सामग्री पर जाएँ

चलति

विकिशब्दकोशः तः

सम्स्कृतम्

[सम्पाद्यताम्]

पतनम् करोति, चल् धातु परस्मै पदि

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः चलति पततः पतन्ति
मध्यमपुरुषः पतसि पतथः पतथ
उत्तमपुरुषः पतामि पतावः पतामः

नामरूपाणी

[सम्पाद्यताम्]

पतन्

अस्य शानजन्तरूपम् न भवति

पतितवान्

पतितः

पात्यम्- पतितुम् योग्यम्

पतनीयम्

पतितव्यम्

पिपतिषा

पातयति

पतितुम्

पतित्वा

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

आख्यातचन्द्रिका

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चलने
2.3.29
चलति प्रेङ्‍खति ह्मलति घट्टते वलते वल्लते वेल्लति ह्वलति चेलति

"https://sa.wiktionary.org/w/index.php?title=चलति&oldid=499538" इत्यस्माद् प्रतिप्राप्तम्