सामग्री पर जाएँ

"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 82 interwiki links, now provided by Wikidata on d:q1185 (translate me)
पङ्क्तिः १६५: पङ्क्तिः १६५:
:३ पर्वताः - [[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]]
:३ पर्वताः - [[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]]
: स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति। पश्चिमे तु अरब्बीसमुद्रः अस्ति।
:४ कीदृशः प्रदेशः - (पर्वतमयः? मरुस्थलम्?)

:५ मृत्भेदाः -

: स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति। पश्चिमे तु अरब्बीसमुद्रः अस्ति।


==इतिहासः==
==इतिहासः==

०६:०८, २५ एप्रिल् २०१३ इत्यस्य संस्करणं

कर्णाटकम्
ಕರ್ನಾಟಕ
—  राज्यम्  —

ध्वजः

मुद्रिका
Location of Karnataka in India राज्यस्य स्थानम्
Location of Karnataka in India
Map of Karnatakaराज्यस्य स्थानम्
Map of Karnataka
देशः  भारतम्
स्थापनदिनम् 1956-11-01
राजधानी बेङ्गळूरु
बृहत् नगरम् Bangalore
मण्डलानि 30
सर्वकारः
 • राज्यपालः Hansraj Bhardwaj
 • मुख्यमन्त्री जगदीशशेट्टर् (बीजेपी)
 • Legislature Bicameral (224 + 75 seats)
विस्तीर्णता[१]
 • संहतिः १,९१,७९१ km
क्षेत्रविस्तारः 8th
जनसङ्ख्या (2011)[२]
 • संहतिः ६,११,३०,७०४
 • रैङ्क् 9th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-KA
Official language Kannada[३][४]
Literacy 69.3% (18th)
HDI increase 0.600 (medium)
HDI rank 25th (2005)
जालस्थानम् karunadu.gov.in


भारते कर्णाटकराज्यम्

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

भौगोलिकविवरणम्

१ देशः-भारतम्
२ वलयः - दक्षिणवलयः
३ जनसंख्या - ९०लक्षमिता
४ भाषाः - कन्नडभाषा, तुळु, कोङ्कणी, कोडव च]]
५ राजधानी - बेङ्गळुरु
६ विस्तीर्णता - कर्णाटकराज्यस्य विस्तीर्णता १९१७९१ च.कि.मी.
कर्णाटकध्वजः
७ मण्डलानि - ३०

मण्डलानि

कर्णाटकराज्ये २९ मण्डलानि सन्ति ।

प्रशासनसौकर्यार्थं एतानि मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।

बेङ्गलूरुविभागः बेलगावीविभागः गुल्बर्गाविभागः मैसूरुविभागः
बेङ्गळूरुनगरमण्डलम् बागलकोटेमण्डलम् बळ्ळारीमण्डलम् चामराजनगरमण्डलम्
बेङ्गळूरुग्रामान्तरमण्डलम् बेळगावीमण्डलम् बीदरमण्डलम् चिक्कमगळूरुमण्डलम्
चित्रदुर्गमण्डलम् बिजापुरमण्डलम् गुल्बर्गामण्डलम् दक्षिणकन्नडमण्डलम्
दावणगेरेमण्डलम् धारवाडमण्डलम् कोप्पळमण्डलम् हासनमण्डलम्
कोलारमण्डलम् गदगमण्डलम् रायचूरुमण्डलम् कोडगुमण्डलम्
शिवमोग्गामण्डलम् हावेरीमण्डलम् यादगिरिमण्डलम् मण्ड्यमण्डलम्
तुमकूरुमण्डलम् उत्तरकन्नडमण्डलम् --- मैसूरुमण्डलम्
चिक्कबळ्ळापुरमण्डलम् ---- -- ----

८ उपमण्डलानि

(संख्या)

९ प्रमुखाणि नगराणि

१० उद्यमाः

११ खनिजसम्पत्

१२ उत्पादनानि

१३ निर्देशाङ्काः

(अक्षांशाः,रेखांशाः) भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम्

१४ सूच्याङ्काः

पिन् , एस् टी डी , वाहनम्

१५ समयवलयः

१६ साक्षरतापरिमाणः

१७ विस्तीर्णताश्रेणिः

संस्कृतिः

१ आहारपद्धतिः
२ वेशभूषणानि
३ कलाः- यक्षगानम्, भरतनाट्यम्‌, डोळ्ळुकुणित, कंसाळे, वीरगासे
४ जातिव्यवस्था
५ क्रीडाः

