सामग्री पर जाएँ

"स्वातन्त्र्यदिनोत्सवः (भारतम्)" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः ११: पङ्क्तिः ११:
|celebrations = आ[[भारतम्]]
|celebrations = आ[[भारतम्]]
}}
}}
'''भारतस्वतन्त्रतादिनम्''' ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-hi|Independence Day (India)}}) अगस्त-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम् ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य अगस्त-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन् भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आयोज्यते ।
'''भारतस्वतन्त्रतादिनम्''' ({{lang-hi|भारतस्वतन्त्रता दिवस}}, {{lang-hi|Independence Day (India)}}) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के [[भारत]]गणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम् ब्रिटिश-जनाः [[भारत]]स्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः [[भारतगणराज्य]]स्यशासनं भारतीयेभ्यः यच्छन् [[भारत]]त्यागम् अकुर्वन् । [[भारतस्वतन्त्रता]]याः तत् दिनं [[भारते]] राष्ट्रियपर्वत्वेन आयोज्यते ।


भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम् ब्रिटिश-जनाः, फ्रान्स-जनाः, नेदरर्लैण्ड-देशीयाः, पुर्तुगाल-देशीयाः च आगताः । सर्वे अत्र शासनं अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्मा]] आरभत । [[मङ्गल पाण्डे]], [[झान्सीराज्ञी लक्ष्मीबायी]], [[तात्या तोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्ग्लविरुद्धम् अनेकक्रान्तिमार्गैः युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेल, महात्मा गान्धी, [[भगत सिंह]] [[मदनलाला धिङ्ग्रा]], [[चन्द्रशेखर आजाद]] [[मैलार महादेव]] [[सङ्गोळ्ळीरायण्ण]] [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषां अन्तिमसमयेऽपि मनसि वचने च 'भारतमातुः जय', ‘वन्दे मातरम्’ जयघोषाः भवन्ति स्म । [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[स्वातन्त्रतान्दोलन|स्वातन्त्रतान्दोलनानि]] अभवन् ।
[[भारत]]देशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम् ब्रिटिश-जनाः, फ्रान्स-जनाः, नेदरर्लैण्ड-देशीयाः, पुर्तुगाल-देशीयाः च आगताः । सर्वे अत्र शासनं अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन् । ततः स्वतन्त्रतां प्राप्तुं [[कर्णाटक]]राज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी [[कित्तूरु चेन्नम्मा]] आरभत । [[मङ्गल पाण्डे]], [[राज्ञी लक्ष्मीबाई]], [[तात्या तोपे]] इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः अनेकक्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । [[सरदार वल्लभभाई पटेल]], [[महात्मा गान्धी]], [[भगत सिंह]] [[मदनलाला धिङ्ग्रा]], [[चन्द्रशेखर आजाद]] [[मैलार महादेव]] [[सङ्गोळ्ळीरायण्ण]] [[नाना साहेब]] इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम् अकुर्वन् । [[लाला लाजपत राय]], [[मातङ्गिनी हाजरा]], [[भगत सिंह]], [[चन्द्रशेखर आजाद]] सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषां अन्तिमसमयेऽपि मनसि वचने च '[[भारत]]मातुः जय', ‘[[वन्दे मातरं]]’ जयघोषाः भवन्ति स्म । एवं [[भारतम्|भारतदेशं]] स्वतन्त्रं कर्तुं बहूनि [[स्वातन्त्रतान्दोलन|स्वातन्त्रतान्दोलनानि]] अभवन् ।


