सामग्री पर जाएँ

कालागुरु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालागुरु, क्ली, (कालं कृष्णं अगुरु ।) कृष्णागुरु । इत्यमरः । २ । ६ । १२७ ॥ (यथा रघुः ४ । ८१ । “चकम्पेतीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः । तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः” ॥ कृष्णागुरुशब्देऽस्य पर्य्यायः गुणाश्चज्ञेयाः ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालागुरु नपुं।

कालागुरु

समानार्थक:कालागुरु,अगुरु

2।6।127।1।1

कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत्. यक्षधूपः सर्जरसो रालसर्वरसावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालागुरु¦ n. (-रु) A black kind of aloe wood or agallochum: see अगुरु। E. काल black, and अगुरु agallochum.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालागुरु/ काला m. ( n. L. )a kind of black aloe wood or Agallochum MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=कालागुरु&oldid=496066" इत्यस्माद् प्रतिप्राप्तम्