सामग्री पर जाएँ

भारतीय गजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१२:०१, २० जनवरी २०२३ पर्यन्तं 2409:4050:2d8d:a094:2ce9:d381:850b:21a1 (सम्भाषणम्) (वितरणं निवासस्थानं च) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)
बन्दीपुर राष्ट्रियनिकुञ्जे भारतीय गजः
भारतीय गजः

एशियायाः गजस्य चतुर्णां उपजातीनां मध्ये भारतीयः गजः अन्यतमः अस्ति |

वितरणं निवासस्थानं च

[सम्पादयतु]

भारतीयगजः मुख्यभूमि एशिया-देशे : भारते, नेपाले, बाङ्गलादेशे, भूटानदेशे, म्यान्मारदेशे, थाईलैण्डदेशे, मलयद्वीपसमूहे, लाओस्, चीनदेशे, कम्बोडियादेशे, वियतनामदेशे च दृश्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=भारतीय_गजः&oldid=473517" इत्यस्माद् प्रतिप्राप्तम्