== इतिहासः ==
== इतिहासः ==


१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । परन्तु ते युद्धे भारतीयजनानाम् एकतायाः अभावेन असफलौ अभवताम् । कित्तूरु चेन्नम्मा, झांसी लक्ष्मीबाई, तात्या तोप्, राजा कुंवर सिंह, नाना साहेब, मङ्गल पोण्डे इत्यादीनाम् आह्वाहनेन भारतीयाः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः ज्वलति स्म
१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य [[कित्तूरु चेन्नम्मा]] इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । [[कित्तूरु चेन्नम्मा]], [[झांसी लक्ष्मीबाई]], [[तात्या तोपे]], राजा कुंवर सिंह, [[नाना साहेब]], [[मङ्गल पोण्डे]] इत्यादीनाम् आह्वाहनेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि [[भारतस्वातन्त्रता]]याः अग्निः अखण्डः आसीत्


कालान्तरे रामप्रसाद बिस्मल, चन्द्रशेखर आजाद, भगत सिंह, सुखदेव, राजगुरु, बटुकेश्वर दत्त, भगवतीचरण वर्मा, दुर्गा भाभी, सुशीला भगिनी, मातङ्गिनी हाजरा, लाला लाजपत राय, सुभाषचन्द्र बसु, जयप्रकाश नारायण, महात्मा गान्धी इत्यादयः स्वातन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।
कालान्तरे [[रामप्रसाद बिस्मल]], [[चन्द्रशेखर आजाद]], [[भगत सिंह]], [[सुखदेव]], [[राजगुरु]], [[बटुकेश्वर दत्त]], [[भगवतीचरण वर्मा]], [[दुर्गा भाभी]], [[सुशीला भगिनी]], [[मातङ्गिनी हाजरा]], [[लाला लाजपत राय]], [[सुभाष चन्द्र बसु]], [[जयप्रकाश नारायण]], [[सरदार वल्लभभाई पटेल]], [[महात्मा गान्धी]] इत्यादयः [[स्वातन्त्रतासङ्ग्राम|स्वातन्त्रतासङ्ग्रामे]] स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।


भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले तौ भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्वा भारतं विकटस्थित्याम् उपास्थापयत् । भारतस्य पाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रायै योग्यं नास्ति इति सिद्धयितुं तेषाम् प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेल, वी. पि. मेनन इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।
[[भारतात्]] पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते [[भारत]]स्य विभाजनं कृत्वा अगच्छन् । [[भारत]]स्य सीमावर्तिप्रदेशान् [[पाकिस्थान|पाकिस्थानाय]] दत्वा भारतं विकटस्थित्याम् उपास्थापयत् । [[भारत]]स्य [[पाकिस्थान|पाकिस्थानेन]] सह पौनःपुन्येन युद्धे सति [[भारतं]] स्वतन्त्रायै योग्यं नास्ति इति सिद्धयितुं तेषाम् प्रयासः आसीत् । परन्तु [[सरदार वल्लभभाई पटेल]], [[वी पि मेनन]], [[बी. आर् आम्बेडकर]] इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।


== स्वतन्त्रतानन्तरं भारतम् ==
== स्वतन्त्रतानन्तरं भारतम् ==


[[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा अगच्छन् । स्वातन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः [[भारतम्|भारतदेशे]] समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागार इत्यादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोध्दारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । [[भारतम्|भारतदेशे]] जनसङ्ख्यायाः आधिक्यत्वात् समस्याः अधिकाः आसन् । भारतीयसंविधानामाध्येन भारतस्य सुचारुशासनं शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।
[[१९४७]] तमे वर्षे आङ्गलाः [[भारतम्|भारतं]] त्यक्त्वा अगच्छन् । स्वातन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः [[भारतम्|भारतदेशे]] समुद्भूताः । [[पाकिस्थान]]-[[भारत]]योः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । [[भारते]] [[प्रधानमन्त्री]] [[जवाहरलाल नेहरू]] इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागार इत्यादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । [[भारतम्|भारतदेशे]] जनसङ्ख्यायाः आधिक्यत्वात् समस्याः अधिकाः आसन् । [[भारतीयसर्वकारः]] [[भारतीयसंविधान]]स्य माध्येन [[भारत]]स्य सुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।
[[चित्रम्:Independence Day of India.jpg|thumb|right|250px|<center>'''भारतस्य भविष्यम्'''</center>]]
[[चित्रम्:Independence Day of India.jpg|thumb|right|250px|<center>'''भारतस्य भविष्यम्'''</center>]]
भारतीयसंविधाने सर्वेषां समानाधिकारः इति नियमेन भारतीयानां विकासे वेगः आसीत् । तथापि जना दुर्बलाः दरिद्राः दुःखिताः सन्ति । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शीलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं [[प्रजासत्ताकदिन]]स्य उत्सवम् आचरामः ।
यद्यपि [[भारतीयसंविधान|भारतीयसंविधाने]] "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः संविधाने [[दलित]]-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं [[संविधान]]स्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शीलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं [[प्रजासत्ताकदिन]]स्य उत्सवम् आचरामः ।


