सामग्री पर जाएँ

"चन्द्रशेखर आजाद" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु)No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
(६ योजकैः क्रितानि ३० संस्करणानि न प्रदर्श्यन्ते)
पङ्क्तिः १: पङ्क्तिः १:
'''चन्द्रशेखरः''' भारतीयस्वतन्त्रसेनान्यासीत्। चन्द्रशेखरेण तत्कालीनः स्वतन्त्रसेनानिनां विशालसमूहः प्रभावित आसीत्।
{{Infobox person
| name = Chandra Shekhar Azad
| image = Chandrashekar azad.bmp.jpg
| alt =
| caption = Statue of Azad at [[Alfred Park]], [[Allahabad]], [[India]]
| birth_name = Chandra Shekhar Tiwari
| birth_date = {{Birth date|1906|07|23|df=yes}}
| birth_place = [[Bhavra]], [[Alirajpur State|Alirajpur]], [[Central India Agency]]<ref>[http://www.rrtd.nic.in/chandrashekharazad.htm Chandra Shekhar Azad (1906-1931)]</ref><ref name="BhawanRana2005">{{cite book | author=Bhawan Singh Rana | title=Chandra Shekhar Azad (An Immortal Revolutionary Of India) | url=http://books.google.com/books?id=sudu7qABntcC&pg=PA10 | accessdate=11 September 2012 | date=1 January 2005 | publisher=Diamond Pocket Books (P) Ltd. | isbn=978-81-288-0816-6 | page=10}}</ref>
| death_date = {{Death date and age|1931|02|27|1906|07|23|df=yes}}
| death_place = [[Allahabad]], [[Uttar Pradesh]], [[India]]
| nationality =
| movement = [[Indian Independence Movement]]
| organization= [[Hindustan Republican Association]] (later on [[Hindustan Socialist Republican Association]])
| other_names = Azad
| known_for =
| occupation = [[Revolutionary|Revolutionary leader]], [[freedom fighter]], [[political activist]]
}}
[[चित्रम्:Chandrashekharji.jpg|thumb|left|200px|<center>'''चन्द्रशेखर आजाद'''</center>]]
==जननम् बाल्यम्==
'''चन्द्रशेखर आजाद''' [[भारतम्|भारतदेशस्य]] स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव [[आत्मा|आत्मानं]] मारितवान् क्रान्तिवीरः । चन्द्रशेखरः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशे]] भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । बाल्ये एव चन्द्रशेखरः [[संस्कृतम्|संस्कृतभाषामभ्यसितुं]] [[काशी|वाराणसीं]] गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं [[मोहनदास करमचन्द गान्धी|महात्मागान्धीमहाभागः]] [[लालालजपत रायः|लाललजपतरायः]], [[मदनमोहन मालवीयः|मदनमोहनमालवीयः]] इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् ।


==जननम् बाल्यम्==
==असहकारान्दोलनम्==
तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया [[असहकारान्दोलनम्|असहकारान्दोलनं]] प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलोकयन् बालः चन्द्रशेखरः आरक्षकाणामुपरि पाषाणं प्राक्षिपत् । आरक्षकाः तमनुधावन्तः यत्नेन गृहीत्वा न्यायालयम् अनयन् । तत्र एवं प्रश्नोत्तरमभवत् ।
:न्यायाधीशः - रे बाल ! किं ते नाम ?
:चन्द्रशेखरः -आजादः (स्वातन्त्र्यम्)
:न्यायाधीशः- कस्ते पिता ?
:चन्द्रशेखरः-स्वाभिमानः ।
:न्यायाधीशः - किं वासस्थानम् ?
:चन्द्रशेखरः -कारागृहम् ।
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
==स्वातन्त्र्यान्दोलनम्==
एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
==भारतीयगणराज्यसेनाप्रवेशः==
[[File:The tree at whose platform Azad shot himself.jpg|thumb|इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्]]
आजादः षोडशे वयसि [[रामप्रसाद बिस्मिल|रामप्रसादबिस्मिल्लेन]] आयोजितां [[गणराज्योत्सवः|भारतीयगणराज्यसेनाम्]] आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायकोऽभूत् ।
तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा लालालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।


अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।
==प्राणार्पणम्==
वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः [[इलाहाबाद|अलहाबाद्-नगरे]] आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् । तदा वीरभद्रतिवारिनाम्ना वञ्चकेन बोधिताः आरक्षकाः झटित्येव तं परिवार्यं ग्रहीतुं प्रवृत्ताः । अशीतिसंख्याकानां तेषां मध्ये एकाकी आजादः चक्रव्यूहप्रविष्टः अभिमन्युः इव शौर्येण अयुध्यत । समाप्तप्रायासु गोलिकासु अन्तिमया एकया सः आत्मानं मारयित्वा भारतमातरं निजरुधिरेण अभ्यषिञ्चत् , स्वीयम् 'आजाद्’ नाम च सार्थकम् अकरोत् ।


स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः इति नाम्‍ना निर्दिश्यते स्‍म ।
==बाह्यसम्पर्कतन्तुः==
बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।
* [http://rrtd.nic.in/chandrashekharazad.htm चन्द्रशेखर आजादः]
* [http://www.iloveindia.com/indian-heroes/chandrashekhar-azad.html


=="साक्षरता लोकयात्रा"==
{{भारतस्य स्वातन्त्र्यसङ्ग्रामः}}


एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । "श्री.श्री" चतुरः आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः‎]]

[[वर्गः:विषयः वर्धनीयः]]
==परिश्रमं करोति मानवीय अधिकार==

तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । "श्री.श्री" आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् ।

तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय प्रवृत्ताः । तस्य "श्री.श्री" प्रतीकारं विधातुम् 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

"कृत्या चलच्चित्र पुरस्कार"
"साहित्य अकदेमि पुरस्कार्"
"रज्यलक्ष्मि पुरस्कार्"
== सम्बद्धाः लेखाः ==

* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[पृथ्वीराज चौहान]]
* [[भारतस्य राष्ट्रपतयः]]

[[वर्गः:भारतीयस्वातन्त्र्ययोधाः]]

वर्तमाना आवृत्तिः १५:२९, २७ फेब्रवरी २०२३ इति समये

चन्द्रशेखरः भारतीयस्वतन्त्रसेनान्यासीत्। चन्द्रशेखरेण तत्कालीनः स्वतन्त्रसेनानिनां विशालसमूहः प्रभावित आसीत्।

जननम् बाल्यम्

[स्रोतः सम्पाद्यताम्]

अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव मारितवान् क्रान्तिवीरः । श्री.श्री विषाकपट्ट्नम्भावराग्रामे षडधिकनवदशशततमे क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । पत्नि सरोज । ख्रीस्‍ताब्‍दस्‍य विषाकपट्ट्नम् ।

स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं विषाकपट्ट्नम् ग्रामे निवस्ति । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः "श्री.श्री" भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । "श्री.श्री" मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः इति नाम्‍ना निर्दिश्यते स्‍म । बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । "श्री.श्री" इत्येव तमाह्वयन् । ततः प्रभृति - "श्री.श्री" इत्येव सः प्रथितः । वस्तुतः तम् इत्यस्य तेलुगुभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः "श्री.श्री" वेत्रताडनदण्डनम् आदिशत् । वह: प्रतिताडनं महान्तं क्लेशमनुभवन् उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

"साक्षरता लोकयात्रा"

[स्रोतः सम्पाद्यताम्]

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । "श्री.श्री" चतुरः आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

परिश्रमं करोति मानवीय अधिकार

[स्रोतः सम्पाद्यताम्]

तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । "श्री.श्री" आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् ।

तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय प्रवृत्ताः । तस्य "श्री.श्री" प्रतीकारं विधातुम् 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

"कृत्या चलच्चित्र पुरस्कार" "साहित्य अकदेमि पुरस्कार्" "रज्यलक्ष्मि पुरस्कार्"

सम्बद्धाः लेखाः

[स्रोतः सम्पाद्यताम्]