सामग्री पर जाएँ

उदुम्बरफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
Ficus racemosa

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Rosales
कुलम् Moraceae
वंशः Ficus
जातिः F. racemosa
द्विपदनाम
Ficus racemosa
L.
पर्यायपदानि

Ficus glomerata Roxb.

एतत् उदुम्बरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् उदुम्बरफलम् अपि सस्यजन्यः आहारपदार्थः । इदम् उदुम्बरफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् उदुम्बरफलम् अकृष्टपच्यम् अपि ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=उदुम्बरफलम्&oldid=395367" इत्यस्माद् प्रतिप्राप्तम्