सामग्री पर जाएँ

विख्याति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यातिः, स्त्री, प्रसिद्धिः । सुख्यातिः । विपूर्व्व- ख्याधातोः क्तिप्रत्ययेन निष्पन्नः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्याति¦ f. (-तिः) Fame, celebrity. E. वि before, ख्या to say, or tell, aff. क्तिन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्यातिः [vikhyātiḥ], f. Celebrity, fame, reputation.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विख्याति/ वि- f. fame , celebrity , renown R.

"https://sa.wiktionary.org/w/index.php?title=विख्याति&oldid=504311" इत्यस्माद् प्रतिप्राप्तम्