== स्वतन्त्रतादिने उत्सवः ==
== स्वतन्त्रतादिने उत्सवः ==


स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः [[देहली]]-महानगरस्थे रक्तदुर्गे ([[लालकिला]]) [[प्रधानमन्त्रि]]द्वारा [[राष्ट्रध्वजः|ध्वजारोहणेन]] आरब्धः भवति । अनन्तरं [[प्रधानमन्त्री]] सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषु राज्येषु राजधानीषु [[मुख्यमन्त्रि]]णः [[राष्ट्रध्वजः|ध्वजारोहणं]] कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु इत्यादिषु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नासु शैक्षणिकसंस्थासु बालकेषु देशभक्त्याः भावम् उत्पादयितुं स्पर्धानाम् आयोजनं भवति । भाषणस्पर्धा, देशभक्तिगीतानां गायनम्, समूहनृत्यं, नाटकानि, पादयात्राः, प्रदर्शिनीयात्रा इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।
स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः [[देहली]]-महानगरस्थे लोहितदुर्गे ([[लालकिला]]) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः [[प्रधानमन्त्रि]]द्वारा [[राष्ट्रध्वजः|ध्वजारोहणं]] करोति । अनन्तरं [[प्रधानमन्त्री]] सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषु राज्येषु राजधानीषु [[मुख्यमन्त्रि]]णः [[राष्ट्रध्वजः|ध्वजारोहणं]] कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु इत्यादिषु सर्वत्र ध्वजारोहणेन सह [[राष्ट्रगानं]] भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनम्, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।


== ध्वजारोहणस्य समारोहः ==
== ध्वजारोहणस्य समारोहः ==
[[File:स्वतन्त्रतादिनस्य दृश्यम्.jpg|thumb|left|300px|<center>'''स्वतन्त्रतादिनस्य दृश्यम्'''</center>]]
[[File:स्वतन्त्रतादिनस्य दृश्यम्.jpg|thumb|left|300px|<center>'''स्वतन्त्रतादिनस्य दृश्यम्'''</center>]]
स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजाराहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोद्ध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरं भारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीय[[त्रिवर्णध्वजः]] सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः [[सङ्गीतम्|सङ्गीतं]] नाटकानि आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः सम्भूय भागं स्वीकुर्वन्ति। स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । अतः तस्मिन् दिने आभारते अवकाशः भवति ।
स्वातन्त्र्यदिने प्रातः सप्तवादने [[ध्वजारोहण]]स्य कार्यकालः । ततः [[भारतगणराज्य]]स्य [[राष्ट्रपतिः]] देशं सम्बोद्ध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरं [[भारतगणराज्य]]स्य [[प्रधानमन्त्री]] देशं सम्बोधयति । तस्मिन् दिने भारतीय[[त्रिवर्णध्वजः]] सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः [[भारत]]स्य [[राष्ट्रियपर्व]] अस्ति । अस्मिन् सर्वे भारतीयाः एकीभूय भागं स्वीकुर्वन्ति । स्वातन्त्र्योत्सवसमारम्भेषु [[भारत]]स्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति

