Sanskrit

edit

Alternative scripts

edit

Etymology 1

edit

From Proto-Indo-European *h₂eǵ- (to drive).

Pronunciation

edit

Noun

edit

आजि (ājí) stemm or f (root अज्)

  1. match, competition
Declension
edit
Masculine i-stem declension of आजि (ājí)
Singular Dual Plural
Nominative आजिः
ājíḥ
आजी
ājī́
आजयः
ājáyaḥ
Vocative आजे
ā́je
आजी
ā́jī
आजयः
ā́jayaḥ
Accusative आजिम्
ājím
आजी
ājī́
आजीन्
ājī́n
Instrumental आजिना / आज्या¹
ājínā / ājyā́¹
आजिभ्याम्
ājíbhyām
आजिभिः
ājíbhiḥ
Dative आजये
ājáye
आजिभ्याम्
ājíbhyām
आजिभ्यः
ājíbhyaḥ
Ablative आजेः / आज्यः¹
ājéḥ / ājyáḥ¹
आजिभ्याम्
ājíbhyām
आजिभ्यः
ājíbhyaḥ
Genitive आजेः / आज्यः¹
ājéḥ / ājyáḥ¹
आज्योः
ājyóḥ
आजीनाम्
ājīnā́m
Locative आजौ / आजा¹
ājaú / ājā́¹
आज्योः
ājyóḥ
आजिषु
ājíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of आजि (ājí)
Singular Dual Plural
Nominative आजिः
ājíḥ
आजी
ājī́
आजयः
ājáyaḥ
Vocative आजे
ā́je
आजी
ā́jī
आजयः
ā́jayaḥ
Accusative आजिम्
ājím
आजी
ājī́
आजीः
ājī́ḥ
Instrumental आज्या / आजी¹
ājyā́ / ājī́¹
आजिभ्याम्
ājíbhyām
आजिभिः
ājíbhiḥ
Dative आजये / आज्यै² / आजी¹
ājáye / ājyaí² / ājī́¹
आजिभ्याम्
ājíbhyām
आजिभ्यः
ājíbhyaḥ
Ablative आजेः / आज्याः² / आज्यै³
ājéḥ / ājyā́ḥ² / ājyaí³
आजिभ्याम्
ājíbhyām
आजिभ्यः
ājíbhyaḥ
Genitive आजेः / आज्याः² / आज्यै³
ājéḥ / ājyā́ḥ² / ājyaí³
आज्योः
ājyóḥ
आजीनाम्
ājīnā́m
Locative आजौ / आज्याम्² / आजा¹
ājaú / ājyā́m² / ājā́¹
आज्योः
ājyóḥ
आजिषु
ājíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

edit

From आ- (ā-) +‎ जि (ji).

Pronunciation

edit

Root

edit

आजि (āji)

  1. to conquer, to win

References

edit