सामग्री पर जाएँ

"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः १८४: पङ्क्तिः १८४:
|
|
|-align="center"
|-align="center"
!प्रश्लेषः/अवग्रहः
!प्रश्लेषः अथवा अवग्रहः
|ऽ
|ऽ
|//
|//

०९:४०, २४ जुलै २०११ इत्यस्य संस्करणं

Sanskrit transliteration Keymap

विकिपीडियायां देवनागरी टंकण निमित्तके बहूनि उपायानि। भवान् एतेषां मध्ये एकं उपायस्य प्रयोगं कर्तुं शक्नोति अथवा विकिपीडियायाः अन्तर्निर्मित टंकण प्रक्रियाया प्रयोगं कर्तुं शक्नोति।

विकिपीडिया इनपुट प्रणाली

संस्कृत विकिपीडिय इति स्थले सम्पादनार्थे अन्तर्निर्मित सम्पादकमपि उपलभ्यते। इदं ध्वन्यात्मक लिप्यन्तरणमाधारितं अस्ति तस्य प्रयोगार्थॆ देवनागरी लिप्यां 'क' लिखितुं 'ka' टंकणं करोतु। एष तालिकायाः सहयोगेन देवनागरी लिखितु सरलम् -

प्रणवः

प्रणवः English letters to type
OM

स्वराः

स्वराः English letter/s to type
a
A अथवा aa
i
I अथवा ii
u
U अथवा uu
R
RR
लृ Ll
Lll
e
E
ai
o
O
au
अं aM
अः aH

व्यञ्जनानि

वर्गीय व्यञ्जनानि

'क'वर्गः English letter/s to type
ka
kha
ga
gha
nga
'च'वर्गः English letter/s to type
cha
chha
ja
jhha
nja
'ट'वर्गः English letter/s to type
Ta
Tha
Da
Dha
Na
'त'वर्गः English letter/s to type
ta
tha
da
dha
na
'प'वर्गः English letter/s to type
pa
pha
ba
bha
ma

अवर्गीयव्यञ्जनानि

अन्तस्थाः English letter/s to type
ya
ra
la
La
zha
va
ऊष्माणि English letter/s to type
Sa
sha
sa
ha

चिह्नानि

देवनागरी English letter/s to type Use
विरामः ~ suppresses inherent vowel
अनुस्वारः M
विसर्गः H
प्रश्लेषः अथवा अवग्रहः //
पूर्णविरामः - अर्धचरणः .
पूर्णविरामः - पूर्णचरणः
(दीर्धविरामः)
..
संक्षेपकम् Not defined Devanagari-specific abbreviations
उदात्तः Not defined vedic tone 'udatta'/'svarita'
अनुदात्तः Not defined vedic tone 'anudatta'
Not defined grave accent
Not defined acute accent
` for extending the alphabet to new letters

संख्याः

संख्या English numeral to type
0
1
2
3
4
5
6
7
8
9

आधाराः