सामग्री पर जाएँ

"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
[[File:Sa transliteration keymap.png|700px|right|thumb|Sanskrit transliteration Keymap]]
विकिपीडियायां [[देवनागरी]]लिप्या टंकणनिमित्ते बहवः उपायाः। भवान् एतेषां एकस्य उपायस्य प्रयोगं कर्तुं शक्नोति अथवा विकिपीडियायाः अन्तर्निर्मित-टंकण-प्रक्रियायाः प्रयोगं कर्तुं शक्नोति।
विकिपीडियायां [[देवनागरी]]लिप्या उट्टङ्कनार्थं बहवः उपायाः विद्यन्ते । भवान् एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति


==विकिपीडिया-निवेश-प्रणाली==
==विकिपीडिया-निवेश-प्रणाली==
[[मुख्यपृष्ठम्|संस्कृत विकिपीडिया]] इति स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां 'क' इत्यक्षरं लिखितुं 'ka' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागरी लिखितुं शक्यते -
[[मुख्यपृष्ठम्|संस्कृत विकिपीडिया]] इति स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां 'क' इत्यक्षरं लिखितुं 'ka' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागर्या लेखितुं शक्यते -


===प्रणवः===
===प्रणवः===
पङ्क्तिः १६१: पङ्क्तिः १६१:
|}
|}


===गुणिताक्षराणि===
===व्यञ्जनां सह स्वरयोगः===
क = ka <br/ >
क = ka <br/ >
का = kaa <br/ >
का = kaa <br/ >
पङ्क्तिः ३३९: पङ्क्तिः ३३९:
|}
|}


अन्तःनिर्मितेन लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यं इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, तदा सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेन 1 इत्यागमिष्यति।
अन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, ततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेन 1 इत्यागमिष्यति।
(en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)
(en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)


पङ्क्तिः ३४६: पङ्क्तिः ३४६:
[[File:Devanagari_keyboard.png|800px|center|thumb|Devanagri Inscript Keymap]]
[[File:Devanagari_keyboard.png|800px|center|thumb|Devanagri Inscript Keymap]]


==बाह्यसम्पर्कतन्तुः==
==External links==
* [http://sharma.shrish.googlepages.com/Hindi-Toolkit.exe देवनागरी टूलकिट ]
* [http://sharma.shrish.googlepages.com/Hindi-Toolkit.exe देवनागरी-उपकरणमञ्जूषा ]
* [http://bhashaindia.com/DownloadsV2/Category.aspx?ID=1 माइक्रोसफ्टको इण्डिक आइएमई] (फोनेटिक, रेमिंगटन तथा इनस्क्रिप्ट )
* [http://bhashaindia.com/DownloadsV2/Category.aspx?ID=1 माइक्रोसाफ्ट् इण्डिक आइएमई] (फोनेटिक, रेमिंगटन तथा इनस्क्रिप्ट् )
* [https://addons.mozilla.org/en-US/firefox/addon/3972 इण्डिक इनपुट एक्सटेन्सन] फायरफक्स एक्सटेन्सन (फोनेटिक तथा इनस्क्रिप्ट)
* [https://addons.mozilla.org/en-US/firefox/addon/3972 इण्डिक् इनपुट् एक्सटेन्शन्] फायरफक्स एक्सटेन्शन् (फोनेटिक् तथा इनस्क्रिप्ट्)
* [http://www.indiver.com/nepali.php इन्दीवरको देवनागरी सम्पादक]
* [http://www.indiver.com/nepali.php इन्दीवरदेवनागरीसम्पादनम्]
* [http://www.baraha.com/ बराह]
* [http://www.baraha.com/ बरह]
* [http://www.var-x.com/gamabhana/ गमभन]
* [http://www.var-x.com/gamabhana/ गमभन]
* [http://www.google.com/transliterate/Sanskrit गूगिळ् देवनागरी लिप्यन्तरणम्]
* [http://www.google.com/transliterate/Sanskrit गूगल् देवनागरी लिप्यन्तरणम्]