स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशीकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वे सन्नद्धाः भवन्तु । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्या विचारान् धृत्वा कार्यं कुर्वन्तु । देशरक्षायाः दायित्वं न केवलं सर्वकारे स्थितानां जनानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।


स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । तस्याः संरक्षणं देशोध्दारकार्यद्वारा कर्तव्यम् अस्ति । राष्ट्रं वैदेशीकैः, भ्रष्टचारिभिः, भयोत्पादकैः च रक्षितुं सर्वे सन्नद्धाः भवन्तु । स्वस्य दायित्वस्य सम्यक्तया पालनं कृत्वा देशभक्त्या विचारान् धृत्वा कार्यं कुर्वन्तु । देशरक्षायाः दायित्वं न केवलं सर्वकारे स्थितानां जनानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारं दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।
==बाह्यानुबन्धः==
==बाह्यानुबन्धः==
* [http://india.gov.in/spotlight/spotlight_archive.php?id=84 भारतस्वतन्त्रतादिनम्] भारतगणराज्यस्य आधिकृतं जालस्थानम् ।
* [http://india.gov.in/spotlight/spotlight_archive.php?id=84 भारतस्वतन्त्रतादिनम्] भारतगणराज्यस्य आधिकृतं जालस्थानम् ।

०६:१२, १८ जुलै २०१४ इत्यस्य संस्करणं

स्वातन्त्र्यदिनोत्सवः
भारतस्वतन्त्रता दिवस
Independence Day (India)
स्वातन्त्र्यदिनोत्सवः भारतस्वतन्त्रता दिवस Independence Day (India)
के आचरन्ति  भारतम्
वर्गः राष्ट्रियोत्सवः
दिनाङ्कः 'अगस्त'-मासस्य पञ्चदशः दिनाङ्कः
आचरणानिभारतम्

भारतस्वतन्त्रतादिनम् (हिन्दी: भारतस्वतन्त्रता दिवस, हिन्दी: Independence Day (India)) 'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वम् ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्यशासनं भारतीयेभ्यः यच्छन् भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आयोज्यते ।

भारतदेशे पूर्वं यवनाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनम् अकुर्वन् । अनन्तरम् ब्रिटिश-जनाः, फ्रान्स-जनाः, नेदरर्लैण्ड-देशीयाः, पुर्तुगाल-देशीयाः च आगताः । सर्वे अत्र शासनं अकुर्वन् । तेषु प्रबलाः आङ्ग्लाः दीर्घकालपर्यन्तं प्रशासनाधिकारं प्राप्तन् । ततः स्वतन्त्रतां प्राप्तुं कर्णाटकराज्ये आङ्ग्लविरुद्धं युद्धं राज्ञी कित्तूरु चेन्नम्मा आरभत । मङ्गल पाण्डे, राज्ञी लक्ष्मीबाई, तात्या तोपे इत्यादयः युद्धं कृत्वा जनानपि प्रचोदयन् । देशे स्वाभिमानिनः राष्ट्रभक्ताः अनेकक्रान्तिमार्गैः आङ्ग्लविरुद्धं युद्धम् अकुर्वन् । सरदार वल्लभभाई पटेल, महात्मा गान्धी, भगत सिंह मदनलाला धिङ्ग्रा, चन्द्रशेखर आजाद मैलार महादेव सङ्गोळ्ळीरायण्ण नाना साहेब इत्यादयः आङ्ग्लविरुद्धं हिंसकाहिंसकयुद्धम् अकुर्वन् । लाला लाजपत राय, मातङ्गिनी हाजरा, भगत सिंह, चन्द्रशेखर आजाद सदृशाः वीरदेशभक्ताः स्वप्राणाहुतिम् अपि अयच्छन् । तेषां अन्तिमसमयेऽपि मनसि वचने च 'भारतमातुः जय', ‘वन्दे मातरं’ जयघोषाः भवन्ति स्म । एवं भारतदेशं स्वतन्त्रं कर्तुं बहूनि स्वातन्त्रतान्दोलनानि अभवन् ।