भौगोलिकपरिचयः

१ वातावरणम् - भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः २४ सें तः २५ सें पर्यन्तं भवति ।
२ नद्यः - तुङ्गा, भद्रा, तुङगभद्रा, कावेरी, कपिला, भीमा, कृष्णा, मलप्रभा, घटप्रभा, द्रोणा, अर्कावती, नेत्रावती, शरावती, हेमावती, पयस्विनी
३ पर्वताः - चामुण्डिपर्वतः बिळिगिरिरङ्गाद्रिः स्कन्धगिरिः मलैमहादेश्वराद्रिः तडियाण्डमोल्पर्वतः नन्दिगिरिः नृपतुङ्गपर्वतः मधुगिरिः नरिमलेपर्वतः महिमरङ्गनाथस्वामिपर्वतः शिवगङ्गापर्वतः हिमवद्गोपालस्वामिपर्वतः मडिकेरिगिरिः पुष्पगिरिः कुन्दाद्रिः चन्द्रद्रोणपर्वतः सिद्दरबेट्टः मुळ्ळय्यनगिरिः मन्दरगिरिः कूटगल्पर्वतः श्रीरामदेवपर्वतः तालवाडिपर्वतः मेदिनिपर्वतः कुटचाद्रिः भैरवेश्वरशिखरम्
४ स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि महाराष्ट्र-प्रान्तः, पश्चिमोत्तरे गोवा-प्रान्तः, दक्षिणे केरळ-प्रान्तः, पूर्वे आन्ध्रप्रदेश-प्रान्तः , दक्षिण-पूर्व-भागे तमिळुनाडु-प्रान्तः च सन्ति। पश्चिमे तु अरब्बीसमुद्रः अस्ति।

इतिहासः

१ स्थापना- आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बर् मासस्य प्रथमे दिनाङ्के अभवत् | क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गलुरुनगरं निर्मितमस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि देवरायनदुर्गे भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म । २ साम्राज्यम् ३ राजानः ४ दुर्गादिकम् ५ प्रसिद्धाः ऐतिहासिक्यः घटनाः ६ युद्धानि ७ ऐतिहासिकस्थानानि

प्रवासोद्यमः

१ मन्दिराणि- कर्णाटकस्य मन्दिराणि
२ पवित्रस्थानानि/तीर्थस्थानानि कर्णाटकस्य तीर्थस्थानानि
३ प्रेक्षणीयस्थानानि - कर्णाटकस्य प्रेक्षणीयानि स्थानानि
४ सागरतीराणि-कर्णाटकस्य सागरतीराणि

परिवहनम्

शिक्षणम्

धर्मः

vidhana soudha

एतानि अपि परिशीलयन्तु

कर्णाटकस्य मण्डलानि
कर्णाटकस्य राज्यपालाः
कर्णाटकस्य पर्वताः
कर्णाटकस्य नद्यः
कर्णाटकस्य भूविस्मयाः
कर्णाटकस्य मुख्यमन्त्रिणः
कर्णाटकस्य ज्ञानपीठप्रशस्तिविजेतारः
कर्णाटकस्य विमाननिस्थानकानि
कर्णाटकस्य जलपाताः
कर्णाटकस्य गिरिधामानि
कर्णाटकस्य दासपरम्परा
कर्णाटकस्य उत्खननस्थानानि
कर्णाटकस्य सागरतीराणि

टिप्पण्यः

स्रोतांसि

बाह्यसम्पर्कः

विमान-रैल् –भूमार्गाः(प्रमुखाणि स्थानानि सम्पर्कस्ंख्याः)

विशिष्टाः व्यक्तयः

संस्कृतकवयः, तेषां कृतिपरिचयः, पद्मश्री- पद्मभूषण-भारतरत्न-ज्ञानपीठप्रशस्तिविजेतारः क्रीडालवः,राजकीयनेतारः,स्वातन्त्र्ययोद्धारःकलाविदः इत्यादयः

डेमोग्राफी

सर्वकारः शासनव्यवस्था च

आर्थिकता

माध्यमव्यवस्था

पत्रिकाः वाहिन्यः च

साधाराः

  1. "State-wise break up of National Parks". Wildlife Institute of India. Government of India. Archived from the original on 2008-06-22. आह्रियत 2007-06-12. 
  2. "Figures at a glance". 2011 Provisional census data. Ministry of Home Affairs, Government of India. आह्रियत 17 September 2011. 
  3. "The Karnataka Local Authorities (Official Language) Act, 1981" (PDF). आह्रियत 2011-12-09. 
  4. "The New Indian Express (IBN Live) - Namaskara, Swalpa Swalpa Kannada Gottu". Ibnlive.in.com. आह्रियत 2011-12-09.