==आधाराः==
==आधाराः==

०५:११, २१ जनवरी २०१४ इत्यस्य संस्करणं

Sanskrit transliteration Keymap

विकिपीडियायां देवनागरीलिप्या उट्टङ्कनार्थं बहवः उपायाः विद्यन्ते । भवान् एतेषु कस्यचित् उपायस्य प्रयोगं कर्तुम् अर्हति अथवा विकिपीडियायाम् अन्तर्भूतायाः व्यवस्थायाः उपयोगं कर्तुम् अर्हति ।

विकिपीडिया-निवेश-प्रणाली

संस्कृत विकिपीडिया इति स्थले सम्पादनार्थे अन्तर्निर्मितं सम्पादकोपकरणमपि उपलभ्यते। इदं ध्वन्यात्मक-लिप्यन्तरणमाधारितं अस्ति। तस्य प्रयोगार्थे देवनागरी- लिप्यां 'क' इत्यक्षरं लिखितुं 'ka' टंकणं करोतु। एतस्याः तालिकायाः सहयोगेन देवनागर्या लेखितुं शक्यते -

प्रणवः

प्रणवः English letters to type
OM

स्वराः

स्वराः English letter(s) to type
a
A अथवा aa
i
I अथवा ii
u
U अथवा uu
R
RR
लृ Ll
Lll
e
E
ai
o
O
au
अं aM
अः aH

व्यञ्जनानि

वर्गीयव्यञ्जनानि

'क'वर्गः English letter(s) to type
ka
kha
ga
gha
nga
'च'वर्गः English letter(s) to type
cha
chha
ja
jhha
nja
'ट'वर्गः English letter(s) to type
Ta
Tha
Da
Dha
Na
'त'वर्गः English letter(s) to type
ta
tha
da
dha
na
'प'वर्गः English letter(s) to type
pa
pha
ba
bha
ma

अवर्गीयव्यञ्जनानि

अन्तस्थाः English letter(s) to type
ya
ra
la
La
zha
va
ऊष्माणि English letter(s) to type
Sa
sha
sa
ha

गुणिताक्षराणि

क = ka
का = kaa
कि = ki
की = kI
कु = ku
कू = kU
कृ = kR
कॄ = kRR
कॢ = kLl
कॣ = kLll
कॅ = ke^
कॆ = ke
के = kE
कै = kai
कॉ = ko^
कॊ = ko
को = kO
कौ = kau
कं = kaM
कः = kaH

संयुक्ताक्षराणि

क्क = kka

ङ्क = ngka

ङ्ङ = ngnga


च्च = chcha

ञ्च = njcha

ञ्ञ = njnja


ट्ट = TTa

ण्ट = NTa

ण्ण = NNa


त्त = tta

न्त = nta

न्न = nna


प्प = ppa

म्प = mpa

म्म = mma


ख्य = khya

ग्ध = gdha

द्य = dya

क्र = kra

त्र = tra

द्ध = ddha

र्क = rka

न्द = nda

न्द्र = ndra

ग्द्ध = gddha

चिह्नानि

देवनागरी English letter(s) to type Use
विरामः ~ suppresses inherent vowel
अनुस्वारः M
विसर्गः H
प्रश्लेषः अथवा अवग्रहः //
पूर्णविरामः - अर्धचरणः .
पूर्णविरामः - पूर्णचरणः
(दीर्धविरामः)
..
संक्षेपकम् Not defined Devanagari-specific abbreviations
उदात्तः Not defined vedic tone 'udatta'/'svarita'
अनुदात्तः Not defined vedic tone 'anudatta'
Not defined grave accent
Not defined acute accent
` for extending the alphabet to new letters.
For example, to produce क़ you can type k`a

संख्याः

संख्या English numeral to type
0
1
2
3
4
5
6
7
8
9

अन्तर्वर्तिना लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यम् इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, ततः सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेन 1 इत्यागमिष्यति। (en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)

Devanagri inscript

InScript is the standard keyboard for Indian scripts. The image shows Devanagri inscript.

Devanagri Inscript Keymap

बाह्यसम्पर्कतन्तुः

आधाराः