānarahitaḥ samādhigatamānasaḥ /
dhyāyandevīsvarūpaṃ tu kālaṃ ninye sa ātmavān // Dg_1.5 = DbhP_7,31.5 //
adhibhūtādhidaivānāṃ satyabhāvānnṛpābhavan /
atha 'sminneva kāle tu tārakākhyo mahasuraḥ // Dg_1.9 = DbhP_7,31.9 //
kecitsamādhiniṣṇātāḥ kecinnāmaparāyaṇāḥ /
kecitsūktaparāḥ kecinnāmapārāyaṇotsukāḥ // Dg_1.23 = DbhP_7,31.23 //
akasmāccaitramāsīyanavamyāṃ ca bhṛgordine /
prādurbabhūva puratastanmahaḥ śrutibodhitam // Dg_1.26 = DbhP_7,31.26 //
caturdikṣu caturvedairmūrtimadbhirabhiṣṭutam /
koṭisūrypratīkāśaṃ candrakoṭisuśītalam // Dg_1.27 = DbhP_7,31.27 //
udyatpīnakucadvandvaninditāmbhojakuḍmalām /
raṇatkiṅkiṇikājālasiñjanmañjīramekhalām // Dg_1.32 = DbhP_7,31.32 //
kanakāṅgadakeyūragraiveyakavibhūṣitām /
anarghyamaṇisambhinnagalabandhavirājitām // Dg_1.33 = DbhP_7,31.33 //
tanuketakasaṃrājannīlabhramarakuntalām /
nitambabimbasubhagāṃ romarājivirājitām // Dg_1.34 = DbhP_7,31.34 //
karpūraśakalonmiśratāmbūlapūritānanām /
kanatkanakatāṭaṅkaviṭaṅkavadanāmbujām // Dg_1.35 = DbhP_7,31.35 //
aṣṭamīcandrabimbābhalalāṭāmāyatabhruvam /
raktāravindanayanāmunnasāṃ madhurādharām // Dg_1.36 = DbhP_7,31.36 //
kundakuḍmaladantāgrāṃ muktāhāravirājitām /
ratnasambhinnamukuṭāṃ candrarekhāvatāmsinīm // Dg_1.37 = DbhP_7,31.37 //
mallikāmālatīmālākeśapāśavirājitām /
kāśmīrabinduniṭilāṃ netratrayavilāsinīm // Dg_1.38 = DbhP_7,31.38 //
pāśāṅkuśavarābhīticaturbāhuṃ trilocanām /
raktavastraparīdhānāṃ dāḍimīkusumaprabhām // Dg_1.39 = DbhP_7,31.39 //
sarvaśṛṅgāraveṣāḍhyāṃ sarvadevanamaskṛtām /
sarvāśāpūrikāṃ sarvamātaraṃ sarvamohinīm // Dg_1.40 = DbhP_7,31.40 //
prasādasumukhīmambāṃ mandasmitamukhāmbujām /
avyājakaruṇāmūrtiṃ dadṛśuḥ purataḥ surāḥ // Dg_1.41 = DbhP_7,31.41 //
devā ūcuḥ
yadajñānājjagaddhāti rajjusarpasragādivat /
yajjñānāllayamāpnoti numastāṃ bhuvaneśvarīm // Dg_1.50 = DbhP_7,31.50 //
numastatpadalakṣyārthāṃ cidekarasarūpiṇīm /
akhaṇḍānandarūpāṃ tāṃ vedatātparyabhūmikām // Dg_1.51 = DbhP_7,31.51 //
śrīdevyuvāca
devā ūcuḥ
vyāsa uvāca
______________________________________________________________________
śrīdevyuvāca
apratarkyam anirdeśyamanaupamyamanāmayam /
tasya kācitsvataḥ siddhā śaktirmāyeti viśrutā // Dg_2.3 = DbhP_7,32.3 //
pāvakasyoṣṇateveyamuṣṇāṃśoriva dīdhitiḥ /
candrasya candrikeveyaṃ mameyaṃ sahajā dhruvā // Dg_2.5 = DbhP_7,32.5 //
dehatrayābhimānāccāpyabhūnnāmatrayaṃ punaḥ /
prājñastu kāraṇātmā syātsūkṣmadehī tu taijasaḥ // Dg_2.47 = DbhP_7,32.47 //
______________________________________________________________________
devyuvāca
himālaya uvāca
vyāsa uvāca
vikampamānahṛdayā mūrcchāmāpurduratyayām /
smaraṇaṃ ca gataṃ teṣāṃ jagadambeyamityapi // Dg_3.39 = DbhP_7,33.39 //
devā ūcuḥ
vyāsa uvāca
pāśāḍkuśavarābhītidharaṃ sarvaṅgakomalam /
karuṇāpūrṇanayanaṃ mandasmitamukhāmbujam // Dg_3.55 = DbhP_7,33.55 //
______________________________________________________________________
atha caturtho 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha catustriṃśo 'dhyāyaḥ
śrī devyuvāca
na vedādhyayanairyogair na dānaistapasejyayā /
rūpaṃ draṣṭum idaṃ śakyaṃ kevalaṃ matkṛpāṃ vinā // Dg_4.2 = DbhP_7,34.2 //
puruṣārthasamāptiśca jīvanmuktadaśāpi ca /
ajñānanāśane śaktā vidyaiva tu paṭīyasī // Dg_4.8 = DbhP_7,34.8 //
pañcīkṛtamahābhūtasambhūtaḥ sthūladehakaḥ /
bhogālayo jarāvyādhisaṃyutaḥ sarvakarmaṇām // Dg_4.25 = DbhP_7,34.25 //
jñānakarmendriyayutaṃ prāṇapañcakasaṃyutam /