इतिहासः

१८५७ तमे वर्षे भारते प्रप्रथमं स्वतन्त्रतान्दोलनम् अभवत् । १८२० तमस्य वर्षस्य कित्तूरु चेन्नम्मा इत्यस्याः आङ्ग्लविरुद्धं युद्धम् अपि प्रप्रथमम् आङ्ग्लविरुद्धम् आन्दोलनं गण्यते । कित्तूरु चेन्नम्मा, झांसी लक्ष्मीबाई, तात्या तोपे, राजा कुंवर सिंह, नाना साहेब, मङ्गल पोण्डे इत्यादीनाम् आह्वाहनेन भारतीयाः तयोः आङ्ग्लविरुद्धयोः युद्धयोः भागम् अवहन् । परन्तु आङ्ग्लानां कूटनीतेः कारणेन, भारतीयानां देशद्रोहस्य बाहुल्येन च तयोः युद्धयोः भारतीयानां करुणपराजयः अभवत् । ततः अपि भारतस्वातन्त्रतायाः अग्निः अखण्डः आसीत् ।

कालान्तरे रामप्रसाद बिस्मल, चन्द्रशेखर आजाद, भगत सिंह, सुखदेव, राजगुरु, बटुकेश्वर दत्त, भगवतीचरण वर्मा, दुर्गा भाभी, सुशीला भगिनी, मातङ्गिनी हाजरा, लाला लाजपत राय, सुभाष चन्द्र बसु, जयप्रकाश नारायण, सरदार वल्लभभाई पटेल, महात्मा गान्धी इत्यादयः स्वातन्त्रतासङ्ग्रामे स्वयोगदानम् अयच्छन् । १८२० तः १९४७ पर्यन्तं भारतीयानाम् अविरतप्रयासेन १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे (१५/८/१९४७) दिनाङ्के भारतीयाः स्वतन्त्रतां प्रापन् ।

भारतात् पलायनस्य पृष्ठे अपि आङ्ग्लानां कूटनीतिः आसीत् । गमनकाले ते भारतस्य विभाजनं कृत्वा अगच्छन् । भारतस्य सीमावर्तिप्रदेशान् पाकिस्थानाय दत्वा भारतं विकटस्थित्याम् उपास्थापयत् । भारतस्य पाकिस्थानेन सह पौनःपुन्येन युद्धे सति भारतं स्वतन्त्रायै योग्यं नास्ति इति सिद्धयितुं तेषाम् प्रयासः आसीत् । परन्तु सरदार वल्लभभाई पटेल, वी पि मेनन, बी. आर् आम्बेडकर इत्यादीनाम् अविरतप्रयासेन तेषां पुनरागमनस्य स्थितिः अपाभवत् ।

स्वतन्त्रतानन्तरं भारतम्

१९४७ तमे वर्षे आङ्गलाः भारतं त्यक्त्वा अगच्छन् । स्वातन्त्र्याप्राप्तेः अनन्तरम् आङ्ग्लैः जनिताः अनेकाः कष्टदायिकाः समस्याः भारतदेशे समुद्भूताः । पाकिस्थान-भारतयोः असङ्ख्याकाः जनाः देशविभाजनप्रक्रियायां मृताः । भारते प्रधानमन्त्री जवाहरलाल नेहरू इत्यस्य काले कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागार इत्यादिषु क्षेत्रेषु कार्यम् आरभत । ततः ग्रामोद्धारः, महिलाशिक्षा, निरुद्योगपरिहारः, आहारोत्पादनं, विद्युदुत्पादनं, जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि स्वतन्त्रे भारते आरब्धानि । भारतदेशे जनसङ्ख्यायाः आधिक्यत्वात् समस्याः अधिकाः आसन् । भारतीयसर्वकारः भारतीयसंविधानस्य माध्येन भारतस्य सुचारुशासनद्वारा शनैः शनैः देशजनानां दुःखनिवारणस्य कार्यं करोति स्म ।

