An Jane Yaka Vach Am
An Jane Yaka Vach Am
An Jane Yaka Vach Am
.
śrı̄mate nigamāntamahādeśikāya namah .
śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ Á
vedāntācāryavaryo me sannidhattām . sadā hr . di Á Á
śrı̄rāmacandra kr
. tam
Á Á śrı̄ āñjaneyakavacam Á Á
śrı̄ raṅgarāmānujamahādeśikan
His Holiness śrı̄mad ān
.d. avan of śrı̄raṅgam
∗
This was typeset using LATEX and the skt font.
śrı̄h
.
śrı̄mate rāmānujāya namah
.
Á Á śrı̄ āñjaneyakavacam Á Á
asya śrı̄hanūmatkavaca stotramahāmantrasya Á śrı̄rāmacandra
.rs. ih . Á śrı̄hanūmān paramātmā devatā Á mārutāt -
. Á gāyatrı̄ chandah
maja iti bı̄jam Á añjanāsūnuriti śaktih . Á śrı̄rāmadūta iti kı̄lakam Á
mama mānasābhı̄s..tasiddhyarthe jape viniyogah . ÁÁ
śrı̄rāmacandra uvāca Á
hanūmān pūrvatah . pātu daks.in
. e pavanātmajah . Á
pratı̄cyām. pātu raks. oghnah
. saumyām . sāgaratāran. ah
. ÁÁ 1 ÁÁ
ūrdhvam . me kesarı̄ pātu vis. n
. ubhaktastu me hyadhah . Á
laṅkāvidāhakah
. pātu sarvāpadbhyo nirantaram Á Á 2 Á Á
sugrı̄vasacivah. pātu mastake vāyunandanah
. Á
phālam. pātu mahāvı̄rah
. bhruvormadhye nirantaram Á Á 3 Á Á
netre chāyāpahārı̄ ca pātu mām
. plavageśvarah. Á
kapolau karn . amūle tu pātu me rāmakiṅkarah. ÁÁ 4 ÁÁ
nāsāyāmañjanāsūnuh
. pātu vaktram
. harı̄śvarah
. Á
pātu kan. .tham
. ca daityārih
. skandhau pātu surārcitah
. ÁÁ 5 ÁÁ
bhujau pātu mahātejāh
. karau tu caran . āyudhah . Á
nakhān nakhāyudhah. pātu kuks. au pātu kapı̄śvarah. ÁÁ 6 ÁÁ
vaks.o mudrāpahārı̄ ca pātu pārśve mahābhujah . Á
sı̄tāśokaprahartā ca stanau pātu nirantaram Á Á 7 Á Á
laṅkābhayaṅkarah . pātu pr
. s..t hadeśe nirantaram Á
nābhim . śrı̄rāmadāso me kat.im . pātu samı̄rajah
. ÁÁ 8 ÁÁ
guhyam . pātu mahāprājñah . sakthinı̄ ca śivapriyah . Á
ūrū ca jānunı̄ pātu laṅkāprāsādabhañjanah . ÁÁ 9 ÁÁ
jaṅghe pātu kapiśres..thah
. gulpham
. pātu mahābalah . Á
acaloddhārakah . pātu pādau bhāskarasannibhah. Á Á 10 Á Á
śrı̄ āñjaneyakavacam