manobuddhiyutaṃ caitat sūkṣmaṃ tatkavayo viduḥ // Dg_4.27 = DbhP_7,34.27 //
vācyavācakatāhīnaṃ dvaitabhāvavivarjitam /
akhaṇḍaṃ saccidānandaṃ bhāvayet tacchikhāntare // Dg_4.48 = DbhP_7,34.48 //
______________________________________________________________________
himālaya uvāca
śrīdevyuvāca
ṣaḍcakradevatāstatra santarpyāmṛtadhārayā /
ānayettena mārgeṇa mūlādhāraṃ tataḥ sudhī // Dg_5.51 = DbhP_7,35.51 //
evamabhyasyamānasyāpyahanyahani niścitam /
pūrvoktadūṣitā mantrāḥ sarve sidhyanti nānyathā // Dg_5.52 = DbhP_7,35.52 //
jarāmaraṇaduḥkhādyairmucyate bhavabandhanāt /
ye guṇāḥ santi devyā me jaganmāturyathā tathā // Dg_5.53 = DbhP_7,35.53 //
dvayorabhyāsayogo hi brahmasaṃsiddhikāraṇam /
tamaḥ parivṛte gehe ghaṭo dīpena dṛśyate // Dg_5.61 = DbhP_7,35.61 //
______________________________________________________________________
atha ṣaṣṭho 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha ṣaṭtriṃśo 'dhyāyaḥ
devyuvāca
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
tameva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // Dg_6.13 =
DbhP_7,36.13 //
______________________________________________________________________
himālaya uvāca
devyuvāca
madutsavadidṛkṣā ca madutsavakṛtistathā /
jāyate yasya niyataṃ svabhāvadeva bhūdhara // Dg_7.23 = DbhP_7,37.23 //
viditāviditādanyannagottama vapurmama /
yathādarśe tathātmani yathā jale tathā pitṛloke // Dg_7.34 = DbhP_7,37.34 //
śamādiṣaṭkasampattiryogasiddhistathaiva ca /
tathottamaguruprāptiḥ sarvamevātra durlabham // Dg_7.40 = DbhP_7,37.40 //
______________________________________________________________________
aṣṭamo 'dhyāyaḥ
saptamaḥ skandhaḥ
athāṣṭatriṃśo 'dhyāyaḥ
himālaya uvāca
śrīdevyuvāca
śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam /
bhūmaṇḍale kṣetraratnaṃ mahāmāyādhivāsitam // Dg_8.15 = DbhP_7,38.15 //
______________________________________________________________________
navamo 'dhyāyaḥ
saptamaḥ skandhaḥ
athaikonacatvāriṃśo 'dhyāyaḥ
himālaya uvāca
śrīdevyuvāca
pratijāne bhavādasmāduddharāmyacireṇa tu /
dhyānena karmayuktena bhaktijñānena vā punaḥ // Dg_9.13 = DbhP_7,39.13 //
kvacitkadācittantrārthakaṭākṣeṇa paroditam /
dharmaṃ vadanti soṃśastu naivagrāhyo 'sti vaidikaiḥ // Dg_9.18 = DbhP_7,39.18 //
anyeṣāṃ śāstrakartṛṇāmajñānaprabhavatvataḥ /
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā // Dg_9.19 = DbhP_7,39.19 //
pāśāṅkuśavarābhītidharāmānandarūpiṇīm /
pūjayedupacāraiśca yathāvittānusārataḥ // Dg_9.42 = DbhP_7,39.42 //
yāvadāntarapūjāyāmadhikāro bhavenna hi /
tāvadbāhyāmimāṃ pūjāṃ śrayejjāte tu tāṃ tyajet // Dg_9.43 = DbhP_7,39.43 //
______________________________________________________________________
daśamo 'dhyāyaḥ
saptamaḥ skandhaḥ
atha catvāriṃśo 'dhyāyaḥ
śrī devyuvāca
naivedyaistarpaṇaiścaiva tāmbūlairdakṣiṇādibhiḥ /
toṣayenmāṃ tvatkṛtena nāmnāṃ sāhasrakeṇa ca // Dg_10.21 = DbhP_7,40.21 //
mahāvidyāmahāmantraistoṣayenmāṃ muhurmuhuḥ /
kṣamāpayejjagaddhātrīṃ premārdrahṛdayo naraḥ // Dg_10.23 = DbhP_7,40.23 //
pulakāṅkitasarvāṅgairbāṣparuddhākṣiniḥsvanaḥ /
nṛtyagītādighoṣeṇa toṣayenmāṃ muhurmuhuḥ // Dg_10.24 = DbhP_7,40.24 //
baṭukānpāmarānanyāndevībuddhyā tu bhojayet /
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet // Dg_10.27 = DbhP_7,40.27 //
etatprakāśanaṃ māturuddhāṭanamurojayoḥ /
tasmādavaśyaṃ yatnena gopanīyamidaṃ sadā // Dg_10.35 = DbhP_7,40.35 //
vyāsa uvāca