भारतस्य भविष्यम्

यद्यपि भारतीयसंविधाने "सर्वेषां समानाधिकारः" इति नियमेन भारतीयानां विकासे वेगः अवर्धत, तथापि "देशस्य केचन वर्गाः दुःखिताः सन्ति" इति सर्वकारेणानुभूतम् । अतः संविधाने दलित-वर्गस्य दुःखं परिहर्तुं प्रयासाः अभवन् । सर्वेषां कृते उत्तमा योजना अभवत् । भारतस्वतन्त्रतानन्तरं संविधानस्य निर्माणं भारतीयशासनस्य स्थायित्वस्य शीलान्यासः आसीत् । अतः २६/१ तमे दिनाङ्के वयं प्रजासत्ताकदिनस्य उत्सवम् आचरामः ।

स्वतन्त्रतादिने उत्सवः

स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे लोहितदुर्गे (लालकिला) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वारा ध्वजारोहणं करोति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषु राज्येषु राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । आभारते शैक्षणिकसंस्थासु, सर्वकारसंस्थासु, स्वयंसेविसंस्थासु इत्यादिषु सर्वत्र ध्वजारोहणेन सह राष्ट्रगानं भवति । विभिन्नाः शैक्षणिकसंस्थाः बालकेषु देशभक्त्याः भावम् उत्पादयितुं विभिन्नानां स्पर्धानाम् आयोजनं कुर्वन्ति । भाषणस्पर्धा, देशभक्तिगीतानां गायनम्, समूहनृत्यं, नाटकानि, पदयात्राः, प्रदर्शिन्यः इत्यादीनाम् आयोजनं भवति । दिनेऽस्मिन् सर्वत्र स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं, वीरगाथाश्रावणं च प्रतिध्वनति ।

ध्वजारोहणस्य समारोहः

सञ्चिका:स्वतन्त्रतादिनस्य दृश्यम्.jpg
स्वतन्त्रतादिनस्य दृश्यम्

स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोद्ध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरं भारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः आयोज्यन्ते । स्वातन्त्र्योत्सवः भारतस्य राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः एकीभूय भागं स्वीकुर्वन्ति । स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा, चिन्तनं च भवति । तस्मिन् दिने आभारते अवकाशः भवति । यतो हि भारतीयाः स्वतन्त्रतायोद्धॄणां सम्मानाय, भारतस्य स्वतन्त्रतायाः उत्सवाय, देशस्य वर्तमानस्थित्याः मूल्याङ्कनाय च स्वसमयं दातुं प्रभवन्ति ।

स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । देशविकासकार्येण तस्याः स्वतन्त्रतायाः संरक्षणं भारतीयैः कर्तव्यम् अस्ति । राष्ट्रं वैदेशीकेभ्यः, भ्रष्टचारिभ्यः, भयोत्पादकेभ्यः च रक्षितुं सर्वे सन्नद्धाः भवन्तु । स्वस्य दायित्वस्य सम्यक्तया पालनं, देशभक्त्या विचारान् धृत्वा च कार्यं कुर्वन्तु । देशरक्षायाः दायित्वं न केवलं सर्वकारे स्थितानां जनानां दायित्वम्, अपि तु सर्वेषां भारतीयानां दायित्वम् । विद्यार्थिनः देशविकासाय सम्यक्तया अध्ययनं कुर्युः, पिता स्वपुत्राय सद्संस्कारान् दद्यात्, माता स्वपुत्रीं पाठयेत्, शिक्षकः स्वविद्यार्थिषु ज्ञानपिपासां जनयेत्, कर्मचारी स्वदायित्वस्य योग्यरीत्या पालनं कुर्यात् इत्यादीनि कार्याणि देशसेवायाः अभिन्नाङ्गानि सन्ति ।

बाह्यानुबन्धः