0% found this document useful (0 votes)
1K views3 pages

Atha Dhyanam

This document contains a prayer or mantra dedicated to Lord Vishnu composed of his 1000 divine names. It begins with an invocation of Vishnu's divine form and names like Shuklam-baradharam and Prabhavishnave. It then lists many attributes and names of Vishnu like Jagatprabhum, Anantam, Purushottamam that describe him as the supreme being, creator and sustainer of the universe. The prayer states that constantly remembering or chanting Vishnu's names destroys the bonds of birth and death and leads one to moksha or liberation from samsara.

Uploaded by

praveenpanth9816
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views3 pages

Atha Dhyanam

This document contains a prayer or mantra dedicated to Lord Vishnu composed of his 1000 divine names. It begins with an invocation of Vishnu's divine form and names like Shuklam-baradharam and Prabhavishnave. It then lists many attributes and names of Vishnu like Jagatprabhum, Anantam, Purushottamam that describe him as the supreme being, creator and sustainer of the universe. The prayer states that constantly remembering or chanting Vishnu's names destroys the bonds of birth and death and leads one to moksha or liberation from samsara.

Uploaded by

praveenpanth9816
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 3

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |


Prasanna vadanam dhyayet sarva vighnopa-shantaye ||
Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||
Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||
Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||
Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave ||
Om namo vishnave prabhavishnave
VAISHAMPAYANA UVACHA
Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||
YUDHISHTHIRA UVACHA
Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||
Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||
BHISHMA UVACHA
Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||
Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||
Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||
Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||
Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||
Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||
Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||
Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||
Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||
Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||
Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||
Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||
Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |

Anekarupam daithyantham namami purushottamam ||


Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso
bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo
devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi
udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti
keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram,
trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree
vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama
jape viniyogah.
Dhyanam
Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah |
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam ||
Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||
Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam !
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham ||
Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-ruparupaya vishnave prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam |
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam ||
Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| 1
Pootatma paramatma cha muktanam parama-gatih |
Avyayah purusha sakshee kshetragno-kshara eva cha.||
2
Yogo yoga-vidam neta pradhana puru-sheshvarah |
Narasimhavapu shreeman keshavah puru-shottamah.||
3
Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah prabhu reeshvarah
||. 4
Swayambhoo shambhu radityah pushka raksho maha-svanah |
Anadi nidhano dhata vidhata dhatu ruttamah
|| 5
Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah

|| 6
Agrahyah shashvatah krishno lohi-takshah pratrdanah |
Prabhoota strikakubdhama pavitram mangalam param
|| 7
Ishanah pranadah prano jyeshthah shreshthah prajpatih |
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah
|| 8
Ishvaro vikramee dhanve medhavee vikramah kramah |
Anuttamo dura-dharshah krutagnah kruti-ratmavan || 9
Suresha sharanam sharma vishva-retah praja-bhavah |
Ahah samvatsaro vyalah pratyaya sarva-darshanah || 10
Aja sarve-shvara siddhah siddhi sarvadi rachyutah |
Vrishakapi rame-yatma sarva-yoga vinih-srutah || 11
Vasu rvasumana satyah samatma sammita samah |
Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || 12
Rudro bahushira babhruh vishva-yoni shuchi-shravah |
Amrita shashvatah stanuh vararoho maha-tapah || 13
Sarvaga sarva-vidbhanuh vishva-kseno janardanah |
Vedo veda-vidha-vyango vedango veda-vit-kavih || 14
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || 15
Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |
Anagho vijayo jeta vishva-yonih punar-vasuh || 16
Upendro vamanah pramshuh amogha shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma niyamo yamah || 17
Vedyo vaidya sada yogee veeraha madhavo madhuh |
Ateendriyo maha-mayo mahotsaho maha-balah || 18
Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |
Anirdeshyavapu-shreeman ameyatma maha dridhrut || 19
Mahe-shvaso mahee-bharta shreeniva satamgatih |
Aniruddha sura-nando govindo govidam patih || 20
Mareechi rdamano hamsah suparno bhuja-gottamah |
Hiranya-nabhah sutapah padma-nabhah praja-patih || 21
Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |
Ajo durma-rshana shastha vishru-tatma sura-riha || 22

You might also like