सामग्री पर जाएँ

"लहरतारा जलाशय:" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Add
Edit
पङ्क्तिः १: पङ्क्तिः १:
'''लहरतारा जलाशय:''' [[संत कबीर|संतकबीर]]<nowiki/>साहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकः जलाशय: अस्ति ।एकस्याः आख्यायिकायाः अनुसारं संतकबीरसाहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य [[काशी|वाराणसी]] नगरे अस्ति । पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत् ।वर्तमानकाले अस्य ऐतिहासिकवैभवं नास्ति यतोहि अस्य जलाशस्य प्रायः ३.५ एकर् (०.०१४ कि.मी.) पुरातत्त्वनिदेशालयस्य [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश]]<nowiki/>स्य अन्तर्गतम् अस्ति, अपरं ८ एकर (०.०३ कि.मी.) भागः सतगुरुकबीरप्रकाशधामस्य अन्तर्गतम् अस्ति ।
'''लहरतारा जलाशय:''' [[संत कबीर|संतकबीर]]<nowiki/>साहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकः जलाशय: अस्ति ।एकस्याः आख्यायिकायाः अनुसारं संतकबीरसाहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य [[काशी|वाराणसी]] नगरे अस्ति । पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत् ।वर्तमानकाले अस्य ऐतिहासिकवैभवं नास्ति यतोहि अस्य जलाशस्य प्रायः ३.५ एकर् (०.०१४ कि.मी.) पुरातत्त्वनिदेशालयस्य [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेश]]<nowiki/>स्य अन्तर्गतम् अस्ति, अपरं ८ एकर (०.०३ कि.मी.) भागः सतगुरुकबीरप्रकाशधामस्य अन्तर्गतम् अस्ति ।


== '''<small>इतिहासः आख्यायिकाश्च</small>''' ==
== '''इतिहासः आख्यायिकाश्च''' ==
लहरतरजलाशयस्य इतिहासः प्रसिद्धेन कविना मीमांसकेन च संतकबीरेण सह सम्बद्धः अस्ति । उत्तरप्रदेशे वाराणसीमण्डले स्थितम् अस्ति, कबीरमठतः किञ्चित् दूरम् अस्ति । प्रथमं जलाशय: १७ एकर (०.०७ कि.मी.) व्याप्तः आसीत्, परन्तु अद्यत्वे तस्य विभाजनं कृत्वा विभिन्नसंस्थानां अधिकारक्षेत्रे स्थापितं अस्ति । आख्यायिका कथयति यत् शिशुः कबीरः कमलपुष्पे प्लवमानः अभवत् ।
लहरतरजलाशयस्य इतिहासः प्रसिद्धेन कविना मीमांसकेन च संतकबीरेण सह सम्बद्धः अस्ति । उत्तरप्रदेशे वाराणसीमण्डले स्थितम् अस्ति, कबीरमठतः किञ्चित् दूरम् अस्ति । प्रथमं जलाशय: १७ एकर (०.०७ कि.मी.) व्याप्तः आसीत्, परन्तु अद्यत्वे तस्य विभाजनं कृत्वा विभिन्नसंस्थानां अधिकारक्षेत्रे स्थापितं अस्ति । आख्यायिका कथयति यत् शिशुः कबीरः कमलपुष्पे प्लवमानः अभवत् ।


== '''<small>धार्मिकं सांस्कृतिकं च महत्त्वम्</small>''' ==
== '''धार्मिकं सांस्कृतिकं च महत्त्वम्''' ==
कबीरसाहबजी इत्यस्य प्रादुर्भावेन सह अस्य जलासयस्य महत्त्वं कबीरपन्थीषु महत् अस्ति । कबीरसाहबजी अस्मिन् जलासयस्य कमलपुष्पे शिशुरूपेण शयानः अभवत्, यतः कबीरस्य पालकमातापितरौ नीरु-नीमा कबीरं गृहं नीतवन्तौ <big>।</big>
कबीरसाहबजी इत्यस्य प्रादुर्भावेन सह अस्य जलासयस्य महत्त्वं कबीरपन्थीषु महत् अस्ति । कबीरसाहबजी अस्मिन् जलासयस्य कमलपुष्पे शिशुरूपेण शयानः अभवत्, यतः कबीरस्य पालकमातापितरौ नीरु-नीमा कबीरं गृहं नीतवन्तौ


== '''<small>प्रदूषणं पर्यावरणस्य च चिन्ता</small>''' ==
== '''प्रदूषणं पर्यावरणस्य च चिन्ता''' ==

१५:०९, १ जुलै २०२४ इत्यस्य संस्करणं

लहरतारा जलाशय: संतकबीरसाहेबस्य प्रादुर्भावेन सह सम्बद्धः ऐतिहासिकः जलाशय: अस्ति ।एकस्याः आख्यायिकायाः अनुसारं संतकबीरसाहेबः जलाशये कमलपुष्पे प्लवमानः अभवत् । भारतस्य उत्तरप्रदेशस्य वाराणसी नगरे अस्ति । पूर्वं १७ एकर (०.०७ कि.मी.) व्याप्तं विशालं स्वच्छजलसरोवरम् आसीत् ।वर्तमानकाले अस्य ऐतिहासिकवैभवं नास्ति यतोहि अस्य जलाशस्य प्रायः ३.५ एकर् (०.०१४ कि.मी.) पुरातत्त्वनिदेशालयस्य उत्तरप्रदेशस्य अन्तर्गतम् अस्ति, अपरं ८ एकर (०.०३ कि.मी.) भागः सतगुरुकबीरप्रकाशधामस्य अन्तर्गतम् अस्ति ।

इतिहासः आख्यायिकाश्च

लहरतरजलाशयस्य इतिहासः प्रसिद्धेन कविना मीमांसकेन च संतकबीरेण सह सम्बद्धः अस्ति । उत्तरप्रदेशे वाराणसीमण्डले स्थितम् अस्ति, कबीरमठतः किञ्चित् दूरम् अस्ति । प्रथमं जलाशय: १७ एकर (०.०७ कि.मी.) व्याप्तः आसीत्, परन्तु अद्यत्वे तस्य विभाजनं कृत्वा विभिन्नसंस्थानां अधिकारक्षेत्रे स्थापितं अस्ति । आख्यायिका कथयति यत् शिशुः कबीरः कमलपुष्पे प्लवमानः अभवत् ।

धार्मिकं सांस्कृतिकं च महत्त्वम्

कबीरसाहबजी इत्यस्य प्रादुर्भावेन सह अस्य जलासयस्य महत्त्वं कबीरपन्थीषु महत् अस्ति । कबीरसाहबजी अस्मिन् जलासयस्य कमलपुष्पे शिशुरूपेण शयानः अभवत्, यतः कबीरस्य पालकमातापितरौ नीरु-नीमा कबीरं गृहं नीतवन्तौ

प्रदूषणं पर्यावरणस्य च चिन्ता