सामग्री पर जाएँ

युवराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवराजः, पुं, भाविबुद्धविशेषः । तत्पर्य्यायः । मैत्रेयः २ अजितः ३ । इति त्रिकाण्डशेषः ॥ राजपुत्त्रः । तत्पर्य्यायः । कुमारः २ भर्त्तृ- दारकः ३ । इत्यमरः । १ । ७ । १२ ॥ युवा बालो राजा यूनां वा राजा युवराजः । सख्य- होराज्ञ इति षः । कुमारयति कुमारः । स्यात् कुमार कुमाल त् क केलौ अन् । भर्त्तुर्दारकः पुत्त्रः भर्त्ता चासौ दारकश्चेति वा भर्त्तृदारकः । दारको भेदके शिशाविति निगमः । इति भरतः ॥ (यथा, महाभारते । १ । ७३ । १६ । “मयि जायेत यः पुत्त्रः स भवेत्त्वदनन्तरम् । युवराजो महाराज ! सत्यमेतद्ब्रवीमि ते ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवराज¦ पु॰ युवैव राजा टच्समा॰। राजयोग्यकियत्-कार्य्यकरे

१ राजपुत्रे अमरः।

२ बुद्धभेदे त्रिका॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवराज¦ m. (-जः)
1. A young prince, especially the heir apparent, asso- ciated to the throne.
2. One of the Jain4a pontiffs. E. युव young, राजन् a prince, टच् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युवराज/ युव--राज m. " young king " , an heir-apparent associated with the reigning sovereign in the government , crown prince R. VarBr2S. etc.

युवराज/ युव--राज m. N. of मैत्रेय(the future बुद्ध) L.

युवराज/ युव--राज m. of various authors Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the Crown Prince; फलकम्:F1: वा. ९६. २१९.फलकम्:/F his initiation against a King, an instance of अन्तह्कोप; फलकम्:F2: M. २२३. 8.फलकम्:/F the residence of, to consist of five wings as that of the Kings. फलकम्:F3: Ib. २५४. १७.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=युवराज&oldid=503679" इत्यस्माद् प्रतिप्राप्तम्